ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
                     Mahāparinibbānasuttaṃ
     [67]   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
gijjhakūṭe  pabbate  .  tena  kho  pana  samayena rājā māgadho ajātasattu
vedehiputto   vajjiṃ   1-   abhiyātukāmo   hoti   .   so  evamāha
ahaṃ   hi   me  vajjiṃ  evaṃmahiddhike  evaṃmahānubhāve  ucchejjāmi  vajjiṃ
vināsessāmi vajjiṃ anayabyasanaṃ āpādessāmi vajjinti.
     {67.1}  Athakho  rājā  māgadho ajātasattu vedehiputto vassakāraṃ
brāhmaṇaṃ   magadhamahāmattaṃ  āmantesi  ehi  tvaṃ  brāhmaṇa  yena  bhagavā
tenupasaṅkama   upasaṅkamitvā   mama   vacanena   bhagavato   pāde   sirasā
vandāhi   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   puccha
rājā   bhante   māgadho   ajātasattu   vedehiputto   bhagavato  pāde
sirasā   vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ
pucchatīti    evañca    vadehi    rājā   bhante   māgadho   ajātasattu
vedehiputto   vajjiṃ   abhiyātukāmo  so  evamāha  ahaṃ  hi  me  vajjī
evaṃmahiddhike    evaṃmahānubhāve    ucchejjāmi    vajjiṃ   vināsessāmi
vajjiṃ   anayabyasanaṃ   āpādessāmi   vajjinti   yathā   ca   te  bhagavā
byākaroti   taṃ   sādhukaṃ   uggahetvā   mama   āroceyyāsi   na   hi
tathāgatā vitathaṃ bhaṇantīti.
     {67.2}  Evaṃ  bhoti  kho  vassakāro  brāhmaṇo  magadhamahāmatto
rañño     māgadhassa     ajātasattussa     vedehiputtassa    paṭissutvā
bhaddāni    bhaddāni    yānāni    yojetvā    bhaddaṃ    bhaddaṃ    yānaṃ
@Footnote: 1 Ma. Yu. vajjī. ito paraṃ īdisameva. 2 Ma. ucchecchāmi. ito paraṃ īdisameva.
Abhiruhitvā   bhaddehi   bhaddehi   yānehi   rājagahamhā   niyyāsi  yena
gijjhakūṭo   pabbato   tena   pāyāsi   yāvatikā  yānassa  bhūmi  yānena
gantvā   yānā  paccorohitvā  pattiko  va  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno  kho  vassakāro
brāhmaṇo   magadhamahāmatto   bhagavantaṃ   etadavoca   rājā  bho  gotama
māgadho   ajātasattu   vedehiputto   bhoto   gotamassa  pāde  sirasā
vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   pucchati
rājā  bho  gotama  māgadho  ajātasattu  vedehiputto vajjiṃ abhiyātukāmo
so  evamāha  ahaṃ  hi me vajjī evaṃmahiddhike evaṃmahānubhāve ucchejjāmi
vajjiṃ vināsessāmi vajjiṃ anayabyasanaṃ āpādessāmi vajjinti.
     [68]   Tena   kho   pana  samayena  āyasmā  ānando  bhagavato
piṭṭhito ṭhito hoti bhagavantaṃ vījiyamāno 1-.
     {68.1}  Athakho  bhagavā  āyasmantaṃ  ānandaṃ āmantesi kinti  te
ānanda  sutaṃ  vajjī  abhiṇhasannipātā  sannipātabahulāti . Sutaṃ metaṃ bhante
vajjī   abhiṇhasannipātā   sannipātabahulāti  .  yāvakīvañca  ānanda  vajjī
abhiṇhasannipātā   sannipātabahulā  bhavissanti  2-  vuḍḍhiyeva  2-  ānanda
@Footnote: 1 Ma. vijayamāno. Yu. vijamāno. 2 abhiṇhasannipātā bhavissanti sannipātabahulātipi
@pāṭhakkamena bhavitabbaṃ. 3 Ma. Yu. vuddhiyeva. ito paraṃ īdisameva.
Vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.2}  Kinti  te  ānanda  sutaṃ vajjī samaggā sannipatanti samaggā
vuṭṭhahanti  samaggā  vajjikaraṇīyāni  karontīti  .  sutaṃ  metaṃ  bhante  vajjī
samaggā    sannipatanti    samaggā    vuṭṭhahanti   samaggā   vajjikaraṇīyāni
karontīti  .  yāvakīvañca  ānanda  vajjī  samaggā  sannipatissanti  samaggā
vuṭṭhahissanti    samaggā   vajjikaraṇīyāni   karissanti   vuḍḍhiyeva   ānanda
vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.3}  Kinti  te  ānanda  sutaṃ vajjī apaññattaṃ na paññapenti 1-
paññattaṃ    na    samucchindanti    yathāpaññatte    porāṇe   vajjidhamme
samādāya   vattantīti   .   sutaṃ   metaṃ   bhante   vajjī   apaññattaṃ  na
paññapenti    paññattaṃ    na    samucchindanti    yathāpaññatte   porāṇe
vajjidhamme    samādāya    vattantīti   .   yāvakīvañca   ānanda   vajjī
apaññattaṃ     na     paññapessanti     paññattaṃ    na    samucchindissanti
yathāpaññatte   porāṇe   vajjidhamme   samādāya   vattissanti  vuḍḍhiyeva
ānanda vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.4}  Kinti  te  ānanda sutaṃ vajjī ye te vajjīnaṃ vajjimahallakā
te   sakkaronti   garukaronti  2-  mānenti  pūjenti  tesañca  sotabbaṃ
maññantīti   .  sutaṃ  metaṃ  bhante  vajjī  ye  te  vajjīnaṃ  vajjimahallakā
te   sakkaronti   garukaronti   mānenti   pūjenti   tesañca   sotabbaṃ
maññantīti    .     yāvakīvañca    ānanda   vajjī   ye   te   vajjīnaṃ
@Footnote: 1 paññāpentītipi pāṭho. 2 Ma. garuṃ karonti. ito paraṃ īdisameva.
Vajjimahallakā   te   sakkarissanti   garukarissanti  mānessanti  pūjessanti
tesañca   sotabbaṃ   maññissanti   vuḍḍhiyeva   ānanda  vajjīnaṃ  pāṭikaṅkhā
no parihāni.
     {68.5}  Kinti  te ānanda sutaṃ vajjī yā tā kulitthiyo kulakumāriyo
tā  na  okkassa  pasayha  vāsentīti  .  sutaṃ  metaṃ bhante vajjī yā tā
kulitthiyo  kulakumāriyo  tā  na  okkassa  pasayha vāsentīti. Yāvakīvañca
ānanda  vajjī  yā  tā  kulitthiyo  kulakumāriyo  tā  na okkassa pasayha
vāsessanti vuḍḍhiyeva ānanda vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.6}  Kinti te ānanda sutaṃ vajjī yāni tāni vajjīnaṃ vajjicetiyāni
abbhantarāni    ceva    bāhirāni   ca   tāni   sakkaronti   garukaronti
mānenti   pūjenti   tesañca   dinnapubbaṃ   katapubbaṃ   dhammikaṃ   baliṃ  no
parihāpentīti  .  sutaṃ  metaṃ  bhante  vajjī  yāni tāni vajjī vajjicetiyāni
abbhantarāni  ceva  bāhirāni  ca  tāni  sakkaronti  garukaronti  mānenti
pūjenti  tesañca  dinnapubbaṃ  katapubbaṃ  dhammikaṃ  baliṃ  no  parihāpentīti .
