ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [142]  Athakho  bhagavā  bhikkhū  āmantesi  siyā  kho  pana bhikkhave
ekabhikkhussapi   kaṅkhā  vā  vimati  vā  buddhe  vā  dhamme  vā  saṅghe
vā   magge   vā   paṭipadāya   vā   pucchatha   bhikkhave   mā   pacchā
Vippaṭisārino   ahuvattha   sammukhībhūto   no   satthā   ahosi   na   mayaṃ
sikkhimhā   bhagavantaṃ   sammukhā  paṭipucchitunti  .  evaṃ  vutte  te  bhikkhū
tuṇhī   ahesuṃ   .   dutiyampi  kho  bhagavā  .pe.  tatiyampi  kho  bhagavā
bhikkhū   āmantesi   siyā  kho  pana  bhikkhave  ekabhikkhussapi  kaṅkhā  vā
vimati  vā  buddhe  vā  dhamme  vā  saṅghe  vā magge vā paṭipadāya vā
pucchatha    bhikkhave   mā   pacchā   vippaṭisārino   ahuvattha   sammukhībhūto
no  satthā  ahosi  na  mayaṃ  sikkhimhā  bhagavantaṃ  sammukhā  paṭipucchitunti.
Tatiyampi kho te bhikkhū tuṇhī ahesuṃ.
     {142.1}  Athakho  bhagavā  bhikkhū  āmantesi  siyā kho pana bhikkhave
satthu   gāravenapi   na   puccheyyātha   sahāyakopi   bhikkhave  sahāyakassa
ārocetūti  .  evaṃ  vutte  te  bhikkhū  tuṇhī ahesuṃ. Athakho āyasmā
ānando  bhagavantaṃ  etadavoca  acchariyaṃ  bhante abbhutaṃ bhante evaṃ pasanno
ahaṃ  bhante  imasmiṃ  bhikkhusaṅghe  natthi  imasmiṃ  bhikkhusaṅghe  ekabhikkhussāpi
kaṅkhā  vā  vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya
vāti  .  pasādā  kho  tvaṃ  ānanda  vadesi  ñāṇameva  hettha  ānanda
tathāgatassa   natthi   imasmiṃ   bhikkhusaṅghe   ekabhikkhussāpi   kaṅkhā   vā
vimati  vā  buddhe  vā  dhamme  vā  saṅghe  vā magge vā paṭipadāya vā
imesaṃ   hi   ānanda   pañcannaṃ   bhikkhusatānaṃ  yo  pacchimako  bhikkhu  so
sotāpanno avinipātadhammo niyato sambodhiparāyanoti.



             The Pali Tipitaka in Roman Character Volume 10 page 178-179. https://84000.org/tipitaka/read/roman_item.php?book=10&item=142&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=142&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=142&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=142&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=142              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]