ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [136]  Cattārome  bhikkhave acchariyā abbhutadhammā 1- ānande.
Katame   cattāro   .   sace   bhikkhave  bhikkhuparisā  ānandaṃ  dassanāya
upasaṅkamati   dassanena   sā   attamanā   hoti   tatra   ce  ānando
dhammaṃ    bhāsati    bhāsitenapi    sā   attamanā   hoti   atittā   va
bhikkhave    bhikkhuparisā    hoti   atha   ānando   tuṇhī   hoti   sace
bhikkhave   bhikkhunīparisā   ānandaṃ   dassanāya   upasaṅkamati  dassanena  sā
attamanā   hoti   tatra   ce   ānando   dhammaṃ   bhāsati   bhāsitenapi
sā    attamanā   hoti   atittā   va   bhikkhave   bhikkhunīparisā   hoti
atha   2-  ānando  tuṇhī  hoti  sace  bhikkhave  upāsakaparisā  ānandaṃ
dassanāya upasaṅkamati dassanena sā attamanā hoti
     {136.1}   tatra   ce  ānando  dhammaṃ  bhāsati  bhāsitenapi  sā
attamanā   hoti   atittā   va  bhikkhave  upāsakaparisā  hoti  atha  3-
ānando    tuṇhī    hoti   sace   bhikkhave   upāsikāparisā   ānandaṃ
dassanāya   upasaṅkamati   dassanena   sā   attamanā   hoti   tatra  ce
ānando   dhammaṃ   bhāsati   bhāsitenapi   sā   attamanā  hoti  atittā
va   bhikkhave   upāsikāparisā   hoti   atha  4-  ānando  tuṇhī  hoti
ime kho bhikkhave cattāro acchariyā abbhutadhammā 5- ānande.
     {136.2}   Cattārome   bhikkhave  acchariyā  abbhutadhammā  raññe
cakkavattimhi   [6]-   sace   bhikkhave   khattiyaparisā  rājānaṃ  cakkavattiṃ
@Footnote: 1-5 Ma. Yu. abbhutā dhammā. 2-3-4 Ma. athakho. sabbattha īdisameva.
@6 Ma. katame cattāro.

--------------------------------------------------------------------------------------------- page169.

Dassanāya upasaṅkamati dassanena sā attamanā hoti tatra ce rājā cakkavatti bhāsati bhāsitenapi sā attamanā hoti atittā va bhikkhave khattiyaparisā hoti atha rājā cakkavatti tuṇhī hoti . Sace bhikkhave brāhmaṇaparisā . gahapatiparisā . samaṇaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati dassanena sā attamanā hoti tatra ce rājā cakkavatti bhāsati bhāsitenapi sā attamanā hoti atittā va bhikkhave samaṇaparisā hoti atha rājā cakkavatti tuṇhī hotīti 1- evameva kho bhikkhave cattāro acchariyā abbhutadhammā ānanda sace bhikkhave bhikkhuparisā ānandaṃ dassanāya upasaṅkamati dassanena sā attamanā hoti {136.3} tatra ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittā va bhikkhave bhikkhuparisā hoti atha ānando tuṇhī hoti . sace bhikkhave bhikkhunīparisā . upāsakaparisā . Upāsikāparisā ānandaṃ dassanāya upasaṅkamati dassanena sā attamanā hoti tatra ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittā va bhikkhave upāsikāparisā hoti athakho ānando tuṇhī hoti ime kho bhikkhave cattāro acchariyā abbhutadhammā ānandeti.


             The Pali Tipitaka in Roman Character Volume 10 page 168-169. https://84000.org/tipitaka/read/roman_item.php?book=10&item=136&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=136&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=136&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=136&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=136              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]