ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [379]   Āmasanā   parāmasanā   omasanā  ummasanā  olaṅghanā
ullaṅghanā     ākaḍḍhanā    paṭikaḍḍhanā    abhiniggaṇhanā    abhinippīḷanā
gahaṇaṃ chupananti.
     [380]   Āmasanā   nāma   āmaṭṭhamattā   .  parāmasanā  nāma
ito  cito  ca  sañcopanā  .  omasanā  nāma  heṭṭhā  oropanā .
Ummasanā   nāma   uddhaṃ   uccāraṇā   .   olaṅghanā   nāma  heṭṭhā
onamanā   .  ullaṅghanā  nāma  uddhaṃ  uccāraṇā  .  ākaḍḍhanā  nāma
āviñjanā    .   paṭikaḍḍhanā   nāma   paṭipaṇāmanā   .   abhiniggaṇhanā
nāma  aṅgaṃ  gahetvā  nippīḷanā  1-  .  abhinippīḷanā  nāma  kenaci saha
nippīḷanā. Gahaṇaṃ nāma gahitamattaṃ. Chupanaṃ nāma phuṭṭhamattaṃ.
     [381]  Saṅghādisesoti  saṅgho  va  tassā āpattiyā .pe. Tenapi
vuccati saṅghādisesoti.
     [382]   Itthī   ca  hoti  itthīsaññī  sāratto  ca  bhikkhu  ca  naṃ
itthiyā   kāyena  kāyaṃ  āmasati  parāmasati  omasati  ummasati  olaṅghati
@Footnote: 1 Yu. Ma. niggaṇhanā.

--------------------------------------------------------------------------------------------- page255.

Ullaṅghati ākaḍḍhati paṭikaḍḍhati abhiniggaṇhāti abhinippīḷeti gaṇhāti chupati āpatti saṅghādisesassa . itthī ca hoti vematiko sāratto ca bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti thullaccayassa . itthī ca hoti paṇḍakasaññī sāratto ca bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti thullaccayassa . Itthī ca hoti purisasaññī sāratto ca bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti thullaccayassa . itthī ca hoti tiracchānagatasaññī sāratto ca bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati .pe. Gaṇhāti chupati āpatti thullaccayassa. {382.1} Paṇḍako ca hoti paṇḍakasaññī sāratto ca bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti thullaccayassa . paṇḍako ca hoti vematiko sāratto ca bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati .pe. Gaṇhāti chupati āpatti dukkaṭassa . paṇḍako ca hoti purisasaññī sāratto ca bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti dukkaṭassa . Paṇḍako ca hoti tiracchānagatasaññī sāratto ca bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti

--------------------------------------------------------------------------------------------- page256.

Chupati āpatti dukkaṭassa . paṇḍako ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati .pe. Gaṇhāti chupati āpatti dukkaṭassa. {382.2} Puriso ca hoti purisasaññī sāratto ca bhikkhu ca naṃ purisassa kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti dukkaṭassa . puriso ca hoti vematiko sāratto ca bhikkhu ca naṃ purisassa kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti dukkaṭassa . puriso ca hoti tiracchānagatasaññī sāratto ca bhikkhu ca naṃ purisassa kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti dukkaṭassa . puriso ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ purisassa kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti dukkaṭassa . puriso ca hoti paṇḍakasaññī sāratto ca bhikkhu ca naṃ purisassa kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti dukkaṭassa. {382.3} Tiracchānagato ca hoti tiracchānagatasaññī sāratto ca bhikkhu ca naṃ tiracchānagatassa kāyena kāyaṃ parāmasati .pe. Gaṇhāti chupati āpatti dukkaṭassa . tiracchānagato ca hoti vematiko sāratto ca bhikkhu ca naṃ tiracchānagatassa kāyena kāyaṃ āmasati parāmasati .pe. Gaṇhāti chupati āpatti dukkaṭassa . tiracchānagato ca hoti itthīsaññī

--------------------------------------------------------------------------------------------- page257.

