ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [220] Vipassissa namatthu           cakkhumantassa sirīmato
          sikhissapi namatthu                    sabbabhūtānukampino
.pe.  (soyeva  purimo  peyyālo  vitthāretabbo)  .  ayaṃ  kho  sā
@Footnote: 1 Ma. me.
Mārisa   āṭānāṭiyā   rakkhā   bhikkhūnaṃ  bhikkhunīnaṃ  upāsakānaṃ  upāsikānaṃ
guttiyā    rakkhāya   avihiṃsāya   phāsuvihārāyāti   .   handadāni   mayaṃ
mārisa   gacchāma   bahukiccā   mayaṃ   bahukaraṇīyāti   .  yassadāni  tumhe
mahārājāno  kālaṃ  maññathāti  .  athakho  bhikkhave  cattāro  mahārājā
uṭṭhāyāsanā   maṃ   abhivādetvā  padakkhiṇaṃ  katvā  tatthevantaradhāyiṃsu .
Tepi  kho  bhikkhave  yakkhā  uṭṭhāyāsanā  appekacce  maṃ  abhivādetvā
padakkhiṇaṃ   katvā   tatthevantaradhāyiṃsu  appekacce  mayā  saddhiṃ  sammodiṃsu
sammodanīyaṃ     kathaṃ     sārāṇīyaṃ     vītisāretvā    tatthevantaradhāyiṃsu
appekacce     yenāhaṃ     tenañjalimpaṇāmetvā     tatthevantaradhāyiṃsu
appekacce    nāmagottaṃ   sāvetvā   tatthevantaradhāyiṃsu   appekacce
tuṇhībhūtā    tatthevantaradhāyiṃsu   .   uggaṇhātha   bhikkhave   āṭānāṭiyaṃ
rakkhaṃ   pariyāpuṇātha   bhikkhave   āṭānāṭiyaṃ   rakkhaṃ   dhāretha   bhikkhave
āṭānāṭiyaṃ   rakkhaṃ   atthasañhitāyaṃ   1-  bhikkhave  āṭānāṭiyā  rakkhā
bhikkhūnaṃ   bhikkhunīnaṃ   upāsakānaṃ   upāsikānaṃ   guttiyā  rakkhāya  avihiṃsāya
phāsuvihārāyāti  .  idamavoca  bhagavā  .  attamanā  te  bhikkhū  bhagavato
bhāsitaṃ abhinandunti.
                 Āṭānāṭiyasuttaṃ niṭṭhitaṃ navamaṃ.
                   ----------------
@Footnote: 1 Ma. atthasaṃhitā.



             The Pali Tipitaka in Roman Character Volume 11 page 220-221. https://84000.org/tipitaka/read/roman_item.php?book=11&item=220&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=220&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=220&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=220&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=220              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]