ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [647]  Na  heva  kho  pana  paṭicchannaṃ  āsanaṃ  hotīti appaṭicchannaṃ
hoti   kuḍḍena  vā  kavāṭena  vā  kilañjena  vā  sāṇipākārena  vā
rukkhena   vā  thambhena  vā  koṭṭhaḷiyā  vā  yena  kenaci  appaṭicchannaṃ
hoti  .  nālaṅkammaniyanti  na  sakkā  hoti  methunaṃ  dhammaṃ  paṭisevituṃ .
Alañca   kho   hoti  mātugāmaṃ  duṭṭhullāhi  vācāhi  obhāsitunti  sakkā
hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ.

--------------------------------------------------------------------------------------------- page440.

[648] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . tathārūpe āsaneti evarūpe āsane . mātugāmo nāma manussitthī na yakkhī na petī na tiracchānagatā viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ . saddhinti ekato . eko ekāyāti bhikkhu ceva hoti mātugāmo ca . raho nāma cakkhussa raho sotassa raho . Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaniyamāne bhamukaṃ vā ukkhipiyamāne sīsaṃ vā ukkhipiyamāne passituṃ . sotassa raho nāma na sakkā hoti pakatikathā sotuṃ . nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā ubho vā nisinnā honti ubho vā nipannā. [649] Saddheyyavacasā nāma āgataphalā abhisametāvinī viññātasāsanā . upāsikā nāma buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā. Disvāti passitvā. [650] Dvinnaṃ dhammānaṃ aññatarena vadeyya saṅghādisesena vā pācittiyena vā nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo saṅghādisesena vā pācittiyena vā yena vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo.

--------------------------------------------------------------------------------------------- page441.

[651] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce 1- taṃ paṭijānāti āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce evaṃ vadeyya saccāhaṃ nisinno no ca kho kāyasaṃsaggaṃ samāpajjinti nisajjāya kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce evaṃ vadeyya nāhaṃ nisinno apica kho nipannoti nipajjāya kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce evaṃ vadeyya nāhaṃ nisinno apica kho ṭhitoti na kāretabbo. [652] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce taṃ paṭijānāti āpattiyā kāretabbo .pe. saccāhaṃ nipanno no ca kho kāyasaṃsaggaṃ samāpajjinti nipajjāya kāretabbo .pe. nāhaṃ nipanno apica kho nisinnoti nisajjāya kāretabbo .pe. nāhaṃ nisinno apica kho ṭhitoti na kāretabbo. [653] Sā ce evaṃ vadeyya ayyassa mayā sutaṃ nisinnassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassāti so ce taṃ paṭijānāti @Footnote: 1 Yu. Ma. ca.

--------------------------------------------------------------------------------------------- page442.

Āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyassa mayā sutaṃ nisinnassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassāti so ce evaṃ vadeyya saccāhaṃ nisinno no ca kho mātugāmaṃ duṭṭhullāhi vācāhi obhāsinti nisajjāya kāretabbo .pe. nāhaṃ nisinno apica kho nipannoti nipajjāya kāretabbo .pe. nāhaṃ nisinno apica kho ṭhitoti na kāretabbo. [654] Sā ce evaṃ vadeyya ayyassa mayā sutaṃ nipannassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassāti so ce taṃ paṭijānāti āpattiyā kāretabbo .pe. saccāhaṃ nipanno no ca kho duṭṭhullāhi vācāhi obhāsinti nipajjāya kāretabbo .pe. nāhaṃ nipanno apica kho nisinnoti nisajjāya kāretabbo .pe. nāhaṃ nipanno apica kho ṭhitoti na kāretabbo. [655] Sā ce evaṃ vadeyya ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho nisinnoti so ce taṃ paṭijānāti nisajjāya kāretabbo .pe. nāhaṃ nisinno apica kho nipannoti nipajjāya kāretabbo .pe. nāhaṃ nisinno apica kho ṭhitoti na kāretabbo. [656] Sā ce evaṃ vadeyya ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho nipannoti so ce taṃ paṭijānāti nipajjāya kāretabbo .pe. nāhaṃ nipanno apica kho nisinnoti

--------------------------------------------------------------------------------------------- page443.

Nisajjāya kāretabbo .pe. nāhaṃ nipanno apica kho ṭhitoti na kāretabbo. [657] Ayampīti purimaṃ upādāya vuccati . aniyatoti na niyato saṅghādiseso vā pācittiyaṃ vā. [658] Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti āpattiyā kāretabbo . gamanaṃ paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ paṭijānāti āpattiyā kāretabbo . gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti nisajjāya kāretabbo . Gamanaṃ paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ na paṭijānāti na kāretabbo . gamanaṃ na paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti āpattiyā kāretabbo . gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ paṭijānāti āpattiyā kāretabbo . gamanaṃ na paṭijānāti nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti nisajjāya kāretabbo . gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ na paṭijānāti na kāretabboti. Dutiyo aniyato niṭṭhito. --------------

--------------------------------------------------------------------------------------------- page444.

[659] Uddiṭṭhā kho āyasmanto dve aniyatā dhammā . Tatthāyasmante pucchāmi kaccittha parisuddhā dutiyampi pucchāmi kaccittha parisuddhā tatiyampi pucchāmi kaccittha parisuddhā parisuddhetthāyasmanto tasmā tuṇhī. Evametaṃ dhārayāmīti. Aniyatakaṇḍaṃ niṭṭhitaṃ. ------------ Tassuddānaṃ alaṅkammaniyañceva tatheva ca na heva kho aniyatā supaññattā buddhaseṭṭhena tādināti.


             The Pali Tipitaka in Roman Character Volume 1 page 439-444. https://84000.org/tipitaka/read/roman_item.php?book=1&item=647&items=13&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=647&items=13&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=645&items=13&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=645&items=13&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=645              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]