ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 47.

Tattha mātu upaṭṭhāko ahunti 1- ahaṃ mātāpitūnaṃ upaṭṭhāko bharako 2-
bandhumatīnagare ahosinti sambandho.
     [108] Tamandhakārapihitāti 3- mohandhakārena pihitā chāditā. Tividhaggīhi
ḍayhareti 4- rāgaggidosaggimohaggisaṅkhātehi tīhi aggīhi ḍayhare ḍayhanti
sabbe sattāti sambandho.
     [114] Aṭṭha hetū labhāmahanti aṭṭha kāraṇāni sukhassa paccayabhūtāni
kāraṇāni labhāmi ahanti attho. Sesaṃ suviññeyyamevāti.
                  Tisaraṇagamaniyattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
                26. 4. Pañcasīlasamādāniyattherāpadānavaṇṇanā
     nagare candavatiyātiādikaṃ āyasmato pañcasīlasamādāniyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto anomadassissa bhagavato kālā ekasmiṃ kule nibbatto purimabhave
katākusalakammānurūpena daliddo hutvā appannapānabhojano paresaṃ bhatiṃ katvā
jīvanto saṃsāre ādīnavaṃ ñatvā pabbajitukāmopi pabbajjaṃ alabhamāno
anomadassissa bhagavato sāvakassa nisabhattherassa santike pañca sikkhāpadāni
samādiyi. Dīghāyukakāle uppannattā vassasatahassāni sīlaṃ paripālesi. Tena kammena
so devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ mahābhogakule
nibbatto. Mātāpitaro sīlaṃ samādiyante disvā attano sīlaṃ saritvā vipassanaṃ
vaḍḍhetvā arahattaṃ patvā pabbaji.
@Footnote: 1 pāḷi. mātuupaṭṭhānako ahaṃ.  2 i. saraṇo.
@3 pāḷi. mahandhakārapihitā.  4 pāḷi. dayhare.



The Pali Atthakatha in Roman Character Volume 50 Page 47. http://84000.org/tipitaka/read/attha_page.php?book=50&page=47&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=1025&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=1025&pagebreak=1#p47


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]