Sāratto ca bhikkhu ca naṃ tiracchānagatassa kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti dukkaṭassa . tiracchānagato ca hoti paṇḍakasaññī sāratto ca bhikkhu ca naṃ tiracchānagatassa kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti dukkaṭassa . tiracchānagato ca hoti purisasaññī sāratto ca bhikkhu ca naṃ tiracchānagatassa kāyena kāyaṃ āmasati parāmasati .pe. Gaṇhāti chupati āpatti dukkaṭassa 1-. [383] Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti dvinnaṃ saṅghādisesānaṃ . dve itthiyo dvinnaṃ itthīnaṃ vematiko sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti dvinnaṃ thullaccayānaṃ . dve itthiyo dvinnaṃ itthīnaṃ paṇḍakasaññī .pe. dve itthiyo dvinnaṃ itthīnaṃ purisasaññī .pe. dve itthiyo dvinnaṃ itthīnaṃ tiracchānagatasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyena kāyaṃ āmasati parāmasati .pe. Gaṇhāti chupati āpatti dvinnaṃ thullaccayānaṃ. {383.1} Dve paṇḍakā dvinnaṃ paṇḍakānaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ kāyena kāyaṃ āmasati parāmasati .pe. @Footnote: 1 ito paraṃ Yu. Ma. potthakesu ekamūlakanti dissati.

--------------------------------------------------------------------------------------------- page258.

Gaṇhāti chupati āpatti dvinnaṃ thullaccayānaṃ . dve paṇḍakā dvinnaṃ paṇḍakānaṃ vematiko .pe. dve paṇḍakā dvinnaṃ paṇḍakānaṃ purisasaññī .pe. dve paṇḍakā dvinnaṃ paṇḍakānaṃ tiracchānagatasaññī .pe. dve paṇḍakā dvinnaṃ paṇḍakānaṃ itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti dvinnaṃ dukkaṭānaṃ . dve purisā dvinnaṃ purisānaṃ purisasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ purisānaṃ kāyena kāyaṃ āmasati parāmasati .pe. Gaṇhāti chupati āpatti dvinnaṃ dukkaṭānaṃ. {383.2} Dve purisā dvinnaṃ purisānaṃ vematiko .pe. Dve purisā dvinnaṃ purisānaṃ tiracchānagatasaññī .pe. dve purisā dvinnaṃ purisānaṃ itthīsaññī .pe. dve purisā dvinnaṃ purisānaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ purisānaṃ kāyena kāyaṃ āmasati parāmasati .pe. Gaṇhāti chupati āpatti dvinnaṃ dukkaṭānaṃ. {383.3} Dve tiracchānagatā dvinnaṃ tiracchānagatānaṃ tiracchānagata- saññī sāratto ca bhikkhu ca naṃ dvinnaṃ tiracchānagatānaṃ kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti dvinnaṃ dukkaṭānaṃ . dve tiracchānagatā dvinnaṃ tiracchānagatānaṃ vematiko .pe. dve tiracchānagatā dvinnaṃ tiracchānagatānaṃ itthīsaññī .pe. dve tiracchānagatā dvinnaṃ tiracchānagatānaṃ paṇḍakasaññī

--------------------------------------------------------------------------------------------- page259.

.pe. Dve tiracchānagatā dvinnaṃ tiracchānagatānaṃ purisasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ tiracchānagatānaṃ kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti dvinnaṃ dukkaṭānaṃ. [384] Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. Gaṇhāti chupati āpatti saṅghādisesena dukkaṭassa . itthī ca paṇḍako ca ubhinnaṃ vematiko sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti thullaccayena dukkaṭassa . itthī ca paṇḍako ca ubhinnaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti dvinnaṃ thullaccayānaṃ . itthī ca paṇḍako ca ubhinnaṃ purisasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. Gaṇhāti chupati āpatti thullaccayena dukkaṭassa . itthī ca paṇḍako ca ubhinnaṃ tiracchānagatasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti thullaccayena dukkaṭassa. {384.1} Itthī ca puriso ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. Gaṇhāti chupati āpatti saṅghādisesena dukkaṭassa .

--------------------------------------------------------------------------------------------- page260.

Itthī ca puriso ca ubhinnaṃ vematiko sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti thullaccayena dukkaṭassa . itthī ca puriso ca ubhinnaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti thullaccayena dukkaṭassa . itthī ca puriso ca ubhinnaṃ purisasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. Gaṇhāti chupati āpatti thullaccayena dukkaṭassa . itthī ca puriso ca ubhinnaṃ tiracchānagatasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti thullaccayena dukkaṭassa. {384.2} Itthī ca tiracchānagato ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. Gaṇhāti chupati āpatti saṅghādisesena dukkaṭassa . itthīca tiracchānagato ca ubhinnaṃ vematiko sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti thullaccayena dukkaṭassa . itthī ca tiracchānagato ca ubhinnaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti thullaccayena dukkaṭassa . itthī ca tiracchānagato ca ubhinnaṃ purisasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ

--------------------------------------------------------------------------------------------- page261.

