ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 189.

     Atthi dvinnaṃ nibbānānantiādīsu pucchāsu uccanīcatādīni apassanto
paṭikkhipati.
     Appaṭisaṅkhāniruddheti ye paṭisaṅkhāya lokuttarena ñāṇena aniruddhā
suddhapakatikattā vā uddesaparipucchādīnaṃ vā vasena na samudācaraṇato niruddhāti
vuccanti, te saṅkhāre. Paṭisaṅkhā nirodhentīti lokuttarañāṇena nirodhenti
anuppattibhāvaṃ gamenti. Nanu appaṭisaṅkhāniruddhā saṅkhārāti pucchā paravādissa. 1-
Tattha bhaggānaṃ puna bhañjanato 2- appaṭisaṅkhāniruddhānaṃ vā ariyamagge uppanne
tathā nirujjhanatova sakavādī accantabhaggataṃ paṭijānāti. Sesamettha uttānatthamevāti.
                       Nirodhakathāvaṇṇanā niṭṭhitā.
                        Dutiyo vaggo samatto.
                           ----------
                            3. Tatiyavagga
                          1. Balakathāvaṇṇanā
     [354] Idāni balakathā nāma hoti. Tattha yesaṃ anuruddhasaṃyutte "imesañca
panāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā ṭhānañca ṭhānato
aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāmī"tiādīni 3- dasa suttāni ayoniso gahetvā
"tathāgatabalaṃ sāvakasādhāraṇan"ti laddhi seyyathāpi etarahi andhakānaṃ, te sandhāya
pucchā sakavādissa, laddhiyaṃ ṭhatvā paṭiññā paravādissa. Tathāgatabalañca nāmetaṃ
sāvakehi sādhāraṇampi atthi asādhāraṇampi sādhāraṇāsādhāraṇampi. Tattha āsavānaṃ
khaye ñāṇaṃ sādhāraṇaṃ, indriyaparopariyattiñāṇaṃ asādhāraṇaṃ, sesaṃ sādhāraṇañca
asādhāraṇañca. Ṭhānāṭhānādīni hi sāvakā padesena jānanti, tathāgatā nippadesena.
Iti tāni uddesato sādhāraṇāni, na niddesato. Ayampana avisesena sabbampi
@Footnote: 1 Sī. sakavādissa   2 cha.Ma. abhañjanato   3 saṃ.Ma. 19/913/264



The Pali Atthakatha in Roman Character Volume 55 Page 189. http://84000.org/tipitaka/read/attha_page.php?book=55&page=189&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4240&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4240&pagebreak=1#p189


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]