ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [234]   Tenahi   bhavaṃ   mahāgovindo   satta  vassāni  āgametu
sattannaṃ   vassānaṃ   accayena  mayampi  agārasmā  anagāriyaṃ  pabbajissāma
atha   yā   te   gati   sā  no  gati  bhavissatīti  .  aticiraṃ  kho  bho
satta   vassāni   nāhaṃ   sakkomi   bhavante   satta   vassāni  āgametuṃ
@Footnote: 1 Ma. Yu. bhosaddo natthi. 2 Ma. Yu. ānīyatanti. 3 Ma. mamapitā. 4 Sī.
@tāpahaṃ. Ma. Yu. tāpāhaṃ.
Ko   nu   kho   pana   bho   jānāti   jīvitānaṃ   gamanīyo   samparāyo
mantāya   voṭṭhabbaṃ   1-   kattabbaṃ   kusalaṃ   caritabbaṃ  brahmacariyaṃ  natthi
jātassa   amaraṇaṃ   yathā   kho   pana   me   sutaṃ  brahmuno  āmagandhe
bhāsamānassa   te   na   sunimmadayā   agāraṃ  ajjhāvasatā  pabbajissāmahaṃ
bho   agārasmā   anagāriyanti   .  tenahi  bhavaṃ  govindo  cha  vassāni
āgametu   .pe.   pañca   vassāni   āgametu   .   cattāri  vassāni
āgametu   .  tīṇi  vassāni  āgametu  .  dve  vassāni  āgametu .
Ekaṃ   vassaṃ   āgametu  ekassa  vassassa  accayena  mayampi  agārasmā
anagāriyaṃ pabbajissāma atha yā te gati sā no gati bhavissatīti.
     {234.1}  Aticiraṃ  kho  bho  ekaṃ vassaṃ nāhaṃ sakkomi bhavante ekaṃ
vassaṃ  āgametuṃ  ko  nu  kho  pana bho jānāmi jīvitānaṃ gamanīyo samparāyo
mantāya   voṭṭhabbaṃ   kattabbaṃ  kusalaṃ  caritabbaṃ  brahmacariyaṃ  natthi  jātassa
amaraṇaṃ  yathā  kho  pana  me  sutaṃ  brahmuno  āmagandhe  bhāsamānassa te
na   sunimmadayā   agāraṃ   ajjhāvasatā   pabbajissāmahaṃ   bho  agārasmā
anagāriyanti  .  tenahi  bhavaṃ  govindo  satta  māsāni  āgametu sattannaṃ
māsānaṃ   accayena  mayampi  agārasmā  anagāriyaṃ  pabbajissāma  atha  yā
te gati sā no gati bhavissatīti.
     {234.2} Aticiraṃ kho bho satta māsāni nāhaṃ sakkomi bhavante satta māsāni
āgametuṃ  ko  nu  kho pana bho jānāti jīvitānaṃ gamanīyo samparāyo mantāya
@Footnote: 1 Ma. mantāyaṃ boddhabbaṃ. Yu. bodhabbaṃ. ito paraṃ īdisameva.
Voṭṭhabbaṃ    kattabbaṃ    kusalaṃ    caritabbaṃ   brahmacariyaṃ   natthi   jātassa
amaraṇaṃ   yathā   kho   pana  me  sutaṃ  brahmuno  āmagandhe  bhāsamānassa
te   na  sunimmadayā  agāraṃ  ajjhāvasatā  pabbajissāmahaṃ  bho  agārasmā
anagāriyanti.
     {234.3}  Tenahi  bhavaṃ  govindo  cha  māsāni  āgametu . Pañca
māsāni   āgametu   .   cattāri  māsāni  āgametu  .  tīṇi  māsāni
āgametu   .   dve  māsāni  āgametu  .  ekaṃ  māsaṃ  āgametu .
Addhamāsaṃ   1-   āgametu   addhamāsassa   accayena  mayampi  agārasmā
anagāriyaṃ pabbajissāma atha yā te gati sā no gati bhavissatīti.
