ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 442.

Sahajātatthipaccayena paccayo hoti. Tesampi tisamuṭṭhānikarūpaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ
mahābhūtānaṃ, tīṇi ekassa, dve dvinnaṃ, mahābhūtā upādārūpānanti evaṃ sahajātatthi-
paccayena paccayo hoti. Purejātatthipaccayo pana vatthupurejātaārammaṇapurejātavasena
duvidho hoti, so duvidhopi heṭṭhā purejātapaccaye vuttanayeneva yojetvā gahetabbo.
Āhāratthipaccayopi heṭṭhā kabaḷiṅkārāhārapaccaye yojitanayeneva yojetabbo.
Idha panesa attano aniruddhakkhaṇe paccayabhāvena atthipaccayoti vutto. Rūpa-
jīvitindriyampi heṭṭhā indriyapaccaye rūpajīvitindriyayojanāyaṃ vuttanayeneva
gahetabbaṃ. 1- Idha panetampi attano aniruddhakkhaṇeyeva paccayabhāvena atthipaccayoti
vuttanti evamettha paccayuppannatopi viññātabbo vinicchayoti.
                    Atthipaccayaniddesavaṇṇanā niṭṭhitā.
                          ------------
                      22. Natthipaccayaniddesavaṇṇanā
     [22] Natthipaccayaniddese samanantaraniruddhāti aññena cittuppādena
anantarikā hutvā samanantaraṃ niruddhā. Paṭuppannānanti paccuppannānaṃ. Iminā
natthipaccayassa okāsadānaṭṭhena natthipaccayabhāvaṃ sādheti. Purimesu hi nirodhavasena
pacchimānaṃ pavattanokāsaṃ adentesu tesaṃ paṭuppannabhāvo na siyāti ayamettha
pālivaṇṇanā. Sesaṃ sabbaṃ anantarapaccaye vuttanayeneva veditabbaṃ. Paccaya-
lakkhaṇameva hettha nānaṃ, paccayānaṃ pana paccayuppannānañca nānākaraṇaṃ natthi.
Kevalaṃ pana tattha "cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā"ti-
ādinā nayena paccayā ca paccayuppannā ca sarūpato dassitā. Idha pana
"samanantaraniruddhā cittacetasikā dhammā paṭuppannānaṃ cittacetasikānaṃ
dhammānan"ti sabbepi te  nirodhuppādavasena sāmaññato dassitāti.
                    Natthipaccayaniddesavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma. yojetabbaṃ



The Pali Atthakatha in Roman Character Volume 55 Page 442. http://84000.org/tipitaka/read/attha_page.php?book=55&page=442&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=9981&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9981&pagebreak=1#p442


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]