ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [107]    Athakho   bhagavā   yena   upaṭṭhānasālā   tenupasaṅkami
upasaṅkamitvā   paññatte   āsane  nisīdi  .  nisajja  kho  bhagavā  bhikkhū
āmantesi   tasmātiha   bhikkhave   ye  te  2-  mayā  dhammā  abhiññā
desitā   te   vo   sādhukaṃ   uggahetvā   āsevitabbā  bhāvetabbā
bahulīkātabbā     yathayidaṃ    brahmacariyaṃ    addhaniyaṃ    assa    ciraṭṭhitikaṃ
tadassa    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya   hitāya
sukhāya  devamanussānaṃ  .  katame  ca  te  bhikkhave  dhammā  mayā abhiññā
desitā   ye  te  3-  sādhukaṃ  uggahetvā  āsevitabbā  bhāvetabbā
bahulīkātabbā     yathayidaṃ    brahmacariyaṃ    addhaniyaṃ    assa    ciraṭṭhitikaṃ
tadassa    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya   hitāya
@Footnote: 1 Yu. paṭissutvā. 2 Yu. vo. 3 Ma. Yu. vo.

--------------------------------------------------------------------------------------------- page141.

Sukhāya devamanussānaṃ . seyyathīdaṃ . cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo . ime kho te 1- bhikkhave dhammā mayā abhiññā desitā ye 2- te sādhukaṃ uggahetvā āsevitabbā bhāvetabbā bahulīkātabbā yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti. {107.1} Athakho bhagavā bhikkhū āmantesi handadāni bhikkhave āmantayāmi vo vayadhammā saṅkhārā appamādena sampādetha na ciraṃ tathāgatassa parinibbānaṃ bhavissati ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti . idamavoca bhagavā idaṃ vatvāna 3- sugato athāparaṃ etadavoca satthā 4- [108] Daharāpi ca ye vuḍḍhā ye bālā ye ca paṇḍitā aḍḍhā ceva daḷiddā ca sabbe maccuparāyanā. Yathāpi kumbhakārassa kataṃ mattikabhājanaṃ khuddakañca mahantañca yañca pakkaṃ yañca āmakaṃ sabbaṃ bhedapariyantaṃ evaṃ maccānajīvitaṃ. Athāparaṃ etadavoca satthā @Footnote: 1 Yu. ayaṃ pāṭho natthi. 2 Yu. te vo. Ma. ye vo. 3 Yu. vatvā. ito paraṃ @īdisameva. 4 ito paraṃ sīhalapotthake paripakko vayo mayhaṃ ... dukkhassantaṃ @karissatīti dissati.

--------------------------------------------------------------------------------------------- page142.

Paripakko vayo mayhaṃ parittaṃ mama jīvitaṃ pahāya vo gamissāmi kataṃ me saraṇamattano. Appamattā satīmanto susīlā hotha bhikkhavo susamāhitasaṅkappā sacittamanurakkhatha. Yo imasmiṃ dhammavinaye appamatto viharissati 1- pahāya jātisaṃsāraṃ dukkhassantaṃ karissatīti. Tatiyabhāṇavāraṃ. 2-


             The Pali Tipitaka in Roman Character Volume 10 page 140-142. https://84000.org/tipitaka/read/roman_item.php?book=10&item=107&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=107&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=107&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=107&items=2&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=107              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]