     {234.4}   Aticiraṃ  kho  bho  addhamāso  nāhaṃ  sakkomi  bhavante
addhamāsaṃ   āgametuṃ  ko  nu  kho  pana  bho  jānāti  jīvitānaṃ  gamanīyo
samparāyo   mantāya   voṭṭhabbaṃ   kattabbaṃ   kusalaṃ   caritabbaṃ  brahmacariyaṃ
natthi   jātassa  amaraṇaṃ  yathā  kho  pana  me  sutaṃ  brahmuno  āmagandhe
bhāsamānassa   te   na   sunimmadayā   agāraṃ  ajjhāvasatā  pabbajissāmahaṃ
bho  agārasmā  anagāriyanti  .  tenahi  bhavaṃ  govindo sattāhaṃ āgametu
yāva  mayaṃ  sake  puttabhātaro  rajje  anusāsissāma  sattāhassa accayena
mayampi  agārasmā  anagāriyaṃ  pabbajissāma  atha  yā  te  gati  sā  no
gati   bhavissatīti   .  na  ciraṃ  kho  bho  sattāhaṃ  āgamissāmahaṃ  bhavante
sattāhanti.
     {234.5}      Athakho     bho     mahāgovindo     brāhmaṇo
yena         te        satta        ca        brāhmaṇamahāsālā
@Footnote: 1 aḍḍhamāsantipi pāṭho.
Satta       ca      nhātakasatāni      tenupasaṅkami      upasaṅkamitvā
satta   ca   brāhmaṇamahāsāle   satta   ca   nhātakasatāni   etadavoca
aññaṃdāni    bhavanto    ācariyaṃ   pariyesantu   yo   bhavantānaṃ   mante
vācessati    icchāmahaṃ   bho   agārasmā   anagāriyaṃ   pabbajituṃ   yathā
kho   pana   me   sutaṃ   brahmuno   āmagandhe   bhāsamānassa   te  na
sunimmadayā    agāraṃ    ajjhāvasatā    pabbajissāmahaṃ   bho   agārasmā
anagāriyanti   .   mā   bhavaṃ   govindo   agārasmā  anagāriyaṃ  pabbaji
pabbajjā    bho    appesakkhā    ca    appalābhā    ca    brahmaññaṃ
mahesakkhañca    mahālābhañcāti    .    mā   bhavanto   evaṃ   avacuttha
mā   bhavanto  evaṃ  avacuttha  pabbajjā  appesakkhā  ca  appalābhā  ca
brahmaññaṃ   mahesakkhañca  mahālābhañcāti  ko  nu  kho  bho  aññatra  1-
mayā  mahesakkhataro  vā  mahālābhataro  vā  ahaṃ  vo  vā  2- etarahi
rājāva  3-  raññaṃ  brahmāva  4-  brāhmaṇānaṃ  devatāva 5- gahapatikānaṃ
tamahaṃ   sabbaṃ   pahāya   agārasmā   anagāriyaṃ   pabbajissāmi  yathā  kho
pana   me   sutaṃ  brahmuno  āmagandhe  bhāsamānassa  te  na  sunimmadayā
agāraṃ   ajjhāvasatā   pabbajissāmahaṃ   bho   agārasmā  anagāriyanti .
Sace    bhavaṃ    govindo   agārasmā   anagāriyaṃ   pabbajissati   mayampi
agārasmā   anagāriyaṃ   pabbajissāma  atha  yā  te  gati  sā  no  gati
bhavissatīti.
     {234.6}  Athakho  bho  mahāgovindo  brāhmaṇo  yena cattārīsā
@Footnote: 1 aññoti vā pāṭho. 2 Sī. Ma. Yu. ahaṃ hi bho. 3-4-5 Yu. ... ca.
Bhariyā    sādisiyo    tenupasaṅkami   upasaṅkamitvā   cattārīsā   bhariyā
sādisiyo   etadavoca   yā   bhoti  naṃ  icchati  sakāni  vā  ñātikulāni
gacchantu   1-   aññaṃ   vā   bhattāraṃ  pariyesantu  2-  icchāmahaṃ  bhoti
agārasmā   anagāriyaṃ   pabbajituṃ   yathā   kho  pana  me  sutaṃ  brahmuno
āmagandhe   bhāsamānassa   te   na   sunimmadayā   agāraṃ   ajjhāvasatā
pabbajissāmahaṃ    bhoti   agārasmā   anagāriyanti   .   tvaññeva   no
ñāti    ñātikāmānaṃ    tvaṃ   pana   bhattā   bhattukāmānaṃ   sace   bhavaṃ
bho   3-  govindo  agārasmā  anagāriyaṃ  pabbajissati  mayampi  bho  4-
agārasmā   anagāriyaṃ   pabbajissāma   atha   yā   te   gati  sā  no
gati bhavissatīti.
