ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [16]    Santi   bhaggava   eke   samaṇabrāhmaṇā   adhiccasamuppannaṃ
ācariyakaṃ   aggaññaṃ   paññapenti   tyāhaṃ   upasaṅkamitvā   evaṃ  vadāmi
saccaṃ   kira   tumhe   āyasmanto   adhiccasamuppannaṃ   ācariyakaṃ  aggaññaṃ
paññapethāti   .   te   ca   me   evaṃ   puṭṭhā  āmāti  paṭijānanti
tyāhaṃ  evaṃ  vadāmi  kathaṃvihitakaṃ  pana  tumhe  āyasmanto  adhiccasamuppannaṃ
ācariyakaṃ    aggaññaṃ    paññapethāti    .    te   ca   mayā   puṭṭhā
@Footnote: 1 Ma. te devāti pāṭhadvayaṃ na dissati .  2 Ma. padūsimhā.
@3 Ma. evaṃ mayanti pāṭhadvayaṃ na dissati.
Na    saṃpāyanti   asaṃpāyantā   mamaṃyeva   paṭipucchanti   tesāhaṃ   puṭṭho
byākaromi    santāvuso    asaññisattā    nāma   devā   saññuppādā
ca pana te devā tamhā kāyā cavanti.
     {16.1}  Ṭhānaṃ  kho panetaṃ āvuso vijjati yaṃ aññataro satto tamhā
kāyā  cavitvā  itthattaṃ  āgacchati  itthattaṃ  āgato  samāno agārasmā
anagāriyaṃ  pabbajati  agārasmā  anagāriyaṃ  pabbajito samāno ātappamanvāya
padhānamanvāya  .pe.  tathārūpaṃ  cetosamādhiṃ  phusati  yathāsamāhite citte taṃ
saññuppādaṃ anussarati tato paraṃ nānussarati.
     {16.2}  So  evamāha  adhiccasamuppanno  attā  ca  loko ca taṃ
kissa  hetu  ahaṃ  hi  pubbe  nāhosiṃ  somhi  etarahi  ahutvā santatāya
parinatoti   .   evaṃvihitakaṃ   no   tumhe   āyasmanto  adhiccasamuppannaṃ
ācariyakaṃ   aggaññaṃ   paññapethāti   .  te  evamāhaṃsu  evaṃ  kho  1-
āvuso   gotama  sutaṃ  yathevāyasmā  gotamo  āhāti  .  aggaññañcāhaṃ
bhaggava   pajānāmi   tañca   pajānāmi   tato   ca   uttaritaraṃ  pajānāmi
tañca   pajānanaṃ   na  parāmasāmi  .  aparāmasato  ca  me  paccattaññeva
nibbuti viditā yadabhijānaṃ tathāgato no anayaṃ āpajjati.



             The Pali Tipitaka in Roman Character Volume 11 page 35-36. https://84000.org/tipitaka/read/roman_item.php?book=11&item=16&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=16&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=16&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=16&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=16              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]