ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 223.

                        3. Cetasikakathāvaṇṇanā
     [475-477] Idāni cetasikakathā nāma hoti. Tattha yasmā phassikādayo
nāma natthi, tasmā "cetasikenāpi na bhavitabbaṃ, iti natthi cetasiko dhammo"ti
yesaṃ laddhi seyyathāpi rājagirikasiddhatthikānaṃ, te sandhāya pucchā sakavādissa,
paṭiññā itarassa. Sahajātoti sampayuttasahajātaṃ sandhāya vuttaṃ. Phassikāti tādisaṃ
vohāraṃ apassantassa pucchā paravādissa, kiṃ vohārena, yathā cittanissitakoti
cetasiko, evaṃ sopi phassanissitattā phassikoti vutte doso natthīti paṭiññā
sakavādissa. Sesaṃ uttānatthamevāti.
                      Cetasikakathāvaṇṇanā niṭṭhitā.
                         --------------
                         4. Dānakathāvaṇṇanā
     [478] Idāni dānakathā nāma hoti. Tattha dānaṃ nāma tividhaṃ cāgacetanāpi
viratipi deyyadhammopi. "saddhā hiriyaṃ kusalañca dānan"ti 1- āgataṭṭhāne cāgacetanā
dānaṃ. "abhayaṃ detī"ti 2- āgataṭṭhāne virati. "dānaṃ deti annaṃ pānan"ti
āgataṭṭhāne deyyadhammo. Tattha cāgacetanā "deti vā deyyadhammaṃ, denti vā
etāya deyyadhamman"ti dānaṃ. Virati avakhaṇḍanaṭṭhena lavanaṭṭhena vā dānaṃ. Sā hi
uppajjamānā bhayabheravādisaṅkhātaṃ dussīlyacetanaṃ dāti khaṇḍeti lunāti vāti dānaṃ.
Deyyadhammo diyyatīti dānaṃ. Evametaṃ tividhampi atthato cetasiko ceva dhammo
deyyadhammo cāti duvidhaṃ hoti. Tattha yesaṃ "cetasikova dhammo dānaṃ, na deyyadhammo"ti
laddhi seyyathāpi rājagirikasiddhatthikānaṃ, te sandhāya cetasikoti pucchā
sakavādissa, paṭiññā itarassa. Atha naṃ deyyadhammavasena codetuṃ labbhāti pucchā
@Footnote: 1 aṅ. aṭṭhaka. 23/122/240 (syā)  2 aṅ. aṭṭhaka. 23/129/250 (syā)



The Pali Atthakatha in Roman Character Volume 55 Page 223. http://84000.org/tipitaka/read/attha_page.php?book=55&page=223&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5009&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5009&pagebreak=1#p223


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]