     {234.7}  Athakho  bho  mahāgovindo  brāhmaṇo  tassa sattāhassa
accayena   kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā
agārasmā    anagāriyaṃ    pabbaji   .   pabbajitañca   pana   mahāgovindaṃ
brāhmaṇaṃ   satta   ca   rājāno   khattiyā   muddhāvasittā   satta   ca
brāhmaṇamahāsālā   satta   ca   nhātakasatāni   cattārīsā   ca  bhariyā
sādisiyo   anekāni  ca  khattiyasahassāni  anekāni  ca  brāhmaṇasahassāni
anekāni   ca   gahapatisahassāni   anekā  5-  ca  itthāgārā  itthiyo
kesamassuṃ  ohāretvā  kāsāyāni  vatthāni  acchādetvā   mahāgovindaṃ
brāhmaṇaṃ   agārasmā   anagāriyaṃ   pabbajitaṃ  anupabbajiṃsu  .   tāya  sudaṃ
bho   parisāya   parivuto   mahāgovindo   brāhmaṇo  gāmanigamarājadhānīsu
cārikaṃ   carati   .   yaṃ   kho   pana  bho  tena  samayena  mahāgovindo
@Footnote: 1 Ma. Yu. gacchatu. 2 Ma. Yu. pariyesatu. 3-4 Ma. Yu. bhosaddo natthi. 5 Ma.
@anekehi itthāgārehi.
Brāhmaṇo   gāmaṃ   vā   nigamaṃ   vā  upasaṅkamati  tattha  rājāva  hoti
raññaṃ  brahmāva  brāhmaṇānaṃ  devatāva  gahapatikānaṃ  .  ye  [1]-  kho
pana   bho   tena   samayena  manussā  khipanti  vā  upakkhalanti  vā  te
evamāhaṃsu namatthu mahāgovindassa brāhmaṇassa namatthu sattapurohitassāti.
     {234.8}  Mahāgovindo  [2]- brāhmaṇo mettāsahagatena cetasā
averena   abyāpajjhena  ekaṃ  disaṃ  pharitvā  vihāsi  tathā  dutiyaṃ  tathā
tatiyaṃ    tathā   catutthaṃ   iti   uddhamadho   tiriyaṃ   sabbadhi   sabbattatāya
sabbāvantaṃ    lokaṃ    mettāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena   averena   abyāpajjhena   pharitvā  vihāsi  karuṇāsahagatena
cetasā   .pe.   muditāsahagatena   cetasā   .pe.   upekkhāsahagatena
cetasā .pe. Sāvakānañca brahmalokasahabyatāya maggaṃ desesi.
     {234.9}  Ye kho pana bho tena samayena mahāgovindassa brāhmaṇassa
sāvakā   sabbena   sabbaṃ   sāsanaṃ  ājāniṃsu  te  kāyassa  bhedā  paraṃ
maraṇā   sugatiṃ  brahmalokaṃ  upapajjiṃsu  .  ye  na  sabbena  sabbaṃ  sāsanaṃ
ājāniṃsu  te  kāyassa  bhedā  paraṃ  maraṇā appekacce paranimmitavasavattīnaṃ
devānaṃ    sahabyataṃ    upapajjiṃsu    appekacce   nimmānaratīnaṃ   devānaṃ
sahabyataṃ   upapajjiṃsu   appekacce   tusitānaṃ  devānaṃ  sahabyataṃ  upapajjiṃsu
appekacce    yāmānaṃ    devānaṃ    sahabyataṃ   upapajjiṃsu   appekacce
tāvatiṃsānaṃ   devānaṃ  sahabyataṃ  upapajjiṃsu  appekacce  cātummahārājikānaṃ
devānaṃ    sahabyataṃ    upapajjiṃsu    .    ye    [3]-   sabbanihīnakāyaṃ
@Footnote: 1 Yu. ye ca kho pana. Ma. ye kho pana bhoti ime pāṭhā natthi. 2 Ma. Yu. bho.
@3 Yu. sabbe.
