ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
                    Vinayapiṭake mahāvibhaṅgassa
                       paṭhamo bhāgo
                       ---------
           namo tassa bhagavato arahato sammāsambuddhassa.
                       Verañjakaṇḍaṃ
     [1]  Tena samayena buddho bhagavā verañjāyaṃ viharati naḷerupucimandamūle
mahatā    bhikkhusaṅghena   saddhiṃ   pañcamattehi   bhikkhusatehi   .   assosi
kho  verañjo  brāhmaṇo  samaṇo  khalu  bho  gotamo sakyaputto sakyakulā
pabbajito   verañjāyaṃ   viharati   naḷerupucimandamūle   mahatā  bhikkhusaṅghena
saddhiṃ pañcamattehi bhikkhusatehi . taṃ  kho  pana  bhavantaṃ  gotamaṃ evaṃ kalyāṇo kittisaddo
abbhuggato   itipi  so  bhagavā  arahaṃ  sammāsambuddho  vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavāti   so   imaṃ  lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ  sassamaṇabrāhmaṇiṃ
pajaṃ  sadevamanussaṃ  sayaṃ  abhiññā  sacchikatvā  pavedeti  so  dhammaṃ deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ  pakāseti  sādhu  kho  pana  tathārūpānaṃ
arahataṃ dassanaṃ hotīti.
     [2]   Athakho   verañjo   brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  verañjo
brāhmaṇo   bhagavantaṃ   etadavoca   sutammetaṃ   bho   gotama  na  samaṇo
gotamo    brāhmaṇe    jiṇṇe    vuḍḍhe   1-   mahallake   addhagate
vayoanuppatte  abhivādeti  vā  paccuṭṭheti  vā  āsanena vā nimantetīti
tayidaṃ   bho   gotama   tatheva   na  hi  bhavaṃ  gotamo  brāhmaṇe  jiṇṇe
vuḍḍhe   mahallake  addhagate  vayoanuppatte  abhivādeti  vā  paccuṭṭheti
vā  āsanena  vā  nimanteti  tayidaṃ  bho  gotama  na  sampannamevāti .
Nāhantaṃ   brāhmaṇa   passāmi   sadevake   loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā     pajāya    sadevamanussāya    yamahaṃ    abhivādeyyaṃ
vā   paccuṭṭheyyaṃ   vā   āsanena   vā  nimanteyyaṃ  yaṃ  hi  brāhmaṇa
tathāgato  abhivādeyya  vā  paccuṭṭheyya  vā  āsanena  vā  nimanteyya
muddhāpi tassa vipateyyāti.
     {2.1} Arasarūpo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā  vadamāno vadeyya arasarūpo samaṇo gotamoti ye te
brāhmaṇa  rūparasā  saddarasā gandharasā rasarasā phoṭṭhabbarasā te tathāgatassa
pahīnā  ucchinnamūlā  tālāvatthukatā anabhāvaṃ katā 2- āyatiṃ anuppādadhammā
ayaṃ   kho   brāhmaṇa  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno
@Footnote: 1 Ma. vuddhe. 2 gatātipi pāṭho.
Vadeyya arasarūpo samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {2.2} Nibbhogo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā  vadamāno vadeyya nibbhogo samaṇo gotamoti ye te
brāhmaṇa  rūpabhogā  saddabhogā  gandhabhogā  rasabhogā  phoṭṭhabbabhogā te
tathāgatassa   pahīnā   ucchinnamūlā   tālāvatthukatā   anabhāvaṃ katā āyatiṃ
anuppādadhammā   ayaṃ   kho  brāhmaṇa  pariyāyo yena maṃ pariyāyena sammā
vadamāno  vadeyya  nibbhogo  samaṇo  gotamoti  no ca kho yaṃ tvaṃ sandhāya
vadesīti.