Āmasati parāmasati .pe. gaṇhāti chupati āpatti thullaccayena dukkaṭassa . itthī ca tiracchānagato ca ubhinnaṃ tiracchānagatasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. Gaṇhāti chupati āpatti thullaccayena dukkaṭassa. {384.3} Paṇḍako ca puriso ca ubhinnaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. Gaṇhāti chupati āpatti thullaccayena dukkaṭassa . paṇḍako ca puriso ca ubhinnaṃ vematiko .pe. āpatti dvinnaṃ dukkaṭānaṃ . paṇḍako ca puriso ca ubhinnaṃ purisasaññī .pe. paṇḍako ca puriso ca ubhinnaṃ tiracchānagatasaññī .pe. paṇḍako ca puriso ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti dvinnaṃ dukkaṭānaṃ. {384.4} Paṇḍako ca tiracchānagato ca ubhinnaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti thullaccayena dukkaṭassa . Paṇḍako ca tiracchānagato ca ubhinnaṃ vematiko .pe. paṇḍako ca tiracchānagato ca ubhinnaṃ purisasaññī .pe. paṇḍako ca tiracchānagato ca ubhinnaṃ tiracchānagatasaññī .pe. paṇḍako ca tiracchānagato ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati

--------------------------------------------------------------------------------------------- page262.

Āpatti dvinnaṃ dukkaṭānaṃ. {384.5} Puriso ca tiracchānagato ca ubhinnaṃ purisasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. Gaṇhāti chupati āpatti dvinnaṃ dukkaṭānaṃ . puriso ca tiracchānagato ca ubhinnaṃ vematiko .pe. puriso ca tiracchānagato ca ubhinnaṃ tiracchānagatasaññī .pe. puriso ca tiracchānagato ca ubhinnaṃ itthīsaññī .pe. puriso ca tiracchānagato ca ubhinnaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti dvinnaṃ dukkaṭānaṃ 1-. [385] Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā kāyena kāyapaṭibaddhaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti thullaccayassa. {385.1} Dve itthiyo dvinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyena kāyapaṭibaddhaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti dvinnaṃ thullaccayānaṃ. {385.2} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyapaṭibaddhaṃ āmasati parāmasati .pe. Gaṇhāti chupati āpatti thullaccayena dukkaṭassa. {385.3} Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā kāyapaṭibaddhena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati @Footnote: 1 ito paraṃ Yu. Ma. potthakesu dumūlakanti dissati.

--------------------------------------------------------------------------------------------- page263.

Āpatti thullaccayassa. {385.4} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyapaṭibaddhena kāyaṃ āmasati parāmasati .pe. Gaṇhāti chupati āpatti dvinnaṃ thullaccayānaṃ. {385.5} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyapaṭibaddhena kāyaṃ āmasati parāmasati .pe. Gaṇhāti chupati āpatti thullaccayena dukkaṭassa. {385.6} Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti dukkaṭassa. {385.7} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati .pe. Gaṇhāti chupati āpatti dvinnaṃ dukkaṭānaṃ. {385.8} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati .pe. Gaṇhāti chupati āpatti dvinnaṃ dukkaṭānaṃ. {385.9} Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā nissaggiyena kāyaṃ āmasati parāmasati 1- āpatti dukkaṭassa. {385.10} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ nissaggiyena kāyaṃ āmasati parāmasati āpatti @Footnote: 1 Yu. potthake ayaṃ pāṭho na dissati. evaṃ sabbasmiṃ īdise ṭhāne daṭṭhabbaṃ.

--------------------------------------------------------------------------------------------- page264.

Dvinnaṃ dukkaṭānaṃ. {385.11} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ nissaggiyena kāyaṃ āmasati parāmasati āpatti dvinnaṃ dukkaṭānaṃ. {385.12} Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā nissaggiyena kāyapaṭibaddhaṃ āmasati parāmasati āpatti dukkaṭassa. {385.13} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ nissaggiyena kāyapaṭibaddhaṃ āmasati parāmasati āpatti dvinnaṃ dukkaṭānaṃ. {385.14} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ nissaggiyena kāyapaṭibaddhaṃ āmasati parāmasati āpatti dvinnaṃ dukkaṭānaṃ. {385.15} Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā nissaggiyena nissaggiyaṃ āmasati parāmasati āpatti dukkaṭassa. {385.16} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ nissaggiyena nissaggiyaṃ āmasati parāmasati āpatti dvinnaṃ dukkaṭānaṃ. {385.17} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ nissaggiyena nissaggiyaṃ āmasati parāmasati āpatti dvinnaṃ dukkaṭānaṃ. Bhikkhupeyyālo niṭṭhito. [386] Itthī ca hoti itthīsaññī sāratto ca itthī ca naṃ bhikkhussa kāyena kāyaṃ āmasati parāmasati omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhati paṭikaḍḍhati abhiniggaṇhāti

--------------------------------------------------------------------------------------------- page265.