Paripūresuṃ  te  gandhabbakāyaṃ  paripūresuṃ  .  iti  kho  pana 1- sabbesaṃyeva
tesaṃ   kulaputtānaṃ   amoghā   pabbajjā   ahosi   avajjā  2-  saphalā
saudrayāti 3-.
     {234.10}   Sarati   taṃ   bhagavāti   .   sarāmahaṃ   bho  pañcasikha
ahantena   samayena   mahāgovindo   brāhmaṇo   ahosiṃ   ahaṃ  taṃ  4-
sāvakānaṃ    brahmalokasahabyatāya    maggaṃ    desesiṃ    taṃ   kho   pana
pañcasikha   brahmacariyaṃ   na   nibbidāya   na   virāgāya  na  nirodhāya  na
upasamāya   na   abhiññāya   na   sambodhāya   na   nibbānāya   saṃvattati
yāvadeva   brahmalokūpapattiyā   idaṃ  kho  pana  me  pañcasikha  brahmacariyaṃ
ekantanibbidāya     virāgāya     nirodhāya     upasamāya     abhiññāya
sambodhāya nibbānāya saṃvattati.
     {234.11}  Katamañca  5-  taṃ  pañcasikha  brahmacariyaṃ ekantanibbidāya
virāgāya  nirodhāya  upasamāya  abhiññāya  sambodhāya  nibbānāya  saṃvattati
ayameva  ariyo  aṭṭhaṅgiko  maggo  seyyathīdaṃ  sammādiṭṭhi  sammāsaṅkappo
sammāvācā   sammākammanto   sammāājīvo   sammāvāyāmo   sammāsati
sammāsamādhi   idaṃ   kho   taṃ  pana  pañcasikha  brahmacariyaṃ  ekantanibbidāya
virāgāya    nirodhāya    upasamāya   abhiññāya   sambodhāya   nibbānāya
saṃvattati.
     {234.12}  Ye  kho  pana me pañcasikha sāvakā sabbena sabbaṃ sāsanaṃ
ājānanti  te  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ paññāvimuttiṃ diṭṭhe
va   dhamme   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharanti  .  ye  na
@Footnote: 1 Ma. Yu. bho. 2 avañjhāti vā avajjhāti vā pāṭho. 3 Yu. sauddisāti.
@4 Ma. Yu. tesaṃ. 5 Yu. katamañca ... saṃvattatīti ime pāṭhā natthi.
Sabbena   sabbaṃ   sāsanaṃ   ājānanti  te  1-  pañcannaṃ  orambhāgiyānaṃ
saññojanānaṃ    parikkhayā    opapātikā   honti   tattha   parinibbāyino
anāvattidhammā   tasmā   lokā   .   ye   na  sabbena  sabbaṃ  sāsanaṃ
ājānanti   appekacce   tiṇṇaṃ  saññojanānaṃ  parikkhayā  rāgadosamohānaṃ
tanuttā    sakadāgāmino    honti   sakideva   imaṃ   lokaṃ   āgantvā
dukkhassantaṃ  karissanti  2-  .  ye  na  sabbena  sabbaṃ  sāsanaṃ ājānanti
appekacce    tiṇṇaṃ    saññojanānaṃ    parikkhayā   sotāpannā   honti
avinipātadhammā    niyatā    sambodhiparāyanā   .   iti   kho   pañcasikha
sabbesaññeva    imesaṃ    kulaputtānaṃ    amoghā    pabbajjā   avajjā
saphalā   saudrayāti   3-  .  idamavoca  bhagavā  .  attamano  pañcasikho
gandhabbaputto    bhagavato   bhāsitaṃ   abhinanditvā   anumoditvā   bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
                Mahāgovindasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                           --------------
@Footnote: 1 Yu. appekacce. 2 Yu. karonti. 3 Yu. sauddisāti.
                         Mahāsamayasuttaṃ
     [235]   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sakkesu  viharati
kapilavatthusmiṃ    mahāvane    mahatā    bhikkhusaṅghena   saddhiṃ   pañcamattehi
bhikkhusatehi   sabbeheva   arahantehi   .  dasahi  ca  lokadhātūhi  devatā
yebhuyyena   sannipatitā   honti   bhagavantaṃ   dassanāya   bhikkhusaṅghañca .