Yāvakīvañca  ānanda  vajjī  yāni  tāni  vajjīnaṃ  vajjicetiyāni abbhantarāni
ceva  bāhirāni  ca  tāni  sakkarissanti garukarissanti mānessanti pūjessanti
tesañca   dinnapubbaṃ  katapubbaṃ  dhammikaṃ  baliṃ  no  parihāpessanti  vuḍḍhiyeva
ānanda vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.7}    Kinti    te    ānanda   sutaṃ   vajjīnaṃ   arahantesu
dhammikārakkhāvaraṇagutti      susaṃvihitā      kinti      anāgatā      ca
Arahanto   vijitaṃ   āgaccheyyuṃ   āgatā   ca   arahanto  vijite  phāsuṃ
vihareyyunti  .  sutaṃ  metaṃ  bhante vajjīnaṃ arahantesu dhammikārakkhāvaraṇagutti
susaṃvihitā   kinti   anāgatā   ca  arahanto  vijitaṃ  āgaccheyyuṃ  āgatā
ca   arahanto   vijite   phāsuṃ   vihareyyunti   .   yāvakīvañca  ānanda
vajjīnaṃ   arahantesu   dhammikārakkhāvaraṇagutti   susaṃvihitā   bhavissati   kinti
anāgatā   ca   arahanto   vijitaṃ   āgaccheyyuṃ   āgatā  ca  arahanto
vijite   phāsuṃ   vihareyyunti   vuḍḍhiyeva   ānanda   vajjīnaṃ   pāṭikaṅkhā
no parihānīti.
     [69]    Athakho    bhagavā   vassakāraṃ   brāhmaṇaṃ   magadhamahāmattaṃ
āmantesi   ekamidāhaṃ   brāhmaṇa  samayaṃ  vesāliyaṃ  viharāmi  sārandade
cetiye   tatrāhaṃ   vajjīnaṃ   ime   satta  aparihāniye  dhamme  desesiṃ
yāvakīvañca    brāhmaṇa    ime   satta   aparihāniyā   dhammā   vajjīsu
ṭhassanti   imesu  ca  sattasu  aparihāniyesu  dhammesu  vajjī  sandississanti
vuḍḍhiyeva brāhmaṇa vajjīnaṃ pāṭikaṅkhā no parihānīti.
     {69.1}   Evaṃ   vutte   vassakāro  brāhmaṇo  magadhamahāmatto
bhagavantaṃ   etadavoca   ekamekenapi  bho  gotama  aparihāniyena  dhammena
samannāgatānaṃ   vajjīnaṃ   vuḍḍhiyeva   pāṭikaṅkhā   no  parihāni  ko  pana
vādo  sattahi  aparihāniyehi  dhammehi  akaraṇīyā  ca  1- bho gotama vajjī
raññā   māgadhena  ajātasattunā  vedehiputtena  yadidaṃ  yuddhassa  aññatra
upalāpanāya   aññatra   mithubhedāya   handa   cadāhi   mayaṃ   bho  gotama
@Footnote: 1 Ma. Yu. va.
Gacchāma   bahukiccā   mayaṃ   bahukaraṇīyāti   .   yassadāni  tvaṃ  brāhmaṇa
kālaṃ   maññasīti   .   athakho   vassakāro   brāhmaṇo   magadhamahāmatto
bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.
     [70]   Athakho   bhagavā   acirapakkante   vassakāre   brāhmaṇe
magadhamahāmatte   āyasmantaṃ   ānandaṃ   āmantesi   gaccha  tvaṃ  ānanda
yāvatikā  bhikkhū  rājagahaṃ  upanissāya  viharanti  te sabbe upaṭṭhānasālāyaṃ
sannipātehīti   .   evaṃ   bhanteti   kho  āyasmā  ānando  bhagavato
paṭissutvā    yāvatikā    bhikkhū   rājagahaṃ   upanissāya   viharanti   te
sabbe   upaṭṭhānasālāyaṃ   sannipātetvā   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ
ṭhito    kho   āyasmā   ānando   bhagavantaṃ   etadavoca   sannipatito
bhante bhikkhusaṅgho yassadāni bhante bhagavā kālaṃ maññasīti.
