ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 316.

    [132] Tatohaṃ vihatārambhoti tato paccekabuddhassa sarīradassanena ahaṃ
vihatārambho vinaṭṭhasārambho, vinaṭṭhamāno nimmado hutvā pabbajjaṃ saṃ suṭṭhu
yāciṃ saṃyāciṃ ārocesinti attho. Sesaṃ suviññeyyamevāti.
                    Vaṅgīsattherāpadānavaṇṇanā niṭṭhitā.
                        ----------------
                 547/135. 5. Nandakattherāpadānavaṇṇanā
     pañcamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato nandakattherassa
apadānaṃ. Ayampi purimabuddhesu katādhikārotiādi sabbaṃ pāṭhānusārena
suviññeyyamevāti.
                    Nandakattherāpadānavaṇṇanā niṭṭhitā,
                          ------------
                548/136. 6. Kāḷudāyittherāpadānavaṇṇanā
     chaṭṭhāpadāne padumuttaro nāma jinotiādikaṃ āyasmato kāḷudāyittherassa
apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe
nibbatto viññutaṃ patto satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ
kulappasādakānaṃ aggaṭṭhāne ṭhapentaṃ disvā tajjaṃ abhinīhārakammaṃ katvā taṃ ṭhānantaraṃ
patthesi. Satthāpi byākāsi. So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto
amhākaṃ bodhisattassa mātukucchiyaṃ paṭisandhiggahaṇadivase devalokato cavitvā
kapilavatthusmiṃyeva amaccakule  paṭisandhiṃ gaṇhi. Bodhisattena saha ekadivaseyeva
jāto, taṃdivasaṃyeva naṃ dukūlacumbaṭakena nipajjāpetvā bodhisattassa upaṭṭhānaṃ
nayiṃsu. Bodhisattena hi saddhiṃ bodhirukkho, rāhulamātā, cattāro nidhī, ārohaniyahatthī,
kaṇṭhako, channo, kāḷudāyīti ime satta ekadivase jāditattā sahajātā



The Pali Atthakatha in Roman Character Volume 50 Page 316. http://84000.org/tipitaka/read/attha_page.php?book=50&page=316&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=6781&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=6781&pagebreak=1#p316


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]