ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [106]   Ekamidāhaṃ   ānanda   samayaṃ  idheva  vesāliyaṃ  viharāmi
gotamake    cetiye   .pe.   idheva   vesāliyaṃ   viharāmi   sattambe
cetiye   .   idheva  vesāliyaṃ  viharāmi  bahuputte  cetiye  .  idheva
vesāliyaṃ   viharāmi   sārandade   cetiye   .   idāneva   kho  tāhaṃ
ānanda    ajja   pāvāle   cetiye   āmantesiṃ   ramaṇīyā   ānanda
vesālī   ramaṇīyaṃ   udenaṃ   cetiyaṃ   ramaṇīyaṃ   gotamakaṃ   cetiyaṃ   ramaṇīyaṃ
sattambaṃ    cetiyaṃ    ramaṇīyaṃ    bahuputtaṃ    cetiyaṃ    ramaṇīyaṃ   sārandadaṃ
cetiyaṃ   ramaṇīyaṃ   pāvālaṃ   cetiyaṃ   yassa   kassaci   ānanda  cattāro
iddhipādā    bhāvitā    bahulīkatā    yānīkatā    vatthukatā   anuṭṭhitā
paricitā    susamāraddhā    so   ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya
kappāvasesaṃ vā.
     {106.1}      Tathāgatassa      kho      ānanda     cattāro
iddhipādā           bhāvitā          bahulīkatā          yānīkatā
@Footnote: 1 Yu. ayaṃ pāṭho natthi. ito paraṃ īdisameva.
Vatthukatā   anuṭṭhitā   paricitā  susamāraddhā  so  ākaṅkhamāno  ānanda
tathāgato   kappaṃ   vā   tiṭṭheyya   kappāvasesaṃ   vāti   evampi  kho
tvaṃ   ānanda   tathāgatena   oḷārike  nimitte  kayiramāne  oḷārike
obhāse   kayiramāne   nāsakkhi   paṭivijjhituṃ   na  tathāgataṃ  yāci  tiṭṭhatu
bhagavā    kappaṃ    tiṭṭhatu    sugato   kappaṃ   bahujanahitāya   bahujanasukhāya
lokānukampāya    atthāya    hitāya    sukhāya   devamanussānanti   sace
tvaṃ   ānanda   tathāgataṃ   yāceyyāsi  dve  va  te  vācā  tathāgato
paṭikkhipeyya    atha   tatiyakaṃ   adhivāseyya   tasmātihānanda   tuyhevetaṃ
dukkaṭaṃ tuyhevetaṃ aparaddhaṃ
     {106.2}   na   nu   evaṃ  1-  ānanda  mayā  paṭikacceva  2-
akkhātaṃ    sabbeheva    piyehi    manāpehi   nānābhāvo   vinābhāvo
aññathābhāvo    taṃ    kutettha   ānanda   labbhā   yantaṃ   jātaṃ   bhūtaṃ
saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati.
     {106.3}  Yaṃ  kho  panetaṃ ānanda tathāgatena cattaṃ vantaṃ muttaṃ pahīnaṃ
paṭinissaṭṭhaṃ   ossaṭṭho  āyusaṅkhāro  ekaṃsena  vācā  [3]-  bhāsitā
na    ciraṃ   tathāgatassa   parinibbānaṃ   bhavissati   ito   tiṇṇaṃ   māsānaṃ
accayena   tathāgato   parinibbāyissatīti   tañca  4-  tathāgato  jīvitahetu
puna   paccāgamissatīti   netaṃ   ṭhānaṃ   vijjati   .   āyāmānanda  yena
mahāvanaṃ   yena   5-   kūṭāgārasālā   tenupasaṅkamissāmāti   .  evaṃ
bhanteti   kho   āyasmā   ānando   bhagavato   paccassosi  .  athakho
@Footnote: 1 Ma. etaṃ. 2 Sī. Yu. paṭigacceva. 3 Yu. bhagavatā. 4 Yu. taṃ vacanaṃ.
@5 Yu. ayaṃ pāṭho natthi ito paraṃ īdisameva.
Bhagavā    āyasmatā    ānandena    saddhiṃ    yena    mahāvanaṃ   yena
kūṭāgārasālā    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ    ānandaṃ
āmantesi   gaccha   tvaṃ   ānanda  yāvatikā  bhikkhū  vesāliṃ  upanissāya
viharanti   te  sabbe  upaṭṭhānasālāyaṃ  sannipātehīti  .  evaṃ  bhanteti
kho   āyasmā   ānando   bhagavato  paṭissuṇitvā  1-  yāvatikā  bhikkhū
vesāliṃ     upanissāya    viharanti    te    sabbe    upaṭṭhānasālāyaṃ
sannipātetvā    yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   aṭṭhāsi   .  ekamantaṃ  ṭhito  kho  āyasmā
ānando    bhagavantaṃ    etadavoca    sannipatito    bhante   bhikkhusaṅgho
yassadāni bhante bhagavā kālaṃ maññatīti.
     [107]    Athakho   bhagavā   yena   upaṭṭhānasālā   tenupasaṅkami
upasaṅkamitvā   paññatte   āsane  nisīdi  .  nisajja  kho  bhagavā  bhikkhū
āmantesi   tasmātiha   bhikkhave   ye  te  2-  mayā  dhammā  abhiññā
desitā   te   vo   sādhukaṃ   uggahetvā   āsevitabbā  bhāvetabbā
bahulīkātabbā     yathayidaṃ    brahmacariyaṃ    addhaniyaṃ    assa    ciraṭṭhitikaṃ
tadassa    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya   hitāya
sukhāya  devamanussānaṃ  .  katame  ca  te  bhikkhave  dhammā  mayā abhiññā
desitā   ye  te  3-  sādhukaṃ  uggahetvā  āsevitabbā  bhāvetabbā
bahulīkātabbā     yathayidaṃ    brahmacariyaṃ    addhaniyaṃ    assa    ciraṭṭhitikaṃ
tadassa    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya   hitāya
@Footnote: 1 Yu. paṭissutvā. 2 Yu. vo. 3 Ma. Yu. vo.
Sukhāya  devamanussānaṃ  .  seyyathīdaṃ  .  cattāro  satipaṭṭhānā  cattāro
sammappadhānā      cattāro     iddhipādā     pañcindriyāni     pañca
balāni    satta   bojjhaṅgā   ariyo   aṭṭhaṅgiko   maggo   .   ime
kho  te  1-  bhikkhave  dhammā  mayā  abhiññā desitā ye 2- te sādhukaṃ
uggahetvā     āsevitabbā    bhāvetabbā    bahulīkātabbā    yathayidaṃ
brahmacariyaṃ     addhaniyaṃ     assa    ciraṭṭhitikaṃ    tadassa    bahujanahitāya
bahujanasukhāya      lokānukampāya      atthāya      hitāya      sukhāya
devamanussānanti.
     {107.1}   Athakho   bhagavā  bhikkhū  āmantesi  handadāni  bhikkhave
āmantayāmi    vo    vayadhammā    saṅkhārā   appamādena   sampādetha
na    ciraṃ   tathāgatassa   parinibbānaṃ   bhavissati   ito   tiṇṇaṃ   māsānaṃ
accayena    tathāgato   parinibbāyissatīti   .   idamavoca   bhagavā   idaṃ
vatvāna 3- sugato athāparaṃ etadavoca satthā 4-



             The Pali Tipitaka in Roman Character Volume 10 page 138-141. https://84000.org/tipitaka/read/roman_item.php?book=10&item=106&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=106&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=106&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=106&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=106              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]