     {70.1}   Athakho   bhagavā   uṭṭhāyāsanā   yena  upaṭṭhānasālā
tenupasaṅkami   upasaṅkamitvā   paññatte   āsane  nisīdi  .  nisajja  kho
bhagavā   bhikkhū   āmantesi   satta   vo   bhikkhave  aparihāniye  dhamme
desessāmi   taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ
bhanteti   kho   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā  etadavoca
yāvakīvañca     bhikkhave     bhikkhū     abhiṇhasannipātā    sannipātabahulā
bhavissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {70.2}      Yāvakīvañca      bhikkhave      bhikkhū      samaggā
sannipatissanti          samaggā         vuṭṭhahissanti         samaggā
Saṅghakaraṇīyāni       karissanti      vuḍḍhiyeva      bhikkhave      bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
     {70.3}   Yāvakīvañca  bhikkhave  bhikkhū  apaññattaṃ  na  paññapessanti
paññattaṃ      na     samucchindissanti     yathāpaññattesu     sikkhāpadesu
samādāya   vattissanti   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ    pāṭikaṅkhā  no
parihāni.
     {70.4}  Yāvakīvañca  bhikkhave  bhikkhū  ye  te bhikkhū therā rattaññū
cirapabbajitā     saṅghapitaro     saṅghaparināyakā     te     sakkarissanti
garukarissanti      mānessanti      pūjessanti     tesañca     sotabbaṃ
maññissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {70.5}    Yāvakīvañca    bhikkhave   bhikkhū   uppannāya   taṇhāya
ponobbhavikāya    na    vasaṃ   gacchissanti   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
     {70.6}   Yāvakīvañca   bhikkhave   bhikkhū  āraññakesu  senāsanesu
sāpekkhā   bhavissanti   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ   pāṭikaṅkhā   no
parihāni.
     {70.7}    Yāvakīvañca    bhikkhave    bhikkhū   paccattaññeva   satiṃ
upaṭṭhapessanti     kinti     anāgatā    ca    pesalā    sabrahmacārī
āgaccheyyuṃ   āgatā  ca  pesalā  sabrahmacārī  phāsuṃ  1-  vihareyyunti
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {70.8}   Yāvakīvañca   bhikkhave  ime  satta  aparihāniyā  dhammā
bhikkhūsu   ṭhassanti   imesu   ca   sattasu   aparihāniyesu   dhammesu  bhikkhū
sandississanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni 2-.
@Footnote: 1 Ma. phāsu. 2 no parihānītītipi pāṭhena pana bhavitabbaṃ.
     [71]  Aparepi vo 1- bhikkhave satta aparihāniye dhamme desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te bhikkhū bhagavato paccassosuṃ.
     {71.1}  Bhagavā  etadavoca yāvakīvañca bhikkhave bhikkhū na kammārāmā
bhavissanti   na   kammaratā  na  kammārāmataṃ  anuyuttā  vuḍḍhiyeva  bhikkhave
bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {71.2}  Yāvakīvañca  bhikkhave  bhikkhū  na  bhassārāmā  bhavissanti na
bhassaratā    na   bhassārāmataṃ   anuyuttā   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
     {71.3}   Yāvakīvañca   bhikkhave  bhikkhū  na  niddārāmā  bhavissanti
na   niddāratā   na   niddārāmataṃ  anuyuttā  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
     {71.4}    Yāvakīvañca    bhikkhave    bhikkhū   na   saṅgaṇikārāmā
bhavissanti     na    saṅgaṇikāratā    na    saṅgaṇikārāmataṃ     anuyuttā
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {71.5}   Yāvakīvañca   bhikkhave   bhikkhū   na  pāpicchā  bhavissanti
na  pāpikānaṃ  icchānaṃ  vasaṃ  gatā  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā
no parihāni.