Athakho   catunnaṃ   suddhāvāsakāyikānaṃ  devānaṃ  1-  etadahosi  ayaṃ  kho
bhagavā   sakkesu   viharati   kapilavatthusmiṃ   mahāvane  mahatā  bhikkhusaṅghena
saddhiṃ    pañcamattehi   bhikkhusatehi   sabbeheva   arahantehi   dasahi   ca
lokadhātūhi   devatā   yebhuyyena  sannipatitā  honti  bhagavantaṃ  dassanāya
bhikkhusaṅghañca    yannūna    mayampi    yena    bhagavā   tenupasaṅkameyyāma
upasaṅkamitvā bhagavato santike paccekagāthaṃ 2- bhāseyyāmāti.
     {235.1}  Athakho  tā  devatā  seyyathāpi  nāma  balavā  puriso
sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā bāhaṃ sammiñjeyya evameva
suddhāvāsesu  devesu  antarahitā  bhagavato  purato  pāturahaṃsu  .  athakho
tā   devatā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhaṃsu  .  ekamantaṃ
ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi
     [236] Mahāsamayo pavanasmiṃ
                devakāyā samāgatā
@Footnote: 1 Ma. devatānaṃ. 2 pāyato evaṃ. paccekagāthātipi pāṭhena pana bhavitabbaṃ. Ma.
@paccekaṃ gāthaṃ.
                Āgatamha imaṃ dhammasamayaṃ
                dakkhitāyeva 1- aparājitasaṅghanti.
     [237] Athakho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
                tatra bhikkhavo samādahaṃsu
                cittaṃ attano ujukamakaṃsu
                sārathīva nettāni gahetvā
                indriyāni rakkhanti paṇḍitāti.
     [238] Athakho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
                chetvā khīlaṃ chetvā palīghaṃ
                indakhīlaṃ ohaccamanejā 2-
                te caranti suddhā vimalā
                cakkhumatā sudantā susūnāgāti 3-.
     [239] Athakho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
                ye keci buddhaṃ saraṇaṃ gatāse
                na te gamissanti apāyabhūmiṃ 4-
                pahāya mānusaṃ dehaṃ
                devakāyaṃ paripūressantīti.
     [240]   Athakho   bhagavā   bhikkhū  āmantesi  yebhuyyena  bhikkhave
dasasu   lokadhātūsu   devatā   sannipatitā   honti   tathāgataṃ   dassanāya
@Footnote: 1 Ma. Yu. dakkhitāye. 2 Ma. Yu. ūhaccamanejā. 3 Ma. Yu. susunāgāti.
@4 sabbattha pāyato apāyanti pāṭho dissati.
Bhikkhusaṅghañca    yepi   te   bhikkhave   ahesuṃ   atītamaddhānaṃ   arahanto
sammāsambuddhā    tesampi   bhagavantānaṃ   etaparamāyeva   1-   devatā
sannipatitā   ahesuṃ   seyyathāpi   mayhaṃ   etarahi   yepi  te  bhikkhave
bhavissanti     anāgatamaddhānaṃ     arahanto    sammāsambuddhā    tesampi
bhagavantānaṃ    etaparamāyeva    2-    devatā   sannipatitā   bhavissanti
seyyathāpi   mayhaṃ  etarahi  ācikkhissāmi  bhikkhave  devakāyānaṃ  nāmāni
kittayissāmi    bhikkhave    devakāyānaṃ   nāmāni   desissāmi   bhikkhave
devakāyānaṃ   nāmāni   taṃ   suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti .
Evambhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca
     [241] Silokamanukassāmi            yattha bhummā tadassitā
                ye sitā girigabbharaṃ            pahitattā samāhitā.
                Puthū sīhāva sallīnā           lomahaṃsābhisambhuno
                odātamanasā suddhā         vippasannamanāvilā 3-.
                Bhiyyo pañcasate ñatvā   vane kāpilavatthave
                tato āmantayi satthā        sāvake sāsane rate
                devakāyā abhikkantā       te vijānātha bhikkhavo
                te ca ātappamakaruṃ            sutvā buddhassa sāsanaṃ.
                Tesampāturahu ñāṇaṃ        amanussāna dassanaṃ
                appeke satamaddakkhuṃ        sahassaṃ atha sattariṃ.
