ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 237.

Tattha tissaṃ sindhuvārinadiyaṃ sappabhāsaṃ pabhāya sahitaṃ sudassanaṃ sundararūpaṃ
paramopasame yuttaṃ uttame upasame yuttaṃ samaṅgībhūtaṃ vītarāgaṃ ahaṃ addasanti attho.
Disvāhaṃ vimhitāsayoti "evarūpaṃ bhayānakaṃ himavantaṃ kathaṃ sampatto"ti
vimhitaajjhāsayo acchariyabbhutacittoti attho. Āluvaṃ tassa pādāsinti tassa
arahato ahaṃ pasannamānaso āluvakandaṃ pādāsiṃ ādarena adāsinti attho.
                   Navamadasamāpadānāni uttānānevāti.
                     Aṭṭhavīsatimavaggavaṇṇanā niṭṭhitā.
                            ---------
                       29. Paṇṇadāyakavaggavaṇṇanā
                  283. 1. Paṇṇadāyakattherāpadānavaṇṇanā
     [1-2] Ekūnatiṃsatime vagge paṭhamāpadāne paṇṇabhojanabhojanoti
khīrapaṇṇādibhojanassa bhuñjanatthāya paṇṇasālāya nisinno amhi bhavāmīti attho.
Upaviṭṭhañca maṃ santanti paṇṇasālāyaṃ upaviṭṭhaṃ santaṃ vijjamānaṃ maṃ. Upāgacchi
mahāisīti mahante sīlādikhandhe esanato mahāisi. Lokapajjoto lokapadīpo
siddhattho bhagavā upagacchi, mama samīpaṃ agamāsīti attho. Nisinnassa paṇṇasanthareti
upagantvā paṇṇasanthare nisinnassa khādanatthāya seditaṃ paṇṇaṃ mayā dinnanti
sambandho.
                  284. 2. Phaladāyakattherāpadānavaṇṇanā
     [5-7] Dutiyāpadāne sinerusamasantoso dharaṇīsamasādiso siddhattho
bhagavāti sambandho. Vuṭṭhahitvā samādhimhāti nirodhasamāpattito vuṭṭhahitvā visuṃ
hutvāti attho. Bhikkhāya mamupaṭṭhitoti bhikkhācāravelāya "ajja mama yo koci



The Pali Atthakatha in Roman Character Volume 50 Page 237. http://84000.org/tipitaka/read/attha_page.php?book=50&page=237&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=5061&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=5061&pagebreak=1#p237


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]