     {71.6}  Yāvakīvañca  bhikkhave  bhikkhū  na  pāpamittā  bhavissanti  na
pāpasahāyā   na  pāpasampavaṅkarā  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā
no parihāni.
     {71.7}  Yāvakīvañca  bhikkhave  bhikkhū na oramattakena visesādhigamena
antarā   vosānaṃ   āpajjissanti  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā
no parihāni.
     {71.8}   Yāvakīvañca   bhikkhave  ime  satta  aparihāniyā  dhammā
@Footnote: 1 Sī. Yu. kho. sabbattha īdisameva.
Bhikkhūsu   ṭhassanti   imesu   ca   sattasu   aparihāniyesu   dhammesu  bhikkhū
sandississanti     vuḍḍhiyeva     bhikkhave    bhikkhūnaṃ    pāṭikaṅkhā    no
parihāni.
     [72]  Aparepi  vo  bhikkhave  satta aparihāniye dhamme desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te   bhikkhū   bhagavato   paccassosuṃ   .   bhagavā  etadavoca  yāvakīvañca
bhikkhave   bhikkhū   saddhā   bhavissanti   .pe.   hirimanā   bhavissanti  .
Ottappī    bhavissanti    .   bahussutā   bhavissanti   .   āraddhaviriyā
bhavissanti    .    upaṭṭhitassatī   bhavissanti   .   paññavanto   bhavissanti
vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ   pāṭikaṅkhā   no  parihāni  .  yāvakīvañca
bhikkhave   ime   satta   aparihāniyā   dhammā   bhikkhūsu  ṭhassanti  imesu
ca   sattasu   aparihāniyesu   dhammesu   bhikkhū   sandississanti   vuḍḍhiyeva
bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     [73]  Aparepi  vo  bhikkhave  satta aparihāniye dhamme desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te bhikkhū bhagavato paccassosuṃ.
     {73.1}    Bhagavā    etadavoca    yāvakīvañca   bhikkhave   bhikkhū
satisambojjhaṅgaṃ       bhāvessanti      .pe.      dhammavicayasambojjhaṅgaṃ
bhāvessanti   .    viriyasambojjhaṅgaṃ   bhāvessanti   .   pītisambojjhaṅgaṃ
bhāvessanti   .   passaddhisambojjhaṅgaṃ  bhāvessanti  .  samādhisambojjhaṅgaṃ
bhāvessanti        .        upekkhāsambojjhaṅgaṃ        bhāvessanti
Vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {73.2}   Yāvakīvañca   bhikkhave  ime  satta  aparihāniyā  dhammā
bhikkhūsu   ṭhassanti   imesu   ca   sattasu   aparihāniyesu   dhammesu  bhikkhū
sandississanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     [74]  Aparepi  vo  bhikkhave  satta aparihāniye dhamme desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te   bhikkhū   bhagavato   paccassosuṃ   .   bhagavā  etadavoca  yāvakīvañca
bhikkhave     bhikkhū    aniccasaññaṃ    bhāvessanti    .pe.    anattasaññaṃ
bhāvessanti  .  asubhasaññaṃ  bhāvessanti  .  ādīnavasaññaṃ  bhāvessanti .
Pahānasaññaṃ   bhāvessanti   .   virāgasaññaṃ   bhāvessanti  .  nirodhasaññaṃ
bhāvessanti   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ  pāṭikaṅkhā  no  parihāni .
Yāvakīvañca   bhikkhave   ime  satta  aparihāniyā  dhammā  bhikkhūsu  ṭhassanti
imesu    ca    sattasu   aparihāniyesu   dhammesu   bhikkhū   sandississanti
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     [75]  Aparepi  vo  bhikkhave  cha  aparihāniye  dhamme desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te bhikkhū bhagavato paccassosuṃ.
