ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 142.

                         8. Lakkhaṇayuttivaṇṇanā
     [53] Idāni lakkhaṇayutti nāma hoti. Tattha yasmā ṭhapetvā nibbānaṃ
seso sacchikaṭṭhaparamattho paccayapaṭibaddhatāya sappaccayo, paccayehi samāgamma katattā
saṅkhato, uppajjitvā nirujjhanato sadā abhāvato asassato, uppattikāraṇa-
saṅkhātassa nimittassa atthitāya sanimitto, nibbānaṃ vuttappakārābhāvato appaccayaṃ
asaṅkhataṃ sassataṃ animittanti idaṃ sacchikaṭṭhassa lakkhaṇaṃ, tasmā yadi puggalopi
sacchikaṭṭhaparamatthova, tassāpi iminā lakkhaṇena bhavitabbanti sandhāya puggalo
sappaccayotiādayo aṭṭhapi anuyogā sakavādissa, paṭikkhepo paravādissa. Ājānāhi
niggahantiādi panettha saṅkhittaṃ. Evametāni sakavādīpakkhe anulomapaccanīke
anulomamattavasena aṭṭha pañcakāni veditabbāni.
     [54] Paravādīpakkhepi paccanīkānulome paccanīkamattavaseneva 1- aṭṭheva.
Tattha yasmā paravādinā suttavasena sammatisaccaṃ sādhitaṃ, sammatiyā ca sappaccayādi-
bhāvo natthi, tasmā yathāsambhavato 2- ca paṭikkhepo sakavādissa. Chalavasena pana
vattabbaṃ "ājānāhi paṭikamman"tiādi sabbaṃ idhāpi saṅkhittameva.
                     Lakkhaṇayuttikathāvaṇṇanā niṭṭhitā.
                           -----------
                         9. Vacanasodhanavaṇṇanā
     [55-59] Idāni vacanasodhanaṃ hoti. Tattha yadetaṃ puggalo upalabbhatīti
vacanaṃ, taṃ sodhetuṃ puggalo upalabbhati, upalabbhati puggaloti pucchā sakavādissa.
Tassattho:- yadetaṃ puggalo upalabbhatīti padadvayaṃ, taṃ ekatthaṃ vā bhaveyya
nānatthaṃ vā. Yadi tāva nānatthaṃ, yathā aññaṃ rūpaṃ aññā vedanā, evaṃ
@Footnote: 1 cha. paccanīkamattavasena, Ma. paccanīkavasena  2 cha.Ma. yāthāvato



The Pali Atthakatha in Roman Character Volume 55 Page 142. http://84000.org/tipitaka/read/attha_page.php?book=55&page=142&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3170&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3170&pagebreak=1#p142


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]