ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [418]   Itthī   ca  hoti  itthīsaññī  sāratto  ca  bhikkhu  ca  naṃ
itthiyā    santike    attakāmapāricariyāya    vaṇṇaṃ    bhāsati   āpatti
@Footnote: 1 Yu. Ma. khattiyī.

--------------------------------------------------------------------------------------------- page290.

Saṅghādisesassa . itthī ca hoti vematiko paṇḍakasaññī purisasaññī tiracchānagatasaññī sāratto ca bhikkhu ca naṃ itthiyā santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti thullaccayassa. {418.1} Paṇḍako ca hoti paṇḍakasaññī sāratto ca bhikkhu ca naṃ paṇḍakassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti thullaccayassa . paṇḍako ca hoti vematiko purisasaññī tiracchānagatasaññī itthīsaññī sāratto ca bhikkhu ca naṃ paṇḍakassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dukkaṭassa. {418.2} Puriso ca hoti purisasaññī vematiko tiracchānagatasaññī itthīsaññī paṇḍakasaññī sāratto ca bhikkhu ca naṃ purisassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dukkaṭassa. {418.3} Tiracchānagato ca hoti tiracchānagatasaññī vematiko itthīsaññī paṇḍakasaññī purisasaññī sāratto ca bhikkhu ca naṃ tiracchānagatassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dukkaṭassa. [419] Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ saṅghādisesānaṃ . dve itthiyo dvinnaṃ itthīnaṃ vematiko paṇḍakasaññī purisasaññī tiracchānagatasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ thullaccayānaṃ . dve paṇḍakā

--------------------------------------------------------------------------------------------- page291.

Dvinnaṃ paṇḍakānaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ thullaccayānaṃ. {419.1} Dve paṇḍakā dvinnaṃ paṇḍakānaṃ vematiko purisasaññī tiracchānagatasaññī itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ. {419.2} Dve purisā dvinnaṃ purisānaṃ .pe. Dve tiracchānagatā dvinnaṃ tiracchānagatānaṃ tiracchānagatasaññī vematiko itthīsaññī paṇḍakasaññī purisasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ tiracchānagatānaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ. {419.3} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti saṅghādisesena dukkaṭassa . itthī ca paṇḍako ca ubhinnaṃ vematiko .pe. āpatti thullaccayena dukkaṭassa .pe. paṇḍakasaññī .pe. āpatti dvinnaṃ thullaccayānaṃ .pe. Purisasaññī .pe. Tiracchānagata- saññī sāratto ca bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti thullaccayena dukkaṭassa. {419.4} Itthī ca puriso ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti saṅghādisesena dukkaṭassa . itthī ca puriso ca ubhinnaṃ vematiko paṇḍakasaññī purisasaññī tiracchānagatasaññī

--------------------------------------------------------------------------------------------- page292.

Sāratto ca bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti thullaccayena dukkaṭassa. {419.5} Itthī ca tiracchānagato ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti saṅghādisesena dukkaṭassa . itthī ca tiracchānagato ca ubhinnaṃ vematiko paṇḍakasaññī purisasaññī tiracchānagatasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti thullaccayena dukkaṭassa. {419.6} Paṇḍako ca puriso ca ubhinnaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti thullaccayena dukkaṭassa . paṇḍako ca puriso ca ubhinnaṃ vematiko purisasaññī tiracchānagatasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ santike attakāma- pāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ. {419.7} Paṇḍako ca tiracchānagato ca ubhinnaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti thullaccayena dukkaṭassa . paṇḍako ca tiracchānagato ca ubhinnaṃ vematiko purisasaññī tiracchānagatasaññī itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ. {419.8} Puriso ca tiracchānagato ca ubhinnaṃ purisasaññī vematiko tiracchānagatasaññī itthīsaññī paṇḍakasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ santike

--------------------------------------------------------------------------------------------- page293.

Attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ. [420] Anāpatti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena upaṭṭhahāti bhaṇati ummattakassa ādikammikassāti. [421] Kathaṃ vañjhā labhe puttaṃ piyā ca subhagā siyaṃ kiṃ dajjaṃ kenupaṭṭheyyaṃ kathaṃ gaccheyya suggatinti. [422] Tena kho pana samayena aññatarā vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca kathāhaṃ bhante vijāyeyyanti . tenahi bhagini aggadānaṃ dehīti . kiṃ bhante aggadānanti . methunadhammanti . tassa kukkuccaṃ ahosi .pe. bhagavato etamatthaṃ ārocesi . āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti. {422.1} Tena kho pana samayena aññatarā vijāyinī itthī kulūpakaṃ bhikkhuṃ etadavoca kathāhaṃ bhante puttaṃ na 1- labheyyanti . tenahi bhagini aggadānaṃ dehīti . kiṃ bhante aggadānanti . methunadhammanti. Tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti. {422.2} Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca kathāhaṃ bhante sāmikassa piyā assanti . tenahi bhagini aggadānaṃ dehīti . kiṃ bhante aggadānanti . methunadhammanti . Tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti. {422.3} Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca kathāhaṃ bhante subhagā assanti . @Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na hoti.

--------------------------------------------------------------------------------------------- page294.

