ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [653]   Sā  ce  evaṃ  vadeyya  ayyassa  mayā  sutaṃ  nisinnassa
mātugāmaṃ  duṭṭhullāhi  vācāhi  obhāsantassāti  so  ce  taṃ  paṭijānāti
@Footnote: 1 Yu. Ma. ca.
Āpattiyā   kāretabbo   .   sā  ce  evaṃ  vadeyya  ayyassa  mayā
sutaṃ   nisinnassa   mātugāmaṃ   duṭṭhullāhi   vācāhi  obhāsantassāti  so
ce  evaṃ  vadeyya  saccāhaṃ  nisinno  no  ca  kho  mātugāmaṃ duṭṭhullāhi
vācāhi   obhāsinti   nisajjāya   kāretabbo   .pe.   nāhaṃ  nisinno
apica   kho   nipannoti   nipajjāya   kāretabbo  .pe.  nāhaṃ  nisinno
apica kho ṭhitoti na kāretabbo.
     [654]   Sā  ce  evaṃ  vadeyya  ayyassa  mayā  sutaṃ  nipannassa
mātugāmaṃ  duṭṭhullāhi  vācāhi  obhāsantassāti  so  ce  taṃ  paṭijānāti
āpattiyā  kāretabbo  .pe.  saccāhaṃ  nipanno  no  ca kho duṭṭhullāhi
vācāhi   obhāsinti   nipajjāya   kāretabbo   .pe.   nāhaṃ  nipanno
apica   kho   nisinnoti   nisajjāya   kāretabbo  .pe.  nāhaṃ  nipanno
apica kho ṭhitoti na kāretabbo.
     [655]  Sā  ce  evaṃ  vadeyya  ayyo  mayā diṭṭho mātugāmena
saddhiṃ   eko   ekāya   raho   nisinnoti   so   ce  taṃ  paṭijānāti
nisajjāya   kāretabbo   .pe.   nāhaṃ   nisinno  apica  kho  nipannoti
nipajjāya   kāretabbo   .pe.   nāhaṃ   nisinno   apica   kho  ṭhitoti
na kāretabbo.
     [656]  Sā  ce  evaṃ  vadeyya  ayyo  mayā diṭṭho mātugāmena
saddhiṃ   eko   ekāya   raho   nipannoti   so   ce  taṃ  paṭijānāti
nipajjāya   kāretabbo   .pe.   nāhaṃ   nipanno  apica  kho  nisinnoti
Nisajjāya   kāretabbo   .pe.   nāhaṃ  nipanno  apica  kho  ṭhitoti  na
kāretabbo.
     [657]  Ayampīti  purimaṃ  upādāya  vuccati  .  aniyatoti  na niyato
saṅghādiseso vā pācittiyaṃ vā.
     [658]  Gamanaṃ  paṭijānāti  nisajjaṃ  paṭijānāti  āpattiṃ  paṭijānāti
āpattiyā   kāretabbo   .   gamanaṃ  paṭijānāti  nisajjaṃ  na  paṭijānāti
āpattiṃ   paṭijānāti   āpattiyā   kāretabbo   .   gamanaṃ  paṭijānāti
nisajjaṃ   paṭijānāti   āpattiṃ  na  paṭijānāti  nisajjāya  kāretabbo .
Gamanaṃ   paṭijānāti   nisajjaṃ   na  paṭijānāti  āpattiṃ  na  paṭijānāti  na
kāretabbo   .   gamanaṃ   na   paṭijānāti   nisajjaṃ  paṭijānāti  āpattiṃ
paṭijānāti  āpattiyā  kāretabbo  .  gamanaṃ  na  paṭijānāti  nisajjaṃ  na
paṭijānāti   āpattiṃ   paṭijānāti  āpattiyā  kāretabbo  .  gamanaṃ  na
paṭijānāti   nisajjaṃ   paṭijānāti   āpattiṃ   na   paṭijānāti   nisajjāya
kāretabbo   .   gamanaṃ  na  paṭijānāti  nisajjaṃ  na  paṭijānāti  āpattiṃ
na paṭijānāti na kāretabboti.
                             Dutiyo aniyato niṭṭhito.
                                      --------------
     [659]   Uddiṭṭhā   kho  āyasmanto  dve  aniyatā  dhammā .
Tatthāyasmante    pucchāmi    kaccittha    parisuddhā    dutiyampi   pucchāmi
kaccittha  parisuddhā  tatiyampi pucchāmi kaccittha parisuddhā parisuddhetthāyasmanto
tasmā tuṇhī. Evametaṃ dhārayāmīti.
                              Aniyatakaṇḍaṃ niṭṭhitaṃ.
                                     ------------
                                     Tassuddānaṃ
             alaṅkammaniyañceva          tatheva ca na heva kho
             aniyatā supaññattā      buddhaseṭṭhena tādināti.


             The Pali Tipitaka in Roman Character Volume 1 page 441-444. https://84000.org/tipitaka/read/roman_item.php?book=1&item=653&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=653&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=651&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=651&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=651              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]