                Sataṃ eke sahassānaṃ          amanussānamaddasuṃ
@Footnote: 1-2 Ma. etaṃparamāyeva. 3 Yu. vippasannāmanāvilā.
                Appekenantamaddakkhuṃ       disā sabbā phuṭā ahuṃ.
                Tañca sabbaṃ abhiññāya    vavakkhitvāna 1- cakkhumā
                tato āmantayi satthā       sāvake sāsane rate
                devakāyā abhikkantā       te vijānātha bhikkhavo
                ye vohaṃ kittayissāmi        girāhi anupubbaso.
                Sattasahassā va 2- yakkhā   bhummā kāpilavatthavā
                iddhimanto jutimanto 3-   vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Chasahassā hemavatā           yakkhā nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Sātāgirā tisahassā        yakkhā nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Iccete soḷasasahassā     yakkhā nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Vessāmittā pañcasatā    yakkhā nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
@Footnote: 1 vavatthitvānāti vā pāṭho. 2 Ma. te. 3 Sī. Yu. sabbattha jutīmanto.
                Modamānā abhikkāmuṃ       bhikkhūnaṃ samitiṃ vanaṃ.
                Kumbhīro rājagahiko             vepullassa nivesanaṃ
                bhiyyo 1- naṃ satasahassaṃ      yakkhānaṃ payirupāsati.
                Kumbhīro rājagahiko             sopāga samitiṃ vanaṃ.
     [242] Purimañca disaṃ rājā          dhataraṭṭho pasāsati
                gandhabbānaṃ ādhipati         mahārājā yasassi so.
                Puttāpi tassa bahavo         indanāmā mahabbalā 2-
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Dakkhiṇañca disaṃ rājā       virūḷho tappasāsati 3-
                kumbhaṇḍānaṃ ādhipati       mahārājā yasassi so.
                Puttāpi tassa bahavo         indanāmā mahabbalā
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Pacchimañca disaṃ rājā        virūpakkho pasāsati
                nāgānaṃ ādhipati               mahārājā yasassi so.
                Puttāpi tassa bahavo        indanāmā mahabbalā
                iddhimanto jutimanto        vaṇṇavanto yasassino
@Footnote: 1 bhīyotipi pāṭho. 2 aṭṭhakathāyaṃ sabbavāresu mahābalāti pāṭho. 3 Ma. Yu. taṃ
@pasāsati. ito paraṃ īdisameva.
                Modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Uttarañca disaṃ rājā         kuvero tappasāsati
                yakkhānaṃ ādhipati              mahārājā yasassi so.
                Puttāpi tassa bahavo        indanāmā mahabbalā
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modanānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Purimadisaṃ dhataraṭṭho             dakkhiṇena virūḷhako
                pacchimena virūpakkho            kuvero uttaraṃ disaṃ
                cattāro te mahārājā      samantā caturo disā
                daddallamānā 1- aṭṭhaṃsu  vane kāpilavatthave.
     [243] Tesaṃ māyāvino dāsā     āgū 2- vañcanikā saṭhā
                māyā kuṭeṇḍu veṭeṇḍu 3-   viṭū 4- ca viṭuṭo 5- saha
                candano kāmaseṭṭho ca       kinnughaṇḍu 6- nighaṇḍu ca.
                Panādo opamañño ca      devasuto ca mātali
                cittaseno ca gandhabbo      naḷorājā janosabho 7-
                āgū 8- pañcasikho ceva     timbarū suriyavacchasā 9-.
                Ete caññe ca rājāno    gandhabbā saha rājubhi
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Athāgū 10- nābhasā nāgā    vesālā saha tacchakā
@Footnote: 1 dadaḷhamānātipi pāṭho. 2 Ma. āguṃ. Sī. Yu. āguṃ. ito paraṃ īdisameva.
@3 mā. viṭeṇḍu. 4 Ma. Yu. viṭucca. 5 Yu. viṭucco. 6 Ma. kinni ghaṇḍu.
@7 Ma. Yu. janessabho. 8 Ma. āgā. Yu. āgu. 9 Sī. Yu. suriyavaccasā.
@10 Ma. athāguṃ. Yu. athāgu. evamīdisesu padesu.
                Kambalassatarā āgū          pāyāgā saha ñātibhi
                yāmunā dhataraṭṭhā ca          āgū nāgā yasassino
                erāvaṇo mahānāgo        sopāga samitiṃ vanaṃ.
