ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [1]  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa    ārāme    karerikuṭikāyaṃ   .   athakho    sambahulānaṃ
bhikkhūnaṃ      pacchābhattaṃ      piṇḍapātapaṭikkantānaṃ      karerimaṇḍalamāḷe
sannisinnānaṃ     sannipatitānaṃ     pubbenivāsapaṭisaṃyuttā    dhammī    kathā
udapādi itipi pubbenivāso itipi pubbenivāsoti.
     {1.1}   Assosi   kho   bhagavā  dibbāya  sotadhātuyā  visuddhāya
atikkantamānusikāya    tesaṃ    bhikkhūnaṃ   imaṃ   kathāsallāpaṃ   .   athakho
bhagavā     uṭṭhāyāsanā     yena     karerimaṇḍalamāḷo    tenupasaṅkami
upasaṅkamitvā   paññattāsane   nisīdi   .   nisajja   kho   bhagavā  bhikkhū
āmantesi   kāya   nuttha   bhikkhave   etarahi   kathāya  sannisinnā  kā
ca  pana  vo  antarākathā  vippakatāti  .  evaṃ  vutte te bhikkhū bhagavantaṃ
etadavocuṃ    idha   bhante   amhākaṃ   pacchābhattaṃ   piṇḍapātapaṭikkantānaṃ
karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ

--------------------------------------------------------------------------------------------- page2.

Pubbenivāsapaṭisaṃyuttā dhammī kathā udapādi itipi pubbenivāso itipi pubbenivāsoti ayaṃ kho no bhante antarākathā vippakatā atha bhagavā anuppattoti . iccheyyātha no tumhe bhikkhave pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ sotunti . etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ kareyya bhagavato vacanaṃ 1- sutvā bhikkhū dhāressantīti . Tenahi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. {1.2} Bhagavā etadavoca ito so bhikkhave ekanavuto kappo 2- yaṃ vipassī bhagavā arahaṃ sammāsambuddho loke udapādi . ito so bhikkhave ekatiṃso kappo 3- yaṃ sikhī bhagavā arahaṃ sammāsambuddho loke udapādi . tasmiṃyeva kho bhikkhave ekatiṃse kappe vessabhū bhagavā arahaṃ sammāsambuddho loke udapādi . imasmiṃyeva kho bhikkhave bhaddakappe kakusandho bhagavā arahaṃ sammāsambuddho loke udapādi . imasmiṃyeva kho bhikkhave bhaddakappe konāgamano bhagavā arahaṃ sammāsambuddho loke udapādi . imasmiṃyeva kho bhikkhave bhaddakappe kassapo bhagavā arahaṃ sammāsambuddho loke udapādi . Imasmiṃyeva kho bhikkhave bhaddakappe ahaṃ etarahi arahaṃ sammāsambuddho loke uppanno.


             The Pali Tipitaka in Roman Character Volume 10 page 1-2. https://84000.org/tipitaka/read/roman_item.php?book=10&item=1&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=10&item=1&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=1&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=1&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=1              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]