ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [116]   Idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ  nāma
āvāse  [1]-  thero  bhikkhu  viharati  bahussuto  āgatāgamo  dhammadharo
vinayadharo   mātikādharo   tassa   me   therassa   sammukhā  sutaṃ  sammukhā
paṭiggahitaṃ   ayaṃ   dhammo   ayaṃ   vinayo   idaṃ   satthu   sāsananti  tassa
bhikkhave   bhikkhuno   bhāsitaṃ   neva   abhinanditabbaṃ   nappaṭikkositabbaṃ  .
Anabhinanditvā     appaṭikkositvā     tāni     padabyañjanāni    sādhukaṃ
uggahetvā   sutte   osāretabbāni   vinaye  sandassitabbāni  2- .
Tāni   ce   sutte  osāriyamānāni  vinaye  sandassiyamānāni  na  ceva
sutte  osaranti  na  ca  3-  vinaye  sandissanti  .  niṭṭhamettha gantabbaṃ
.pe.  addhā  idaṃ  tassa  bhagavato  vacanaṃ  tassa  ca therassa sugahitanti idaṃ
bhikkhave   catutthaṃ   mahāpadesaṃ  dhāreyyātha  4-  .  ime  kho  bhikkhave
cattāro  mahāpadese  dhāreyyāthāti  .  tatrapi  sudaṃ  bhagavā bhoganagare
@Footnote: 1 Ma. Yu. eko. 2 Ma. Yu. sandassetabbāni. 3 Yu. na vinaye .... 4 Yu.
@dhāreyyāthāti.
Viharati   1-   ānande   cetiye   etadeva  bahulaṃ  bhikkhūnaṃ  dhammiṃ  kathaṃ
karoti    iti    sīlaṃ    iti    samādhi    iti   paññā   sīlaparibhāvito
samādhi    mahapphalo    hoti    mahānisaṃso    samādhiparibhāvitā    paññā
mahapphalā    hoti    mahānisaṃsā    paññāparibhāvitaṃ    cittaṃ    sammadeva
āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā avijjāsavāti.
     [117]  Athakho  bhagavā  bhoganagare  yathābhirantaṃ viharitvā āyasmantaṃ
ānandaṃ  āmantesi  āyāmānanda  yena  pāvā  tenupasaṅkamissāmāti .
Evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato  paccassosi  .  athakho
bhagavā  mahatā  bhikkhusaṅghena  saddhiṃ  yena  pāvā  tadavasari  .  tatra  sudaṃ
bhagavā   pāvāyaṃ  viharati  cundassa  kammāraputtassa  ambavane  .  assosi
kho  cundo  kammāraputto  bhagavā  kira  pāvaṃ  anuppatto  pāvāyaṃ viharati
mayhaṃ  ambavaneti  .  athakho  cundo kammāraputto yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {117.1}   Ekamantaṃ   nisinnaṃ   kho   cundaṃ  kammāraputtaṃ  bhagavā
dhammiyā   kathāya   sandassesi   samādapesi   samuttejesi  sampahaṃsesi .
Athakho   cundo   kammāraputto   bhagavatā   dhammiyā   kathāya  sandassito
samādapito  samuttejito  sampahaṃsito  bhagavantaṃ  etadavoca  adhivāsetu  me
bhante  bhagavā  svātanāya  bhattaṃ  saddhiṃ bhikkhusaṅghenāti. Adhivāsesi bhagavā
tuṇhībhāvena  .  athakho  cundo  kammāraputto  bhagavato  adhivāsanaṃ viditvā
@Footnote: 1 Ma. Yu. viharanto.
Uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     {117.2}  Athakho  cundo  kammāraputto  tassā  rattiyā accayena
sake   nivesane   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā  pahūtañca
sūkaramaddavaṃ  bhagavato  kālaṃ  ārocāpesi  kālo  bhante niṭṭhitaṃ bhattanti.
Athakho    bhagavā    pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   saddhiṃ
bhikkhusaṅghena    yena   cundassa   kammāraputtassa   nivesanaṃ   tenupasaṅkami
upasaṅkamitvā   paññattāsane   nisīdi   .   nisajja   kho   bhagavā  cundaṃ
kammāraputtaṃ   āmantesi   yante   cunda   sūkaramaddavaṃ   paṭiyattaṃ   tena
maṃ   parivisa   yaṃ   panaññaṃ   khādanīyaṃ   bhojanīyaṃ  paṭiyattaṃ  tena  bhikkhusaṅghaṃ
parivisāti   .   evaṃ   bhanteti   kho   cundo   kammāraputto  bhagavato
paṭissutvā    yaṃ    ahosi    sūkaramaddavaṃ    paṭiyattaṃ    tena   bhagavantaṃ
parivisi    yaṃ   panaññaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyattaṃ   tena   bhikkhusaṅghaṃ
parivisi.
     {117.3}   Athakho  bhagavā  cundaṃ  kammāraputtaṃ  āmantesi  yante
cunda   sūkaramaddavaṃ   avasiṭṭhaṃ   taṃ   sobbhe   nikhaṇāhi   nāhantaṃ   cunda
passāmi   sadevake   loke   samārake   sabrahmake  sassamaṇabrāhmaṇiyā
pajāya   sadevamanussāya   yassa   taṃ  paribhuttaṃ  sammā  pariṇāmaṃ  gaccheyya
aññatra   tathāgatassāti   .   evaṃ  bhanteti  kho  cundo  kammāraputto
bhagavato   paṭissutvā   yaṃ   ahosi   sūkaramaddavaṃ   avasiṭṭhaṃ   taṃ  sobbhe
nikhaṇitvā       yena      bhagavā      tenupasaṅkami      upasaṅkamitvā
bhagavantaṃ     abhivādetvā     ekamantaṃ     nisīdi     .     ekamantaṃ
Nisinnaṃ   kho   cundaṃ  kammāraputtaṃ  bhagavā  dhammiyā  kathāya  sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
     {117.4}    Athakho   bhagavato   cundassa   kammāraputtassa   bhattaṃ
bhuttāvissa   kharo   ābādho   uppajji  lohitapakkhandikā  sabāḷhā  1-
vedanā  vattanti  maraṇantikā  .  tāpi  2-  sudaṃ  bhagavā sato sampajāno
adhivāsesi   avihaññamāno   .   athakho   bhagavā   āyasmantaṃ   ānandaṃ
āmantesi   āyāmānanda   yena   kusinārā   tenupasaṅkamissāmāti  .
Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi.



             The Pali Tipitaka in Roman Character Volume 10 page 146-149. https://84000.org/tipitaka/read/roman_item.php?book=10&item=116&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=116&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=116&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=116&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=116              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]