ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 211.

                169. 7. Yūthikapupphiyattherāpadānavaṇṇanā 1-
     candabhāgānadītīretiādikaṃ āyasmato yūthikapupphiyattherassa apadānaṃ. Ayampi
āyasmā purimamunindesu katādhikāro anekesu ca jātisatesu vivaṭṭūpanissayāni
puññāni upacinanto phussasseva bhagavato kāle suddakule nibbatto
vuddhippatto candabhāgāya nadiyā tīre kenacideva karaṇīyena anusotaṃ caramāno
phussaṃ bhagavantaṃ nhāyitukāmaṃ aggikkhandhaṃ viya jalamānaṃ disvā somanassajāto
tattha jātaṃ yūthikapupphaṃ ocinitvā bhagavantaṃ pūjesi. Bhagavā tassa anumodanaṃ
akāsi.
     [33] So tattha tena puññakoṭṭhāsena devamanussesu saṃsaranto
ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto
vuddhippatto bhagavato dhammadesanaṃ sutvā pasannamānaso pabbajitvā
vattapaṭipattiyā sāsanaṃ sobhento nacirasseva arahā hutvā attano pubbakammaṃ
saritvā somanassajāto pubbacaritāpadānaṃ pakāsento candabhāgānadītīretiādimāha.
Taṃ sabbaṃ uttānatthamevāti.
                  Yūthikapupphiyattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
                  170. 8. Dussadāyakattherāpadānavaṇṇanā
     tivarāyaṃ pure rammetiādikaṃ āyasmato dussadāyakattherassa apadānaṃ.
Ayampāyasmā purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto siddhatthassa bhagavato kāle rājakule nibbatto
vuddhippattakāle yuvarājabhāvaṃ patvā pākaṭo ekaṃ janapadaṃ labhitvā
@Footnote: 1 pāḷi. yudhika...



The Pali Atthakatha in Roman Character Volume 50 Page 211. http://84000.org/tipitaka/read/attha_page.php?book=50&page=211&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4548&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4548&pagebreak=1#p211


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]