ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [634]  Tena  kho  pana  samayena  visākhā  migāramātā  bahuputtā
hoti    bahunattā    arogaputtā    aroganattā   abhimaṅgalasammatā  .
Manussā    yaññesu    chaṇesu   ussavesu   visākhaṃ   migāramātaraṃ   paṭhamaṃ
bhojenti  .  athakho  visākhā  migāramātā  nimantitā  taṃ  kulaṃ agamāsi.
Addasā    kho    visākhā   migāramātā   āyasmantaṃ   udāyiṃ   tassā
kumārikāya  saddhiṃ  ekaṃ  ekāya  raho  paṭicchanne  āsane alaṅkammaniye
nisinnaṃ   disvāna   āyasmantaṃ   udāyiṃ  etadavoca  idaṃ  bhante  nacchannaṃ
nappaṭirūpaṃ  yaṃ  ayyo  mātugāmena  saddhiṃ  eko  ekāya raho paṭicchanne
āsane    alaṅkammaniye   nisajjaṃ   kappeti   kiñcāpi   bhante   ayyo
anatthiko   tena  dhammena  apica  dussaddhāpayā  appasannā  manussāti .
Evaṃpi   kho   āyasmā   udāyi   visākhāya   migāramātuyā  vuccamāno
nādiyi   .   athakho  visākhā  migāramātā  nikkhamitvā  bhikkhūnaṃ  etamatthaṃ
ārocesi  .  ye  te  bhikkhū  appicchā  santuṭṭhā .pe. Te ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   āyasmā   udāyi  mātugāmena
saddhiṃ    eko   ekāya   raho   paṭicchanne   āsane   alaṅkammaniye
nisajjaṃ    kappessatīti   .   athakho   te   bhikkhū   bhagavato   etamatthaṃ
ārocesuṃ   .pe.   saccaṃ  kira  tvaṃ  udāyi  mātugāmena  saddhiṃ  eko
ekāya   raho  paṭicchanne  āsane  alaṅkammaniye  nisajjaṃ  kappesīti .
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā   ananucchavikaṃ   moghapurisa
ananulomikaṃ   .pe.   kathaṃ   hi  nāma  tvaṃ  moghapurisa  mātugāmena  saddhiṃ
eko  ekāya  raho  paṭicchanne  āsane alaṅkammaniye nisajjaṃ kappessasi
netaṃ   moghapurisa   appasannānaṃ   vā   pasādāya   .pe.  evañca  pana
Bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {634.1}  yo  pana  bhikkhu  mātugāmena  saddhiṃ eko ekāya raho
paṭicchanne    āsane    alaṅkammaniye    nisajjaṃ    kappeyya    tamenaṃ
saddheyyavacasā    upāsikā    disvā    tiṇṇaṃ    dhammānaṃ    aññatarena
vadeyya  pārājikena  vā  saṅghādisesena  vā  pācittiyena  vā  nisajjaṃ
bhikkhu    paṭijānamāno    tiṇṇaṃ    dhammānaṃ    aññatarena    kāretabbo
pārājikena  vā  saṅghādisesena  vā  pācittiyena  vā  yena  vā  sā
saddheyyavacasā  upāsikā  vadeyya  tena  so  bhikkhu  kāretabbo . Ayaṃ
dhammo aniyatoti.



             The Pali Tipitaka in Roman Character Volume 1 page 431-433. https://84000.org/tipitaka/read/roman_item.php?book=1&item=634&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=634&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=632&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=632&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=632              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]