     {2.3} Akiriyavādo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā vadamāno vadeyya akiriyavādo samaṇo gotamoti ahañhi
brāhmaṇa   akiriyaṃ   vadāmi  kāyaduccaritassa  vacīduccaritassa  manoduccaritassa
anekavihitānaṃ  pāpakānaṃ  akusalānaṃ  dhammānaṃ akiriyaṃ vadāmi ayaṃ kho brāhmaṇa
pariyāyo  yena  maṃ  pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo
gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {2.4} Ucchedavādo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena   maṃ   pariyāyena   sammā   vadamāno  vadeyya ucchedavādo samaṇo
gotamoti    ahañhi    brāhmaṇa   ucchedaṃ   vadāmi   rāgassa   dosassa
mohassa    anekavihitānaṃ    pāpakānaṃ    akusalānaṃ    dhammānaṃ   ucchedaṃ
vadāmi   ayaṃ   kho   brāhmaṇa   pariyāyo   yena   maṃ pariyāyena sammā
Vadamāno  vadeyya  ucchedavādo  samaṇo  gotamoti  no  ca  kho  yaṃ tvaṃ
sandhāya vadesīti.
     {2.5} Jegucchī bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā  vadamāno  vadeyya  jegucchī samaṇo gotamoti ahañhi
brāhmaṇa   jigucchāmi   1-  kāyaduccaritena  vacīduccaritena  manoduccaritena
anekavihitānaṃ   pāpakānaṃ  akusalānaṃ  dhammānaṃ  samāpattiyā  jigucchāmi  2-
ayaṃ  kho  brāhmaṇa  pariyāyo  yena maṃ pariyāyena sammā vadamāno vadeyya
jegucchī samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {2.6} Venayiko bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā  vadamāno  vadeyya  venayiko  samaṇo  gotamoti.
Ahañhi   brāhmaṇa   vinayāya   dhammaṃ  desemi  rāgassa  dosassa  mohassa
anekavihitānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   vinayāya  dhammaṃ  desemi
ayaṃ   kho   brāhmaṇa  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno
vadeyya venayiko samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {2.7}  Tapassī  bhavaṃ  gotamoti  .  atthi khvesa brāhmaṇa pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya  tapassī  samaṇo gotamoti
tapanīyāhaṃ   brāhmaṇa   pāpake   akusale   dhamme   vadāmi  kāyaduccaritaṃ
vacīduccaritaṃ    manoduccaritaṃ   yassa   kho   brāhmaṇa   tapanīyā   pāpakā
akusalā      dhammā      pahīnā      ucchinnamūlā      tālāvatthukatā
@Footnote: 1-2 imesu dvīsu ṭhānesu jegucchaṃ vadāmītipi pāṭho dissati.
Anabhāvaṃ    katā    āyatiṃ    anuppādadhammā   tamahaṃ   tapassīti   vadāmi
tathāgatassa    kho    brāhmaṇa    tapanīyā   pāpakā   akusalā   dhammā
pahīnā     ucchinnamūlā    tālāvatthukatā    anabhāvaṃ    katā    āyatiṃ
anuppādadhammā   ayaṃ   kho   brāhmaṇa   pariyāyo  yena  maṃ  pariyāyena
sammā   vadamāno   vadeyya  tapassī  samaṇo  gotamoti  no  ca  kho  yaṃ
tvaṃ sandhāya vadesīti.
     {2.8}  Apagabbho  bhavaṃ  gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya apagabbho samaṇo gotamoti
yassa   kho   brāhmaṇa   āyatiṃ   gabbhaseyyā  punabbhavābhinibbatti  pahīnā
ucchinnamūlā   tālāvatthukatā   anabhāvaṃ   katā   āyatiṃ   anuppādadhammā
tamahaṃ  apagabbhoti  vadāmi  tathāgatassa  kho  brāhmaṇa  āyatiṃ  gabbhaseyyā
punabbhavābhinibbatti    pahīnā    ucchinnamūlā    tālāvatthukatā    anabhāvaṃ
katā   āyatiṃ   anuppādadhammā  ayaṃ  kho  brāhmaṇa  pariyāyo  yena  maṃ
pariyāyena   sammā  vadamāno  vadeyya  apagabbho  samaṇo  gotamoti  no
ca kho yaṃ tvaṃ sandhāya vadesīti.
