ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 330.

Khandhānameva adhivacanaṃ bhaveyya, yadi satthā parato uttaracūḷabhājanīyaṃ nāma na
āhareyya. Uttaracūḷabhājanīye pana "../../bdpicture/chandoyeva chandiddhipādo, viriyameva, cittameva,
vīmaṃsāva vīmaṃsiddhipādo"ti kathitaṃ. Keci pana "iddhi nāma anipphannā, iddhipādo
nipphanno"ti vadiṃsu. Tesaṃ vacanaṃ paṭikkhipitvā iddhipi iddhipādopi nipphanno
tilakkhaṇabbhāhatoti sanniṭṭhānaṃ kataṃ. Iti imasmiṃ suttantabhājanīye
lokiyalokuttaramissakā iddhipādā kathitāti.
                     Suttantabhājanīyavaṇṇanā niṭṭhitā.
                         --------------
                       2. Abhidhammabhājanīyavaṇṇanā
     [444] Abhidhammabhājanīyaṃ uttānatthameva. Nayā panettha gaṇetabbā.
"../../bdpicture/chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvetī"ti vuttaṭṭhānasmiñhi
lokuttarāni cattāri nayasahassāni vibhattāni. Viriyasamādhiādīsupi eseva nayo. Tathā
uttaracūḷabhājanīye chandiddhipāde cattāri nayasahassāni vibhattāni,
viriyacittavīmaṃsiddhipāde cattāri cattārīti sabbānipi aṭṭhannaṃ catukkānaṃ vasena
dvattiṃsa nayasahassāni vibhattāni. Evametaṃ nibbattitalokuttarānaṃyeva iddhipādānaṃ
vasena dvattiṃsanayasahassapaṭimaṇḍitaṃ abhidhammabhājanīyaṃ kathitanti veditabbaṃ.
                      Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                         ---------------
                        3. Pañhāpucchakavaṇṇanā
     [462] Pañhāpucchake pālianusāreneva iddhipādānaṃ kusalādibhāvo veditabbo.
Ārammaṇattikesu pana sabbepete appamāṇaṃ nibbānaṃ ārabbha pavattito
appamāṇārammaṇāeva, na maggārammaṇā. Sahajātahetuvasena pana maggahetukā,
na maggādhipatino. Cattāro hi adhipatayo aññamaññaṃ garuṃ na karonti. Kasmā?



The Pali Atthakatha in Roman Character Volume 54 Page 330. http://84000.org/tipitaka/read/attha_page.php?book=54&page=330&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=7834&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=7834&pagebreak=1#p330


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]