ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 308.

Anuppattiṃ sandhāya paṭijānāti. Tato pahīnāti puṭṭho maggena appahīnattā paṭikkhipati,
taṃ diṭṭhiṃ ārabbha asamudācārato paṭijānāti. Atha naṃ yasmā pahānaṃ nāma
vinā ariyamaggena natthi, tasmā tassa vasena codetuṃ sotāpattimaggenātiādimāha.
So ekamaggenāpi appahīnattā paṭikkhipati. Puna katamenāti puṭṭho micchāmaggaṃ
sandhāya akusalenātiādimāha.
     [849] Ucchedadiṭṭhi uppajjeyyāti dutiyaniyāmuppattiṃ pucchati. Itaro
yasmā "yepi te ukkaṇṇavassa aññā 1- natthikavādā akiriyavādā ahetukavādā"ti 2-
vacanato tissopi niyatamicchādiṭṭhiyo ekassa uppajjanti, tasmā paṭijānāti.
     [850] Atha naṃ "na ca nāma so accantaniyāmo"ti codanatthaṃ hañcītiādimāha.
Accantaniyatassa hi dutiyaniyāmo niratthako. Nuppajjeyyāti pañhe yaṃ
sassatadiṭṭhiyā sassatanti gahitaṃ, tadeva ucchijjatīti 3- gahetvā anuppattiṃ
sandhāya paṭijānāti. Pahīnāti puṭṭho maggena appahīnattā paṭikkhipati,
vuttanayena anuppajjanato paṭijānāti. Sassatadiṭṭhi uppajjeyyātiādīsupi
eseva nayo. Sesaṃ vicikicchāvāre vuttanayameva.
     [851-852] Na vattabbanti pucchā paravādissa, tassa 4- suttassa
atthitāya paṭiññā sakavādissa. Na pana so bhavantarepi nimuggova. Imasmiṃyeva
hi bhave abhabbo so taṃ diṭṭhiṃ pajahitunti ayamettha adhippāyo, tasmā
asādhakametanti. Sabbakālaṃ ummujjitvā nimujjatītiādi vacanamatte abhinivesaṃ
akatvā attho pana 5- pariyesitabboti dassanatthaṃ vuttanti.
                    Accantaniyāmakathāvaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha. okkalā vayabhiññā, pāli. ukkalā vassabhaññā   2 Ma.u. 14/143/127
@3 cha.Ma. ucchijjissatīti  4 cha.Ma. ayaṃ pāṭho na dissati
@5 cha.Ma. ayaṃ saddo na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 308. http://84000.org/tipitaka/read/attha_page.php?book=55&page=308&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6933&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6933&pagebreak=1#p308


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]