ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 233.

Putto ahaṃ. Ekopāhano mayā dinnoti ekaṃ upāhanayugaṃ mayā dinnaṃ. Bodhi
sampajja me tuvanti tena upāhanayugena me mayhaṃ sāvakabodhiṃ tuvaṃ sampajja
nipphādehīti attho.
                  259. 7. Mañjaripūjakattherāpadānavaṇṇanā
     [23-24] Sattamāpadāne mañjarikaṃ karitvānāti mañjeṭṭhipupphaṃ haritacaṅkoṭakaṃ
gahetvā rathiyaṃ vīthiyā paṭipajjiṃ ahaṃ tathā paṭipannova bhikkhusaṃghapurakkhataṃ bhikkhusaṃghena
parivutaṃ samaṇānaggaṃ samaṇānaṃ bhikkhūnaṃ aggaṃ seṭṭhaṃ sammāsambuddhaṃ addasanti
sambandho. Buddhassa abhiropayinti disvā ca pana taṃ pupphaṃ ubhohi hatthehi
paggayha ukkhipitvā buddhassa phussassa bhagavato abhiropayiṃ pūjesinti attho.
                  260. 8. Paṇṇadāyakattherāpadānavaṇṇanā
     [28-29] Aṭṭhamāpadāne aloṇapaṇṇabhakkhomhīti khīrapaṇṇādīni uñchācariyāya
āharitvā loṇavirahitāni paṇṇāni pacitvā bhakkhāmi, aloṇapaṇṇabhakkho amhi
bhavāmīti attho. Niyamesu ca saṃvutoti niyamasaññitesu pāṇātipātāveramaṇi-
ādīsu niccapañcasīlesu saṃvuto pihitoti attho. Pātarāse anuppatteti
purebhattakāle anuppatte. Siddhattho upagacchi manti mama samīpaṃ siddhattho
bhagavā upagañchi sampāpuṇi. Tāhaṃ buddhassa pādāsinti ahaṃ taṃ aloṇapaṇṇaṃ
tassa buddhassa adāsinti attho.
     Navamāpadānaṃ uttānameva.



The Pali Atthakatha in Roman Character Volume 50 Page 233. http://84000.org/tipitaka/read/attha_page.php?book=50&page=233&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4978&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4978&pagebreak=1#p233


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]