ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [258]  Itiha  sakko  devānamindo  bhagavato  bhāsitaṃ  abhinanditvā
anumoditvā   bhagavantaṃ   uttariṃ   1-  pañhaṃ  apucchi  kathaṃ  paṭipanno  pana
mārisa   bhikkhu   pātimokkhasaṃvarāya   paṭipanno   hotīti  .  kāyasamācāraṃ
cāhaṃ    devānaminda    duvidhena    vadāmi    sevitabbaṃpi    asevitabbaṃpi
vacīsamācāraṃ  cāhaṃ  devānaminda  duvidhena  vadāmi  sevitabbaṃpi  asevitabbaṃpi
pariyesanaṃ cāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi.
     {258.1}   Kāyasamācāraṃ   cāhaṃ   devānaminda   duvidhena  vadāmi
sevitabbaṃpi    asevitabbaṃpīti   .   iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ
paṭicca   vuttaṃ   .   tattha   yaṃ   jaññā   kāyasamācāraṃ  imaṃ  kho  me
@Footnote: 1 Ma. utatari.
Kāyasamācāraṃ   sevato   akusalā   dhammā   abhivaḍḍhanti   kusalā  dhammā
parihāyantīti   evarūpo   kāyasamācāro   na   sevitabbo  .  tattha  yaṃ
jaññā   kāyasamācāraṃ   imaṃ   kho  me  kāyasamācāraṃ  sevato  akusalā
dhammā  parihāyanti  kusalā  dhammā  abhivaḍḍhantīti  evarūpo  kāyasamācāro
sevitabbo   .   kāyasamācāraṃ   cāhaṃ   devānaminda   duvidhena   vadāmi
sevitabbaṃpi asevitabbaṃpīti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {258.2}   Vacīsamācāraṃ   cāhaṃ   devānaminda   duvidhena   vadāmi
sevitabbaṃpi    asevitabbaṃpīti   .   iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ
paṭicca   vuttaṃ   .   tattha   yaṃ   jaññā   vacīsamācāraṃ   imaṃ  kho  me
vacīsamācāraṃ   sevato   akusalā   dhammā   abhivaḍḍhanti   kusalā   dhammā
parihāyantīti   evarūpo   vacīsamācāro   na   sevitabbo   .  tattha  yaṃ
jaññā   vacīsamācāraṃ   imaṃ   kho   me   vacīsamācāraṃ  sevato  akusalā
dhammā   parihāyanti  kusalā  dhammā  abhivaḍḍhantīti  evarūpo  vacīsamācāro
sevitabbo    .   vacīsamācāraṃ   cāhaṃ   devānaminda   duvidhena   vadāmi
sevitabbaṃpi asevitabbaṃpīti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {258.3}    Pariyesanaṃ    cāhaṃ   devānaminda   duvidhena   vadāmi
sevitabbaṃpi    asevitabbaṃpīti   .   iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ
paṭicca   vuttaṃ  .  tattha  yaṃ  jaññā  pariyesanaṃ  imaṃ  kho  me  pariyesanaṃ
sevato   akusalā   dhammā   abhivaḍḍhanti   kusalā   dhammā   parihāyantīti
evarūpā   pariyesanā   na   sevitabbā  .  tattha  yaṃ  jaññā  pariyesanaṃ
Imaṃ   kho   me  pariyesanaṃ  sevato  akusalā  dhammā  parihāyanti  kusalā
dhammā   abhivaḍḍhantīti   evarūpā   pariyesanā   sevitabbā  .  pariyesanaṃ
cāhaṃ   devānaminda   duvidhena   vadāmi   sevitabbaṃpi   asevitabbaṃpīti  .
Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {258.4}  Evaṃpaṭipanno  kho  devānaminda  bhikkhu pātimokkhasaṃvarāya
paṭipanno hotīti.



             The Pali Tipitaka in Roman Character Volume 10 page 314-316. https://84000.org/tipitaka/read/roman_item.php?book=10&item=258&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=258&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=258&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=258&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=258              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]