ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [327]   Tenahi   rājañña  upamante  karissāmi  upamāyapīdhekacce
@Footnote: 1 Ma. Yu. gilare gila pāpadhutta pacchā te kaṭukaṃ bhavissatīti. 2 Yu. akkhadhuttūpamo.

--------------------------------------------------------------------------------------------- page388.

Viññū purisā bhāsitassa atthaṃ ājānanti . bhūtapubbaṃ rājañña aññataro janapade 1- vuṭṭhāsi . athakho sahāyako sahāyakaṃ āmantesi āyāma samma yena so janapado tenupasaṅkamissāma appevanāmettha kiñci dhanaṃ adhigaccheyyāmāti . evaṃ sammāti kho sahāyako sahāyakassa paccassosi . te yena so janapado yena aññataraṃ gāmapajjaṃ 2- tenupasaṅkamiṃsu tattha addasaṃsu pahūtaṃ sāṇaṃ chaḍḍitaṃ . Disvā sahāyako sahāyakaṃ āmantesi idaṃ kho samma pahūtaṃ sāṇaṃ chaḍḍitaṃ tenahi samma tvañca sāṇabhāraṃ bandha ahañca sāṇabhāraṃ bandhissāmi ubho sāṇabhāraṃ ādāya gamissāmāti. {327.1} Evaṃ sammāti kho sahāyako sahāyakassa paṭissutvā sāṇabhāraṃ bandhi . te ubho sāṇabhāraṃ ādāya yena aññataraṃ gāmapajjaṃ tenupasaṅkamiṃsu tattha addasaṃsu pahūtaṃ sāṇasuttaṃ chaḍḍitaṃ . disvā sahāyako sahāyakaṃ āmantesi yassa kho samma atthāya iccheyyāma sāṇaṃ idaṃ pahūtaṃ sāṇasuttaṃ chaḍḍitaṃ tenahi samma tvañca sāṇabhāraṃ chaḍḍehi ahañca sāṇabhāraṃ chaḍḍessāmi ubho sāṇasuttabhāraṃ ādāya gamissāmāti . ayaṃ kho me samma sāṇabhāro durāgato 3- ca susannaddho ca alaṃ me tvaṃ pajānāhīti . athakho so sahāyako sāṇabhāraṃ chaḍḍetvā sāṇasuttabhāraṃ ādiyi. {327.2} Te yena aññataraṃ gāmapajjaṃ tenupasaṅkamiṃsu tattha addasaṃsu pahūtā sāṇiyo chaḍḍitā . disvā sahāyako sahāyakaṃ āmantesi yassa @Footnote: 1 Ma. Yu. janapado. 2 Ma. gāmapaṭṭaṃ. Sī. gāmapattaṃ. Yu. gāmapaddhanaṃ. ito @paraṃ īdisameva. 3 Ma. Yu. durābhato. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page389.

Kho samma atthāya iccheyyāma sāṇaṃ vā sāṇasuttaṃ vā imā pahūtā sāṇiyo chaḍḍitā tenahi samma tvañca sāṇabhāraṃ chaḍḍehi ahañca sāṇasuttabhāraṃ chaḍḍessāmi ubho sāṇibhāraṃ ādāya gamissāmāti . ayaṃ kho me samma sāṇabhāro durāgato ca susannaddho ca alaṃ me tvaṃ pajānāhīti . athakho so sahāyako sāṇasuttabhāraṃ chaḍḍetvā sāṇibhāraṃ ādiyi. {327.3} Te yena aññataraṃ gāmapajjaṃ tenupasaṅkamiṃsu tattha addasaṃsu pahūtaṃ khomaṃ chaḍḍitaṃ . disvā pahūtaṃ khomasuttaṃ chaḍḍitaṃ . Disvā pahūtaṃ khomadussaṃ chaḍḍitaṃ . disvā pahūtaṃ kappāsaṃ chaḍḍitaṃ . Disvā pahūtaṃ kappāsikasuttaṃ chaḍḍitaṃ . disvā pahūtaṃ kappāsikadussaṃ chaḍḍitaṃ . disvā pahūtaṃ ayasaṃ chaḍḍitaṃ . disvā pahūtaṃ lohaṃ chaḍḍitaṃ. Disvā pahūtaṃ tipuṃ chaḍḍitaṃ . disvā pahūtaṃ sisaṃ chaḍḍitaṃ . disvā pahūtaṃ sajjhuṃ 1- chaḍḍitaṃ . disvā pahūtaṃ suvaṇṇaṃ chaḍḍitaṃ . disvā sahāyako sahāyakaṃ āmantesi yassa kho samma atthāya iccheyyāma sāṇaṃ vā sāṇasuttaṃ vā sāṇiyo vā khomaṃ vā khomasuttaṃ vā khomadussaṃ vā kappāsaṃ vā kappāsikasuttaṃ vā kappāsikadussaṃ vā ayasaṃ vā lohaṃ vā tipuṃ vā sisaṃ vā sajjhuṃ vā idaṃ pahūtaṃ suvaṇṇaṃ chaḍḍitaṃ tenahi samma tvañca sāṇabhāraṃ chaḍḍehi ahañca sajjhubhāraṃ chaḍḍessāmi ubho suvaṇṇabhāraṃ ādāya gamissāmāti . ayaṃ kho me samma sāṇabhāro durāgato ca susannaddho @Footnote: 1 Ma. sajjhaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page390.

Ca alaṃ me tvaṃ pajānāhīti . athakho so sahāyako sajjhubhāraṃ chaḍḍetvā suvaṇṇabhāraṃ ādiyi. {327.4} Te yena sako gāmo tenupasaṅkamiṃsu. Tattha yo so sahāyako sāṇabhāraṃ ādāya agamāsi tassa neva mātāpitaro abhinandiṃsu na puttadārā abhinandiṃsu na mittāmaccā abhinandiṃsu na ca tatonidānaṃ sukhaṃ somanassaṃ adhigacchi . yo pana so sahāyako suvaṇṇabhāraṃ ādāya agamāsi tassa mātāpitaro 1- abhinandiṃsu puttadārāpi abhinandiṃsu mittāmaccāpi abhinandiṃsu tatonidānañca sukhaṃ somanassaṃ adhigacchi . Evameva kho [2]- rājañña sāṇabhārikūpamo maññe paṭibhāsi paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ mā te ahosi dīgharattaṃ ahitāya dukkhāyāti.


             The Pali Tipitaka in Roman Character Volume 10 page 387-390. https://84000.org/tipitaka/read/roman_item.php?book=10&item=327&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=327&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=327&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=327&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=327              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]