ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 390.

Kumbhilānaṃ 1- hi āhāraṃ upādāya morānaṃ āhāro sukhumo. Kumbhilā kira pāsāṇe
gilanti, te ca nesaṃ kucchippattā vilīyanti. Morā sappavicchikādipāṇe khādanti.
Morānaṃ pana āhāraṃ upādāya taracchānaṃ āhāro sukhumo. Te kira tivassachaḍḍitāni
visāṇāni ceva aṭṭhīni ca khādanti, tāni ca nesaṃ kheḷena temitamattāneva
kandamūlaṃ viya mudukāni honti. Taracchānampi āhāraṃ upādāya hatthīnaṃ āhāro
sukhumo, te hi nānārukkhasākhādayo khādanti. Hatthīnaṃ āhārato gavayagokaṇṇamigādīnaṃ
āhāro sukhumo, te kira nissārāni nānārukkhapaṇṇādīni khādanti. Tesampi
āhārato gunnaṃ āhāro sukhumo, te allasukkhatiṇāni khādanti. Tesaṃ āhārato
sasānaṃ āhāro sukhumo. Sasānaṃ āhārato sakuṇānaṃ āhāro sukhumo. Sakuṇānaṃ
āhārato paccantavāsīnaṃ 2- āhāro sukhumo. Paccantavāsīnaṃ āhārato gāmabhojakānaṃ
āhāro sukhumo. Gāmabhojakānaṃ āhārato rājarājamahāmattānaṃ āhāro sukhumo.
Tesampi āhārato cakkavattino āhāro sukhumo. Cakkavattino āhārato bhummānaṃ
devānaṃ āhāro sukhumo. Bhummānaṃ devānaṃ āhārato cātummahārājikānaṃ 3-
āhāro sukhumo. Evaṃ yāva paranimmitavasavattīnaṃ āhāro vitthāretabbo. Tesaṃ
panāhāro sukhumotveva niṭṭhaṃ patto.
     Lakkhaṇāditopi ojālakkhaṇo kabaḷiṅkāro āhāro, rūpāharaṇaraso,
upatthambhanapaccupaṭṭhāno, kabaḷaṃ katvā āharitabbavatthupadaṭṭhānoti veditabbo.
     [646] Noupādāniddese yathā upādārūpaṃ upādiyateva, na aññena
upādiyati, evametaṃ na upādiyatevāti noupādā.
     [647-650] Phusitabbanti phoṭṭhabbaṃ, phusitvā jānitabbanti attho.
Phoṭṭhabbañca taṃ āyatanañcāti phoṭṭhabbāyatanaṃ. Āpo ca taṃ nissattasuññatasabhāvaṭṭhena
dhātu cāti āpodhātu. Idāni yasmā tīṇi rūpāni phusitvā jānitabbāni,
@Footnote: 1 cha. kumbhīlānañhi       2 Ma. paccantagāmavāsīnaṃ      3 cha.Ma. cātumahārājikānaṃ



The Pali Atthakatha in Roman Character Volume 53 Page 390. http://84000.org/tipitaka/read/attha_page.php?book=53&page=390&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=9716&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=9716&pagebreak=1#p390


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]