ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 143.

Pāṭalīti vohāro, pattānaṃ haritatāya haritaṃ nīlavaṇṇaṃ pāṭalibodhiṃ disvāti
attho. Sesaṃ sabbattha uttānatthamevāti.
                   Tipupphiyattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
                   99. 7. Madhupiṇḍikattherāpadānavaṇṇanā
     vivane 1- kānane disvātiādikaṃ āyasmato madhupiṇḍikattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto siddhatthassa bhagavato kāle nesādayoniyaṃ nibbatto mahāaraññe
paṭivasati. Tadā vivekābhiratiyā sampattaṃ siddhatthaṃ bhagavantaṃ disvā samādhito
vuṭṭhitassa tassa sumadhuraṃ madhuṃ adāsi. Tattha ca pasannamānaso vanditvā pakkāmi.
So teneva puññena sampattiṃ anubhavanto devamanussesu saṃsaritvā imasmiṃ
buddhuppāde kulagehe nibbatto vuddhippatto satthari pasīditvā pabbajito
nacirasseva arahā ahosi.
     [37] So aparabhāge attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento vivane kānane disvātiādimāha. Tattha vivaneti
visesena vanaṃ patthaṭaṃ vivanaṃ hatthiassarathasaddehi bherisaddehi ca
vatthukāmakilesakāmehi ca vigataṃ byāpagatanti attho, kānanasaṅkhāte mahāaraññe
vivaneti sambandho. Osadhiṃva 2- virocantanti 3- bhavavaḍḍhakijanānaṃ icchiticchitaṃ
nipphādetīti osadhaṃ. Ojānibbattikāraṇaṃ paṭicca yāya tārakāya uggatāya
gaṇhantīti sā osadhi. 3- Osadhitārakā iva virocantīti vattabbe gāthābandhasukhatthaṃ
uddharanti "osadhiṃva virocantan"ti ca vuttaṃ. Sesaṃ sabbattha uttānamevāti.
                   Madhupiṇḍikattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 pāḷi. vipine.                            2 pāḷi. osadhīva.
@3-3 Sī. abhivaḍḍhati jotanaṃ icchiticchitaṃ nipphādetīti osadhi.



The Pali Atthakatha in Roman Character Volume 50 Page 143. http://84000.org/tipitaka/read/attha_page.php?book=50&page=143&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3092&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3092&pagebreak=1#p143


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]