Abhinippīḷeti gaṇhāti chupati sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti saṅghādisesassa. {386.1} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca itthiyo ca naṃ bhikkhussa kāyena kāyaṃ āmasanti parāmasanti omasanti ummasanti olaṅghenti ullaṅghenti ākaḍḍhanti paṭikaḍḍhanti abhiniggaṇhanti abhinippīḷenti gaṇhanti chupanti sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti dvinnaṃ saṅghādisesānaṃ. {386.2} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca ubho ca naṃ bhikkhussa kāyena kāyaṃ āmasanti parāmasanti .pe. gaṇhanti chupanti sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti saṅghādisesena dukkaṭassa. {386.3} Itthī ca hoti itthīsaññī sāratto ca itthī ca naṃ bhikkhussa kāyena kāyapaṭibaddhaṃ āmasati parāmasati .pe. Gaṇhāti chupati sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti thullaccayassa. {386.4} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca itthiyo ca naṃ bhikkhussa kāyena kāyapaṭibaddhaṃ āmasanti parāmasanti .pe. Gaṇhanti chupanti sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti dvinnaṃ thullaccayānaṃ. {386.5} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca ubho ca naṃ bhikkhussa kāyena kāyapaṭibaddhaṃ āmasanti parāmasanti .pe. gaṇhanti chupanti sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti thullaccayena dukkaṭassa.

--------------------------------------------------------------------------------------------- page266.

{386.6} Itthī ca hoti itthīsaññī sāratto ca itthī ca naṃ bhikkhussa kāyapaṭibaddhena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti thullaccayassa. {386.7} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca itthiyo ca naṃ bhikkhussa kāyapaṭibaddhena kāyaṃ āmasanti parāmasanti .pe. gaṇhanti chupanti sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti dvinnaṃ thullaccayānaṃ. {386.8} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca ubho ca naṃ bhikkhussa kāyapaṭibaddhena kāyaṃ āmasanti parāmasanti .pe. Gaṇhanti chupanti sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti thullaccayena dukkaṭassa. {386.9} Itthī ca hoti itthīsaññī sāratto ca itthī ca naṃ bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati .pe. gaṇhāti chupati sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti dukkaṭassa. {386.10} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca itthiyo ca naṃ bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasanti parāmasanti .pe. gaṇhanti chupanti sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti dvinnaṃ dukkaṭānaṃ. {386.11} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca ubho ca naṃ bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasanti parāmasanti .pe. Gaṇhanti chupanti sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti

--------------------------------------------------------------------------------------------- page267.

Āpatti dvinnaṃ dukkaṭānaṃ. {386.12} Itthī ca hoti itthīsaññī sāratto ca itthī ca naṃ bhikkhussa nissaggiyena kāyaṃ āmasati parāmasati sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti dukkaṭassa. {386.13} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca itthiyo ca naṃ bhikkhussa nissaggiyena kāyaṃ āmasanti parāmasanti sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti dvinnaṃ dukkaṭānaṃ. {386.14} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca ubho ca naṃ bhikkhussa nissaggiyena kāyaṃ āmasanti parāmasanti sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti dvinnaṃ dukkaṭānaṃ. {386.15} Itthī ca hoti itthīsaññī sāratto ca itthī ca naṃ bhikkhussa nissaggiyena kāyapaṭibaddhaṃ āmasati parāmasati sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti dukkaṭassa. {386.16} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca itthiyo ca naṃ bhikkhussa nissaggiyena kāyapaṭibaddhaṃ āmasanti parāmasanti sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti dvinnaṃ dukkaṭānaṃ. {386.17} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca ubho ca naṃ bhikkhussa nissaggiyena kāyapaṭibaddhaṃ āmasanti parāmasanti sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti dvinnaṃ dukkaṭānaṃ. {386.18} Itthī ca hoti itthīsaññī sāratto ca itthī ca naṃ bhikkhussa nissaggiyena nissaggiyaṃ āmasati parāmasati

--------------------------------------------------------------------------------------------- page268.

Sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti dukkaṭassa. {386.19} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca itthiyo ca naṃ bhikkhussa nissaggiyena nissaggiyaṃ āmasanti parāmasanti sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti dvinnaṃ dukkaṭānaṃ. {386.20} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca ubho ca naṃ bhikkhussa nissaggiyena nissaggiyaṃ āmasanti parāmasanti sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti dvinnaṃ dukkaṭānaṃ. [387] Sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti saṅghādisesassa . sevanādhippāyo kāyena vāyamati na ca phassaṃ paṭivijānāti āpatti dukkaṭassa . sevanādhippāyo na ca kāyena vāyamati phassaṃ paṭivijānāti anāpatti . sevanādhippāyo na ca kāyena vāyamati na ca phassaṃ paṭivijānāti anāpatti . Mokkhādhippāyo kāyena vāyamati phassaṃ paṭivijānāti anāpatti . mokkhādhippāyo kāyena vāyamati na ca phassaṃ paṭivijānāti anāpatti . mokkhādhippāyo na ca kāyena vāyamati phassaṃ paṭivijānāti anāpatti . mokkhādhippāyo na ca kāyena vāyamati na ca phassaṃ paṭivijānāti anāpatti. [388] Anāpatti asañcicca asatiyā ajānantassa asādiyantassa ummattakassa khittacittassa vedanaṭṭassa ādikammikassāti.

--------------------------------------------------------------------------------------------- page269.

[389] Mātā dhītā ca bhaginī 1- jāyā yakkhī ca paṇḍako suttā matā tiracchānā dārudhītalikāya ca sampīḷe saṅkamo 2- maggo rukkho nāvā ca rajju ca daṇḍo pattaṃ 3- paṇāmesi vande vāyami nacchusīti. [390] Tena kho pana samayena aññataro bhikkhu mātuyā mātupemena āmasati . tassa kukkuccaṃ ahosi kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpannoti . bhagavato etamatthaṃ ārocesi . Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. {390.1} Tena kho pana samayena aññataro bhikkhu dhītuyā dhītupemena āmasati .pe. bhaginiyā bhaginīpemena āmasati . tassa kukkuccaṃ ahosi .pe. bhagavato etamatthaṃ ārocesi . anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. [391] Tena kho pana samayena aññataro bhikkhu purāṇadutiyikāya kāyasaṃsaggaṃ samāpajji . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti. {391.1} Tena kho pana samayena aññataro bhikkhu yakkhiniyā kāyasaṃsaggaṃ samāpajji . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti . tena kho pana samayena aññataro bhikkhu paṇḍakassa kāyasaṃsaggaṃ samāpajji . tassa kukkuccaṃ ahosi @Footnote: 1 Yu. Ma. mātā dhītā bhaginī ca. 2 Rā. saṅkame. 3 Rā. pattena.

--------------------------------------------------------------------------------------------- page270.

.pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti . Tena kho pana samayena aññataro bhikkhu suttitthiyā kāyasaṃsaggaṃ samāpajji . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti . tena kho pana samayena aññataro bhikkhu matitthiyā kāyasaṃsaggaṃ samāpajji . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti. {391.2} Tena kho pana samayena aññataro bhikkhu tiracchānagatitthiyā kāyasaṃsaggaṃ samāpajji . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti . tena kho pana samayena aññataro bhikkhu dārudhītalikāya kāyasaṃsaggaṃ samāpajji . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. [392] Tena kho pana samayena sambahulā itthiyo aññataraṃ bhikkhuṃ sampīḷetvā bāhāparamparāya nesuṃ . tassa kukkuccaṃ ahosi .pe. sādiyasi tvaṃ bhikkhūti . nāhaṃ bhagavā sādiyāmīti . Anāpatti bhikkhu asādiyantassāti. [393] Tena kho pana samayena aññataro bhikkhu itthiyā abhiruḷhaṃ saṅkamaṃ sāratto sañcālesi . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. [394] Tena kho pana samayena aññataro bhikkhu itthiṃ paṭipathe

--------------------------------------------------------------------------------------------- page271.