Tenahi bhagini aggadānaṃ dehīti. Kiṃ bhante aggadānanti. Methunadhammanti. Tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti. {422.4} Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca kyāhaṃ bhante ayyassa dajjāmīti. Aggadānaṃ bhaginīti. Kiṃ bhante aggadānanti. Methunadhammanti . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti. {422.5} Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca kenāhaṃ bhante ayyaṃ upaṭṭhāmīti 1- . Aggadānena bhaginīti. Kiṃ bhante aggadānanti . methunadhammanti . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti. {422.6} Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca kathāhaṃ bhante sugatiṃ gaccheyyanti . tenahi bhagini aggadānaṃ dehīti. Kiṃ bhante aggadānanti . methunadhammanti . tassa kukkuccaṃ ahosi kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpannoti . bhagavato etamatthaṃ ārocesi. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti. Catutthasaṅghādisesaṃ niṭṭhitaṃ. ----------- @Footnote: 1 Yu. Ma. upaṭṭhemīti.

--------------------------------------------------------------------------------------------- page295.

Pañcamasaṅghādisesaṃ [423] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā udāyi sāvatthiyaṃ kulūpako hoti bahukāni kulāni upasaṅkamati yattha passati kumārakaṃ vā apajāpatikaṃ kumārikaṃ vā apatikaṃ kumārakassa mātāpitūnaṃ santike kumārikāya vaṇṇaṃ bhaṇati amukassa kulassa kumārikā abhirūpā dassanīyā pāsādikā paṇḍitā byattā medhāvinī dakkhā analasā channā sā kumārikā imassa kumārakassāti. {423.1} Te evaṃ vadenti 1- ete kho bhante amhe na jānanti ke vā ime kassa vāti sace bhante ayyo dāpeyya āneyyāma 2- mayaṃ taṃ kumārikaṃ imassa kumārakassāti . kumārikāya mātāpitūnaṃ santike kumārakassa vaṇṇaṃ bhaṇati amukassa kulassa kumārako abhirūpo dassanīyo pāsādiko paṇḍito byatto medhāvī dakkho analaso channo so kumārako imissā kumārikāyāti 3- . te evaṃ vadenti ete kho bhante amhe na jānanti ke vā ime kassa vāti kasmiṃ viya kumārikāya vatthuṃ sace bhante ayyo yācāpeyya dajjeyyāma mayaṃ imaṃ kumārikaṃ tassa kumārakassāti . eteneva upāyena āvāhānipi @Footnote: 1 Yu. Ma. vadanti. 2 Yu. Ma. ānema. 3 Yu. Ma. channāyaṃ @kumārikā tassa kumārakassāti.

--------------------------------------------------------------------------------------------- page296.

Kārāpeti vivāhānipi kārāpeti vāreyyānipi vattāpeti. [424] Tena kho pana samayena aññatarissā purāṇagaṇakiyā dhītā abhirūpā hoti dassanīyā pāsādikā . tīrogāmakā ca ājīvakasāvakā āgantvā taṃ gaṇakiṃ etadavocuṃ dehayye imaṃ kumārikaṃ amhākaṃ kumārakassāti . sā evamāha ahaṃ khvayyā tumhe na jānāmi ke vā ime kassa vāti ayañca me ekadhītikā tīrogāmo ca gantabbo nāhaṃ dassāmīti . manussā te ājīvakasāvake etadavocuṃ kissa tumhe ayyā āgatatthāti . idha mayaṃ ayyā amukaṃ nāma gaṇakiṃ dhītaraṃ yācimhā amhākaṃ kumārakassa sā evamāha ahaṃ khvayyā tumhe na jānāmi ke vā ime kassa vāti ayañca me ekadhītikā tīrogāmo ca gantabbo nāhaṃ dassāmīti . kissa tumhe ayyā taṃ gaṇakiṃ dhītaraṃ yācittha nanu ayyo udāyi vattabbo ayyo udāyi dāpessatīti. {424.1} Athakho te ājīvakasāvakā yenāyasmā udāyi tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ idha mayaṃ bhante amukaṃ nāma gaṇakiṃ dhītaraṃ yācimhā amhākaṃ kumārakassa sā evamāha ahaṃ khvayyā tumhe na jānāmi ke vā ime kassa vāti ayañca me ekadhītikā tīrogāmo ca gantabbo nāhaṃ dassāmīti sādhu bhante ayyo taṃ gaṇakiṃ dhītaraṃ dāpetu amhākaṃ kumārakassāti . athakho āyasmā udāyi yena sā gaṇakī tenupasaṅkami upasaṅkamitvā taṃ gaṇakiṃ etadavoca kissa imesaṃ dhītaraṃ

--------------------------------------------------------------------------------------------- page297.

Na desīti . ahaṃ khvayya ime na jānāmi ke vā ime kassa vāti ayañca me ekadhītikā tīrogāmo ca gantabbo nāhaṃ dassāmīti . Dehi imesaṃ ahaṃ ime jānāmīti . sace bhante ayyo jānāti dassāmīti . athakho sā gaṇakiṃ tesaṃ ājīvakasāvakānaṃ dhītaraṃ adāsi. Athakho te ājīvakasāvakā taṃ kumārikaṃ netvā māsaṃyeva suṇisābhogena bhuñjiṃsu tato aparena dāsībhogena bhuñjanti.


             The Pali Tipitaka in Roman Character Volume 1 page 289-297. https://84000.org/tipitaka/read/roman_item.php?book=1&item=418&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=418&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=416&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=416&items=7&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=416              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]