ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 563.

     Dassanattike dassanena pahātabbo rāgo uppajjatītiādīsu dassanena
pahātabbo puthujjanassa uppajjati, bhāvanāya pahātabbo sotāpannassāpīti
evaṃ uparimassa uparimassa heṭṭhimā heṭṭhimā nuppajjantīti veditabbā. Dassanena
pahātabbo dhammo bhāvanāya pahātabbassa dhammassa ekenapi paccayena paccayo
na hoti. Sesamettha pāliṃ anugantvā kusalattike vuttalakkhaṇavaseneva veditabbaṃ.
     Dassanenapahātabbahetukattike dassanenapahātabbahetukādīnaṃ vibhāgo
aṭṭhakathākaṇḍe vuttanayeneva veditabbo. Vicikicchuddhaccasahagato moho ahetukattā
tatiyarāsiṃ 1- paviṭṭho. Evamettha yesaṃ dassanabhāvanāhi pahātabbo hetu atthi,
te pahātabbahetukā. Yesaṃ so natthi, te nevadassanenanabhāvanāyapahātabbahetukāti
imaṃ pahātabbahetukanapahātabbahetukavibhāgaṃ 2- ñatvā sesaṃ dassanenapahātabbattike
ceva kusalattike ca dassitalakkhaṇānusāreneva veditabbaṃ.
     Ācayagāmittike paṭiccavārasaṃsaṭṭhavāresu anulomaṃ kusalattikasadisameva. Sesaṃ
vissajjanato gaṇanato ca yathāpālimeva niyyāti.
     Sekkhattike asekkho dhammo sekkhassa dhammassa na kenaci paccayena
paccayo, sekkho asekkhassa anantarapakatūpanissayo pana hoti. Sesamettha
yathāpālimeva niyyāti, tathā parittattike.
     Parittārammaṇattike appamāṇārammaṇā cetanāti sekkhānaṃ gotrabhūcetanā,
paccavekkhaṇacetanātipi vattuṃ vaṭṭati. Vipākānaṃ parittārammaṇānanti paṭisandhiyaṃ
kammaṃ ārammaṇaṃ katvā, pavatte cakkhuviññāṇādivasena rūpādiārammaṇaṃ tadārammaṇa-
vasena javanena gahitaparittārammaṇañca ārammaṇaṃ katvā uppannānaṃ. Ye pana
"gotrabhūcittena natthi paṭisandhī"ti vadanti, te iminā suttena paṭisedhetabbā.
Sesamettha pālinayeneva veditabbaṃ. Hīnattiko saṅkiliṭṭhattikasadiso.
@Footnote: 1 cha.Ma. tatiyapade     2 cha.Ma. pahātabbahetukavibhāgaṃ



The Pali Atthakatha in Roman Character Volume 55 Page 563. http://84000.org/tipitaka/read/attha_page.php?book=55&page=563&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=12719&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=12719&pagebreak=1#p563


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]