ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 55 : PALI ROMAN Panca.A. (paramatthadi.)

Page 214.

Karananhi yam attano phalam karoti, tam tattha mulayati patitthatiti mulam. Tato ca
tam hinoti pavattayatiti hetu. Tadeva tam nideti "handa nam ganhatha"ti niyyadeti
viyati nidanam. Tato tam sambhavatiti sambhavo. Pabhavatiti pabhavo. Tattha ca tam samutthati,
tam va nam samutthapetiti samutthanam. Tadeva nam aharatiti aharo. Tanca tassa
apariccajitabbatthena arammanam. Tadeva cetam paticca etiti paccayo. Tato nam
samudetiti samudayoti vuccati. Yasma pana anantaram cittam etehakarehi na sakka
janitum, tasma na hevanti patikkhipati. Anagatam hetupaccayatanti ya anantaranagate 1-
citte hetupaccayata, tam janati. Ye tattha dhamma hetupaccaya honti, te
janatiti attho. Sesapadesupi eseva nayo. Gotrabhunotiadi yasmim anagate
nanam na uppajjati, tam sarupato dassetum vuttam. Pataliputtassati suttam yasmim
anagate nanam uppajjati, tam dassetum ahatam. Yasma panetam na sabbasmim
anagate nanassa sadhakam, tasma anahatamevati.
                     Anagatananakathavannana nitthita.
                          ------------
                      9. Paccuppannananakathavannana
     [441-442] Idani paccuppannananakatha 2- nama hoti. Tattha yesam
"sabbasankharesu aniccato ditthesu tampi nanam aniccato dittham hoti"ti vacanam
nissaya "avisesena sabbasmim paccuppanne nanam atthi"ti laddhi seyyathapi
andhakanam, te sandhaya paccuppanneti puccha sakavadissa, patinna itarassa.
Atha nam "yadi avisesena paccuppanne nanam atthi, khane paccuppannepi tena
bhavitabbam. Evam sante dvinnam nananam ekato abhava teneva nanena tam
janitabbam hoti"ti codetum tenati anuyogo sakavadissa. Tattha pathamapanhe teneva
@Footnote: 1 Ma. antara anagate   2 cha.Ma. patuppannananakatha



The Pali Atthakatha in Roman Character Volume 55 Page 214. http://84000.org/tipitaka/read/attha_page.php?book=55&page=214&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4806&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4806&modeTY=2&pagebreak=1#p214


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]