     [3]   Seyyathāpi   brāhmaṇa  kukkuṭiyā  aṇḍāni  aṭṭha  vā  dasa
vā   dvādasa    vā    tānassu   kukkuṭiyā  sammā  adhisayitāni  sammā
pariseditāni   sammā   paribhāvitāni  yo  nu  kho  tesaṃ  kukkuṭacchāpakānaṃ
paṭhamataraṃ     pādanakhasikhāya     vā     mukhatuṇḍakena    vā    aṇḍakosaṃ
padāletvā    sotthinā    abhinibbijjheyya    kinti   svāssa   vacanīyo
Jeṭṭho   vā   kaniṭṭho  vāti .  jeṭṭhotissa  bho gotama vacanīyo so hi
nesaṃ  jeṭṭho  hotīti  .  evameva kho ahaṃ brāhmaṇa avijjāgatāya pajāya
aṇḍabhūtāya   pariyonaddhāya  avijjaṇḍakosaṃ  padāletvā  eko  va  loke
anuttaraṃ   sammāsambodhiṃ   abhisambuddho  sohaṃ  brāhmaṇa  jeṭṭho  seṭṭho
lokassa  āraddhaṃ  kho  pana  me  brāhmaṇa  viriyaṃ ahosi asallīnaṃ upaṭṭhitā
sati  appamuṭṭhā  1-  passaddho  kāyo  asāraddho  samāhitaṃ cittaṃ ekaggaṃ
so  kho  ahaṃ  brāhmaṇa vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ
savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  vihāsiṃ  vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ   upasampajja   vihāsiṃ  pītiyā ca virāgā
upekkhako   ca   vihāsiṃ  sato  ca  sampajāno sukhañca kāyena paṭisaṃvedesiṃ
yantaṃ   ariyā  ācikkhanti   upekkhako   satimā  sukhavihārīti  tatiyaṃ  jhānaṃ
upasampajja  vihāsiṃ  sukhassa   ca   pahānā  dukkhassa  ca  pahānā pubbe va
somanassadomanassānaṃ     atthaṅgamā    adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ
catutthaṃ jhānaṃ upasampajja vihāsiṃ.
     {3.1}  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese    mudubhūte    kammaniye    ṭhite   āneñjappatte   2-
pubbenivāsānussatiñāṇāya  cittaṃ  abhininnāmesiṃ  so anekavihitaṃ pubbenivāsaṃ
@Footnote: 1  Yu. Ma. asammuṭṭhā. 2 Yu. Ma. ānañjappatte.
Anussarāmi   seyyathīdaṃ   ekaṃpi  jātiṃ  dvepi  jātiyo  tissopi  jātiyo
catassopi  jātiyo  pañcapi  jātiyo  dasapi  jātiyo  vīsaṃpi  jātiyo  tiṃsaṃpi
jātiyo   cattāḷīsaṃpi  jātiyo  paññāsaṃpi  jātiyo  jātisataṃpi  jātisahassaṃpi
jātisatasahassaṃpi   anekepi  saṃvaṭṭakappe  anekepi  vivaṭṭakappe  anekepi
saṃvaṭṭavivaṭṭakappe    amutrāsiṃ    evaṃnāmo    evaṃgotto   evaṃvaṇṇo
evamāhāro  evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto   so  tato  cuto
amutra    udapādiṃ    tatrāpāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo
evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so  tato  cuto
idhūpapannoti   .   iti   sākāraṃ   sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ
anussarāmi  .  ayaṃ  kho  me  brāhmaṇa  rattiyā  paṭhame  yāme  paṭhamā
vijjā  adhigatā  avijjā  vihatā  vijjā  uppannā  tamo vihato āloko
uppanno   yathātaṃ   appamattassa   ātāpino   pahitattassa   viharato .
Ayaṃ   kho  me  brāhmaṇa  paṭhamā  abhinibbidhā  ahosi  kukkuṭacchāpakasseva
aṇḍakosamhā.
