ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 136.

     [7-10] Idāni tasseva paṭiññāya 1- dhammena samena attano vāde
jayaṃ dassetuṃ anulomanaye pucchā sakavādissa, attano laddhiṃ nissāya paṭiññā
paravādissa. Laddhiyā okāsaṃ adatvā paramatthavasena puna anuyogo sakavādissa,
paramatthavasena puggalassa abhāvato paṭikkhepo paravādissa. Tato paraṃ dhammena samena
attano jayadassanatthaṃ ājānāhi paṭikammantiādi sabbaṃ sakavādīvacanameva hoti.
Tattha sabbesaṃ paṭikammaniggahopanayananiggamacatukkānaṃ heṭṭhā vuttanayeneva attho
veditabbo. Evamidaṃ puggalo nupalabbhatītiādikassa paccanīkapañcakassa upalabbhatīti-
ādīnaṃ paṭikammaniggahopanayananiggamacatukkānañca vasena paccanīkānulomapañcakaṃ nāma
niddiṭṭhaṃ hoti. Evametāni paṭhamasacchikaṭṭhe dve pañcakāni niddiṭṭhāni. Tattha
purimapañcake paravādissa sakavādinā kato niggaho suniggaho, sakavādissa pana
paravādinā chalavādaṃ nissāya paṭikammaṃ katvā attanā sādhito jayo dujjayo.
Dutiyapañcake sakavādissa paravādinā kato niggaho dunniggaho, paravādissa
pana sakavādinā dhammavādaṃ nissāya paṭikammaṃ tatthetaṃ vuccati:-
           "niggaho paravādissa          suddho paṭhamapañcake
            asuddho pana tasseva         paṭikammajayo tahiṃ.
            Niggaho sakavādissa          asuddho dutiyapañcake
            visuddho pana tasseva         paṭikammajayo tahiṃ.
            Tasmā dvīsupi ṭhānesu        jayova sakavādino
            dhammena hi jayo nāma        adhammena kuto jayo.
            Sacchikaṭṭhe yathā cettha       pañcakadvayamaṇḍite
            dhammādhammavaseneva          vutto jayaparājayo.
            Ito paresu sabbesu         sacchikaṭṭhesu paṇḍito
            evameva vibhāveyya         ubho jayaparājaye"ti.
@Footnote: 1 cha.Ma. "tasseva paṭiññāyā"ti pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 136. http://84000.org/tipitaka/read/attha_page.php?book=55&page=136&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3033&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3033&pagebreak=1#p136


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]