ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 182.

Vitthiṇṇaṃ mahantaṃ māḷaṃ visālamāḷaṃ, tasmiṃ visālamāḷe āsīno nisinno ahaṃ
lokanāyakaṃ addasanti sambandho. Sesaṃ suviññeyyamevāti.
                 Atthasandassakattherāpadānavaṇṇanā niṭṭhitā.
                           -----------
               140. 8. Ekapasādaniyattherāpadānavaṇṇanā 1-
     nārado iti me nāmantiādikaṃ 2- āyasmato ekapasādaniyattherassa
apadānaṃ. Ayampi purimabuddhesu katādhikāro anekāsu jātīsu katakusalo atthadassissa
bhagavato kāle brāhmaṇakule nibbatto kesavoti pākaṭo hutvā viññutaṃ patvā
gharāvāsaṃ pahāya pabbajitvā vasanto ekadivasaṃ satthu dhammadesanaṃ sutvā
pasannamānaso añjaliṃ paggayha ativiya pītisomanassajāto pakkāmi. So yāvatāyukaṃ
ṭhatvā teneva somanassena kālaṃ katvā devesu nibbatto tattha dibbasampattiṃ
anubhavitvā manussesu uppanno tattha sampattiyo anubhavitvā imasmiṃ buddhuppāde
aññatarasmiṃ kulagehe nibbatto vuddhippatto satthari pasīditvā pabbajito
nacirasseva arahā ahosi.
     [55] So aparabhāge attano katakusalakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento nārado iti me nāmantiādimāha. Tattha nāradoti
jātivasena suddhasarīrattā natthi rajo dhūli malaṃ etassāti nārado, jakārassa
dakāraṃ katvā nāradoti kuladattikaṃ nāmaṃ. Kesavoti kisavacchagotte jātattā
kesavo nāradakesavo iti maṃ janā vidū jānantīti attho. Sesaṃ pākaṭamevāti.
                 Ekapasādaniyattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 pāḷiyaṃ ekaraṃsaniyattherāpadānanti dissati.  2 pāḷiyaṃ nārado iti nāmenāti
@dissati.



The Pali Atthakatha in Roman Character Volume 50 Page 182. http://84000.org/tipitaka/read/attha_page.php?book=50&page=182&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3938&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3938&pagebreak=1#p182


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]