Passitvā sāratto aṃsakūṭena pahāraṃ adāsi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti. [395] Tena kho pana samayena aññataro bhikkhu itthiyā abhiruḷhaṃ rukkhaṃ sāratto sañcālesi . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. [396] Tena kho pana samayena aññataro bhikkhu itthiyā abhiruḷhaṃ nāvaṃ sāratto sañcālesi . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. [397] Tena kho pana samayena aññataro bhikkhu itthiyā gahitaṃ rajjuṃ sāratto āviñji . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti . tena kho pana samayena aññataro bhikkhu itthiyā gahitaṃ daṇḍaṃ sāratto āviñji . Tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti. [398] Tena kho pana samayena aññataro bhikkhu sāratto itthiṃ pattena paṇāmesi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti. {398.1} Tena kho pana samayena aññataro bhikkhu itthiyā vandantiyā sāratto pādaṃ uccāresi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti . tena kho pana samayena aññataro

--------------------------------------------------------------------------------------------- page272.

Bhikkhu itthiṃ gahessāmīti vāyamitvā na chupi . tassa kukkuccaṃ ahosi kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpannoti . Bhagavato etamatthaṃ ārocesi . anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. Dutiyasaṅghādisesaṃ niṭṭhitaṃ. ---------

--------------------------------------------------------------------------------------------- page273.

Tatiyasaṅghādisesaṃ [399] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā udāyi araññe viharati 1- . tena kho pana samayena sambahulā itthiyo ārāmaṃ agamaṃsu vihārapekkhikāyo. {399.1} Athakho tā itthiyo yenāyasmā udāyi tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ icchāma mayaṃ bhante ayyassa vihāraṃ pekkhitunti . athakho āyasmā udāyi tā itthiyo vihāraṃ pekkhāpetvā tāsaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati yācatipi āyācatipi pucchatipi paṭipucchatipi ācikkhatipi anusāsatipi akkosatipi . yā tā itthiyo chinnakā dhuttikā ahirikāyo ahesuṃ 2- tā āyasmatā udāyinā saddhiṃ ūhasantipi ullapantipi ujjhaggantipi upphaṇḍentipi. {399.2} Yā pana tā itthiyo hirimanā tā nikkhamitvā bhikkhū ujjhāpenti idaṃ bhante na channaṃ na paṭirūpaṃ sāmikenapi mayaṃ evaṃ vuttā na iccheyyāma kiṃ panayyena udāyināti . Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā @Footnote: 1 ito paraṃ yuropiyapotthake tassāyasmato vihāro abhirūpo hoti @dassanīyo pāsādikoti paññāyati. 2 Yu. Ma. potthakesu ayaṃ @pāṭho na dissati.

--------------------------------------------------------------------------------------------- page274.

Sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi mātugāmaṃ duṭṭhullāhi vācāhi obhāsissatīti. {399.3} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi saccaṃ kira tvaṃ udāyi mātugāmaṃ duṭṭhullāhi vācāhi obhāsasīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa mātugāmaṃ duṭṭhullāhi vācāhi obhāsissasi nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya .pe. kāmapariḷāhānaṃ vūpasamo akkhāto netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {399.4} yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmaṃ duṭṭhullāhi vācāhi obhāseyya yathātaṃ yuvā yuvatiṃ methunūpasañhitāhi saṅghādisesoti. [400] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . otiṇṇo nāma sāratto apekkhavā paṭibaddhacitto . vipariṇatanti rattaṃpi cittaṃ vipariṇataṃ duṭṭhaṃpi cittaṃ vipariṇataṃ mūḷhaṃpi cittaṃ vipariṇataṃ apica rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti . mātugāmo nāma manussitthī na yakkhī na petī na tiracchānagatā viññū paṭibalā subhāsitadubbhāsitaṃ

--------------------------------------------------------------------------------------------- page275.

Duṭṭhullāduṭṭhullaṃ ājānituṃ . duṭṭhullā nāma vācā vaccamaggapassāva- maggamethunadhammapaṭisaṃyuttā vācā . obhāseyyāti ajjhācāro vuccati. Yathātaṃ yuvā yuvatinti daharo dahariṃ taruṇo taruṇiṃ kāmabhogī kāmabhoginiṃ. Methunūpasañhitāhīti methunadhammapaṭisaṃyuttāhi vācāhi . saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.


             The Pali Tipitaka in Roman Character Volume 1 page 254-275. https://84000.org/tipitaka/read/roman_item.php?book=1&item=379&items=22&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=379&items=22&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=377&items=22&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=377&items=22&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=377              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]