     [244] Ye nāgarāje sahasā haranti
                  dibbā dijā pakkhi visuddhacakkhū
                  vehāyasā 1- te vanamajjhapattā
                  citrā supaṇṇā iti tesa nāmaṃ
                  abhayantadā nāgarājānamāsī
                  supaṇṇato khemamakāsi buddho
                  saṇhāhi vācāhi upavhayantā
                  nāgā supaṇṇā saraṇamakaṃsu buddhaṃ.
                Jitā vajirahatthena              samuddaṃ asurā sitā
                bhātaro vāsavassete         iddhimanto yasassino.
                Kālakañjā mahābhismā 2-   asurā dānaveghasā
                vepacitti sucitti ca            pahārādo namucī saha.
                Satañca baliputtānaṃ          sabbe verocanāmakā
                sannayhitvā baliṃ senaṃ 3-  rāhubhaddamupāgamuṃ
                samayodāni bhaddante        bhikkhūnaṃ samitiṃ vanaṃ.
     [245] Āpo ca devā paṭhavī ca      tejo vāyo tadāgamuṃ
                varuṇā vāruṇā 4- devā   somo ca yasasā saha.
@Footnote: 1 Sī. Yu. vehāsayā. 2 Sī. Yu. mahābhiṃsā. 3 Ma. balisenaṃ.
@4 Ma. vāraṇā vāraṇā devā.
                Mettākaruṇākāyikā        āgū devā yasassino
                dasete dasadhā kāyā          sabbe nānattavaṇṇino
                iddhimanto jutimanto         vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Veṇḍū 1- ca devā sahalī ca  asamā ca duve yamā
                candassūpanisā devā         candamāgū purakkhitā.
                Suriyassūpanisā devā          suriyamāgū  purakkhitā
                nakkhattāni purakkhatvā       āgū mandavalāhakā
                vasūnaṃ vāsavo seṭṭho           sakko pāga 2- purindado.
                Dasete dasadhā kāyā          sabbe nānattavaṇṇino
                iddhimanto jutimanto         vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Athāgū sahabhū devā            jalamaggisikhāriva
                ariṭṭhakā ca rojā ca           ummāpupphanibhāsino
                varuṇā sahadhammā ca           accutā ca anejakā
                sūleyyarucirā āgū            āgū vāsavanesino.
                Dasete dasadhā kāyā         sabbe nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Samānā mahāsamānā        mānusā mānusuttamā
@Footnote: 1 Ma. veṇḍu devā sahali ca. 2 Ma. pāgā.
                Khiḍḍāpadūsikā 1- āgū    āgū manopadūsikā 2-
                athāgū harayo devā            ye ca lohitavāsino
                pāragā mahāpāragā         āgū devā yasassino.
                Dasete dasadhā kāyā         sabbe nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Sukkā karumhā 3- aruṇā   āgū veghanasā saha.
                Odātagayhā pāmokkhā    āgū devā vicakkhaṇā
                sadāmattā hāragajā         missakā ca yasassino
                thanayaṃ āgā 4- pajunno    yo disā abhivassati.
                Dasete dasadhā kāyā         sabbe nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Khemiyā tusitā yāmā        kaṭṭhakā ca yasassino
                lambitakā 5- lāmaseṭṭhā  jotināmā ca āsavā
                nimmānaratino āgū           athāgū paranimmitā.
                Dasete dasadhā kāyā         sabbe nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ       bhikkhūnaṃ samitiṃ vanaṃ.
@Footnote: 1 Ma. khiḍḍāpadosikā. 2 Ma. manopadosikā. 3 Ma. karumbhā. 4 yebhuyyena āgūti
@pāṭho dissati. 5 Ma. Yu. lambītakā.
                Saṭṭhete devanikāyā        sabbe nānattavaṇṇino
                nāmanvayena āgañchuṃ       ye caññe sadisā saha
                pavutthajātimakkhīlaṃ 1-        oghatiṇṇamanāsavaṃ
                dakkhemoghataraṃ nāgaṃ           candaṃva asitātitaṃ 2-.



             The Pali Tipitaka in Roman Character Volume 10 page 279-296. https://84000.org/tipitaka/read/roman_item.php?book=10&item=234&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=234&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=234&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=234&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=234              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]