     {3.2} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese
mudubhūte  kammaniye  ṭhite  āneñjappatte  sattānaṃ  cutūpapātañāṇāya cittaṃ
abhininnāmesiṃ  .  so  dibbena cakkhunā visuddhena atikkantamānusakena satte
passāmi  cavamāne  upapajjamāne  hīne  paṇīte  suvaṇṇe  dubbaṇṇe sugate
duggate yathākammūpage satte pajānāmi ime vata bhonto sattā kāyaduccaritena
Samannāgatā  vacīduccaritena  samannāgatā manoduccaritena samannāgatā ariyānaṃ
upavādakā  micchādiṭṭhikā  micchādiṭṭhikammasamādānā  te kāyassa bhedā paraṃ
maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ  anupavādakā  sammādiṭṭhikā  sammādiṭṭhikammasamādānā  te kāyassa
bhedā  paraṃ  maraṇā  sugatiṃ saggaṃ lokaṃ 1- upapannāti. Iti dibbena cakkhunā
visuddhena  atikkantamānusakena  satte  passāmi cavamāne upapajjamāne hīne
paṇīte  suvaṇṇe  dubbaṇṇe  sugate duggate yathākammūpage satte pajānāmi.
Ayaṃ  kho me brāhmaṇa rattiyā majjhime yāme dutiyā vijjā adhigatā avijjā
vihatā  vijjā  uppannā tamo vihato āloko uppanno yathātaṃ appamattassa
ātāpino  pahitattassa  viharato . Ayaṃ kho me brāhmaṇa dutiyā abhinibbidhā
ahosi kukkuṭacchāpakasseva aṇḍakosamhā.
     {3.3} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese
mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ
so  idaṃ  dukkhanti  yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ
ayaṃ   dukkhanirodhoti  yathābhūtaṃ  abbhaññāsiṃ  ayaṃ  dukkhanirodhagāminī  paṭipadāti
@Footnote: 1 saggalokantipi pāṭho.
Yathābhūtaṃ    abbhaññāsiṃ    ime   āsavāti   yathābhūtaṃ   abbhaññāsiṃ   ayaṃ
āsavasamudayoti    yathābhūtaṃ   abbhaññāsiṃ   ayaṃ   āsavanirodhoti   yathābhūtaṃ
abbhaññāsiṃ    ayaṃ   āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ   abbhaññāsiṃ
tassa   me  evaṃ  jānato  evaṃ  passato  kāmāsavāpi  cittaṃ  vimuccittha
bhavāsavāpi  cittaṃ  vimuccittha  1-  avijjāsavāpi  cittaṃ vimuccittha vimuttasmiṃ
vimuttamiti  2-  ñāṇaṃ  ahosi  khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ
nāparaṃ   itthattāyāti  abbhaññāsiṃ  .  ayaṃ  kho  me  brāhmaṇa  rattiyā
pacchime  yāme  tatiyā  vijjā  adhigatā  avijjā  vihatā vijjā uppannā
tamo   vihato   āloko   uppanno   yathātaṃ   appamattassa  ātāpino
pahitattassa  viharato  .  ayaṃ  kho  me  brāhmaṇa tatiyā abhinibbidhā ahosi
kukkuṭacchāpakasseva aṇḍakosamhāti.
     [4] Evaṃ vutte verañjo brāhmaṇo  bhagavantaṃ  etadavoca  jeṭṭho  bhavaṃ
gotamo  seṭṭho  bhavaṃ gotamo  abhikkantaṃ  bho  gotama abhikkantaṃ bho gotama
seyyathāpi  bho  gotama  nikkujjitaṃ  vā ukkujjeyya paṭicchannaṃ vā vivareyya
mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto
rūpāni  dakkhantīti  evamevaṃ 3-  bhotā  gotamena  anekapariyāyena dhammo
@Footnote: 1 yebhuyyena ito paraṃ diṭṭhāsavāpīti atthi. 2 vimuttamhītipi
@pāṭho. 3 sabbattha evamevāti pāṭho dissati.
Pakāsito   esāhaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ  gacchāmi  dhammañca  bhikkhusaṅghañca
upāsakaṃ  maṃ  bhavaṃ  gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ adhivāsetu
ca  me bhavaṃ gotamo verañjāyaṃ vassāvāsaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi
bhagavā  tuṇhībhāvena  .  athakho  verañjo  brāhmaṇo  bhagavato  adhivāsanaṃ
viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.



             The Pali Tipitaka in Roman Character Volume 1 page 1-10. https://84000.org/tipitaka/read/roman_item.php?book=1&item=1&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=1&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=1&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=1&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=1              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]