ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [17]  Evaṃvādiṃ  kho  maṃ  bhaggava  evamakkhāyiṃ eke samaṇabrāhmaṇā
asatā   tucchā   musā  abhūtena  abbhācikkhanti  viparito  samaṇo  gotamo
bhikkhavo   ca   samaṇo   gotamo   evamāha  yasmiṃ  samaye  subhaṃ  vimokkhaṃ
upasampajja  viharati  sabbaṃ  tasmiṃ  samaye  asubhanteva  sampajānātīti  2-.
@Footnote: 1 Ma. khosaddo natthi .  2 Ma. asubhantveva pajānātīti.

--------------------------------------------------------------------------------------------- page37.

Na kho panāhaṃ bhaggava evaṃ vadāmi yasmiṃ samaye subhaṃ vimokkhaṃ upasampajja viharati sabbaṃ tasmiṃ samaye asubhanteva sampajānātīti . Evaṃ ca kho bhaggava vadāmi yasmiṃ samaye subhaṃ vimokkhaṃ upasampajja viharati subhanteva tasmiṃ samaye sampajānātīti. Te ca [1]- viparitā ye bhagavantaṃ viparitattā 2- dahanti bhikkhavo ca evaṃpasanno ahaṃ bhante bhagavati pahoti ca me bhagavā tathā dhammaṃ desituṃ yathā ahaṃ subhaṃ vimokkhaṃ upasampajja vihareyyanti. {17.1} Dukkaraṃ kho etaṃ 3- bhaggava tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatra āyogena aññatra ācariyakena subhaṃ vimokkhaṃ upasampajja viharituṃ iṅgha tvaṃ bhaggava yo ca te ayaṃ mayi pasādo tameva tvaṃ sādhukaṃ anurakkhāti . sacetaṃ bhante mayā dukkaraṃ aññadiṭṭhikena aññakhantikena aññarucikena aññatra āyogena aññatra ācariyakena subhaṃ vimokkhaṃ upasampajja viharituṃ yo ca me ayaṃ bhante bhagavati pasādo tamevāhaṃ sādhukamanurakkhissāmīti . idamavoca bhagavā . attamano bhaggavagotto paribbājako bhagavato bhāsitaṃ abhinandīti. Pāṭikasuttaṃ niṭṭhitaṃ paṭhamaṃ. ---------- @Footnote: 1 Ma. Yu. bhante . 2 Ma. Yu. viparitato . 3 Po. evaṃ taṃ. Yu. evaṃ.


             The Pali Tipitaka in Roman Character Volume 11 page 36-37. https://84000.org/tipitaka/read/roman_item.php?book=11&item=17&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=17&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=17&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=17&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=17              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]