ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 51.

Muttādalasadisapaṇḍarapulinaṃ okiritvā māḷakaṃ alaṅkari. Tena kammena so devaloke
nibbatto tattha dibbehi ratanehi vijjotamāne anekayojane kanakavimāne dibbasampattiṃ
anubhavitvā tato cuto manussaloke sattaratanasampanno cakkavattī rājā hutvā
manussasampattiṃ anubhavitvā aparāparaṃ saṃsaranto imasmiṃ buddhuppāde vibhavasampanne
ekasmiṃ kule nibbatto sāsane pasanno pabbajitvā vipassanaṃ vaḍḍhetvā
arahattaṃ pāpuṇi. So attano katapuññanāmasadisena nāmena pulinapūjakattheroti
pākaṭo.
     [165] So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
dassento vipassissa bhagavatotiādimāha. Tattha vividhaṃ passatīti vipassī, vivicca
passatīti vā vipassī, vividhe attatthaparatthādibhede atthe passatīti vā vipassī,
vividhe vohāraparamatthādibhede passatīti vā vipassī, tassa vipassissa bodhiyā
pādaputtame 1- uttame bodhirukkhamaṇḍalamāḷake purāṇapulinaṃ vālukaṃ chaḍḍetvā
suddhaṃ paṇḍaraṃ pulinaṃ ākiriṃ santhariṃ. Sesaṃ suviññeyyamevāti.
                   Pulinapūjakattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
                    30. 8. Uttiyattherāpadānavaṇṇanā
     candabhāgānadītīretiādikaṃ āyasmato uttiyattherassa 2- apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto
siddhatthassa bhagavato kāle candabhāgānadiyaṃ suṃsumāro 3- hutvā nibbatto nadītīraṃ
upagataṃ bhagavantaṃ disvā pasannacitto pāraṃ netukāmo tīrasamīpeyeva nipajji.
Bhagavā tassa anukampāya piṭṭhiyaṃ pāde ṭhapesi. So tuṭṭho udaggo pītivegena
@Footnote: 1 pāḷi. pādamuttame.  2 Sī. uttariyattherassa.  3 cha.Ma. susumāro, evamuparipi.



The Pali Atthakatha in Roman Character Volume 50 Page 51. http://84000.org/tipitaka/read/attha_page.php?book=50&page=51&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=1113&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=1113&pagebreak=1#p51


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]