ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 318.

Rūpassa abhāvā. Rūpasabhāvo hi rūpaṭṭho, rūpasabhāvo ca rūpameva, na rūpato
añño. Vedanādīhi panassa nānattapaññāpanatthaṃ esa vohāro hotīti. Tasmā
"rūpaṃ rūpaṭṭhena niyatan"ti vadantena rūpaṃ niyatanti vuttaṃ hoti. Niyatañca nāma
micchattaniyataṃ vā siyā sammattaniyataṃ vā, ito añño niyāmo 1- nāma natthīti.
Atha kasmā paṭijānātīti? atthantaravasena. Rūpaṃ rūpaṭṭhena niyatanti ettha hi
Rūpaṃ rūpameva, na vedanādisabhāvanti ayamattho. Tasmā paṭijānāti. Ito aññathā
panassa niyatattaṃ natthīti puna teneva nayena codetuṃ micchattaniyatantiādimāha.
Taṃ sabbaṃ uttānatthameva. Tena hi rūpanti laddhipi ayoniso patiṭṭhāpitattā
appatiṭṭhitāva hotīti.
                       Dhammakathāvaṇṇanā niṭṭhitā.
                          ------------
                         8. Kammakathāvaṇṇanā
     [889] Idāni kammakathā nāma hoti. Tattha  "yasmā diṭṭhadhamma-
vedanīyaṭṭhānādīni 2- diṭṭhadhammavedanīyaṭṭhādīhi niyatāni, tasmā sabbe kammā
niyatā"ti yesaṃ laddhi seyyathāpi tesaññeva, te sandhāya pucchā sakavādissa,
paṭiññā itarassa. Diṭṭhadhammavedanīyaṭṭhena niyatanti ettha diṭṭhadhammavedanīyaṃ
diṭṭhadhammikavedanīyameva. 3- Sace diṭṭheva dhamme vipākaṃ dātuṃ sakkoti, deti, no ce,
ahosikammaṃ nāma hotīti imamatthaṃ sandhāya paṭiññā sakavādissa. Micchattaniyāma-
vasena 4- panetaṃ aniyatamevāti sabbaṃ heṭṭhā vuttanayeneva veditabbanti.
                       Kammakathāvaṇṇanā niṭṭhitā.
                      Ekavīsatimo vaggo samatto.
                          ------------
@Footnote: 1 Ma. niyato   2 cha.Ma. diṭaṭhadhammavedanīyādīni
@3 cha.Ma. diṭṭhadhammavedanīyaṭṭhameva  4 cha.Ma. micchattasammattaniyāmavasena



The Pali Atthakatha in Roman Character Volume 55 Page 318. http://84000.org/tipitaka/read/attha_page.php?book=55&page=318&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7157&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=7157&pagebreak=1#p318


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]