ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 328.

    [166] Guṇāguṇavidūti guṇañca aguṇañca guṇāguṇaṃ, vaṇṇāvaṇṇaṃ,
kusalākusalaṃ vā taṃ jānātīti guṇāguṇavidū. Kataññūti aññehi kataguṇaṃ jānātīti
kataññū, ekadivasampi bhattadānādinā katūpakārassa rajjampi dātuṃ samatthattā
kataññū. Katavedīti kataṃ vindati anubhavati sampaṭicchatīti katavedī. Titthe yojeti
pāṇineti sabbasatte nibbānapavesanupāye kusalapathe magge dhammadesanāya
yojeti sampayojeti patiṭṭhāpetīti attho. Sesaṃ uttānatthameva. Gamanavaṇṇana-
gāthānamattho theragāthāyaṃ vuttoyevāti.
                   Kāḷudāyittherāpadānavaṇṇanā niṭṭhitā.
                         --------------
                  549/137. 7. Abhayattherāpadānavaṇṇanā
     sattamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato abhayattherassa
apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare brāhmaṇakule
nibbatto. So vuddhimanvāya vedaṅgapārago sakaparasamayakusalo ekadivasaṃ satthu
dhammadesanaṃ sutvā pasannamānaso bhagavantaṃ gāthāhi thomesi. So tattha yāvatāyukaṃ
ṭhatvā puññāni katvā tato cuto devaloke nibbatto aparāparaṃ sugatīsuyeva
saṃsaranto imasmiṃ buddhuppāde rājagahe bimbisārarañño putto hutvā nibbatti,
abhayotvevassa nāmaṃ kariṃsu. So vayappatto nigaṇṭhehi saddhiṃ vissāsiko hutvā
caranto ekadivasaṃ nigaṇṭhena nāṭaputtena satthu vādāropanatthāya pesito
nipuṇapañhaṃ pucchitvā nipuṇabyākaraṇaṃ sutvā pasanno satthu santike
pabbajitvā kammaṭṭhānānurūpaṃ ñāṇaṃ pesetvā nacirasseva arahattaṃ pāpuṇi.



The Pali Atthakatha in Roman Character Volume 50 Page 328. http://84000.org/tipitaka/read/attha_page.php?book=50&page=328&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=7047&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=7047&pagebreak=1#p328


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]