     {75.1}   Bhagavā   etadavoca  yāvakīvañca  bhikkhave  bhikkhū  mettaṃ
kāyakammaṃ   paccupaṭṭhapessanti   sabrahmacārīsu   āvi   ceva   raho   ca
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {75.2}  Yāvakīvañca  bhikkhave bhikkhū mettaṃ vacīkammaṃ paccupaṭṭhapessanti
.pe.   Mettaṃ   manokammaṃ  paccupaṭṭhapessanti  sabrahmacārīsu  āvi  ceva
raho ca vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {75.3}   Yāvakīvañca   bhikkhave  bhikkhū  ye  te  lābhā  dhammikā
dhammaladdhā    antamaso    pattapariyāpannamattaṃpi    tathārūpehi    lābhehi
na    1-    appaṭivibhattabhogī    bhavissanti    sīlavantehi   sabrahmacārīhi
sādhāraṇabhogī vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {75.4}  Yāvakīvañca  bhikkhave  bhikkhū  yāni  tāni  sīlāni akhaṇḍāni
acchiddāni     asabalāni     akammāsāni     bhujissāni    viññūpasatthāni
aparāmaṭṭhāni    samādhisaṃvattanikāni   tathārūpesu   sīlesu   sīlasāmaññagatā
viharissanti  sabrahmacārīhi  āvi  ceva  raho  ca  vuḍḍhiyeva bhikkhave bhikkhūnaṃ
paṭikaṅkhā no parihāni.
     {75.5}  Yāvakīvañca  bhikkhave  bhikkhū  yāyaṃ  diṭṭhi ariyā niyyānikā
niyyāti     takkarassa     sammādukkhakkhayāya     tathārūpāya     diṭṭhiyā
diṭṭhisāmaññagatā   viharissanti   sabrahmacārīhi   āvi   ceva   raho   ca
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {75.6}  Yāvakīvañca  bhikkhave  ime  cha  aparihāniyā dhammā bhikkhūsu
ṭhassanti   imesu   ca   chasu  aparihāniyesu  dhammesu  bhikkhū  sandississanti
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihānīti.
     {75.7}  Tatrapi  sudaṃ  bhagavā  rājagahe viharanto gijjhakūṭe pabbate
etadeva  bahulaṃ  bhikkhūnaṃ  dhammiṃ  kathaṃ  karoti  iti sīlaṃ iti samādhi iti paññā
sīlaparibhāvito   samādhi   mahapphalo   hoti   mahānisaṃso   samādhiparibhāvitā
@Footnote: 1 Ma. Yu. nasaddo natthi. atireko bhaveyya.
Paññā   mahapphalā   hoti   mahānisaṃsā   paññāparibhāvitaṃ  cittaṃ  sammadeva
āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā 1- avijjāsavāti.
     [76]  Athakho  bhagavā  rājagahe  yathābhirantaṃ  viharitvā  āyasmantaṃ
ānandaṃ  āmantesi  āyāmānanda yena ambalaṭṭhikā tenupasaṅkamissāmāti.
Evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato  paccassosi  .  athakho
bhagavā  mahatā  bhikkhusaṅghena  saddhiṃ  yena  ambalaṭṭhikā  tadavasari  .  tatra
sudaṃ  bhagavā  ambalaṭṭhikāyaṃ  viharati  rājāgārake  .  tatrapi  sudaṃ  bhagavā
ambalaṭṭhikāyaṃ   viharanto   rājāgārake   etadeva  bahulaṃ  bhikkhūnaṃ  dhammiṃ
kathaṃ   karoti   itipi   sīlaṃ   itipi   samādhi  itipi  paññā  sīlaparibhāvito
samādhi    mahapphalo    hoti    mahānisaṃso    samādhiparibhāvitā    paññā
mahapphalā    hoti    mahānisaṃsā    paññāparibhāvitaṃ    cittaṃ    sammadeva
āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā avijjāsavāti.



             The Pali Tipitaka in Roman Character Volume 10 page 85-96. https://84000.org/tipitaka/read/roman_item.php?book=10&item=67&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=67&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=67&items=10              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=67&items=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=67              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]