ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [233]   Catasso  samādhibhāvanā  atthāvuso  samādhibhāvanā  bhāvitā
Bahulīkatā   diṭṭhadhammasukhavihārāya   saṃvattati   .  atthāvuso  samādhibhāvanā
bhāvitā    bahulīkatā    ñāṇadassanapaṭilābhāya   saṃvattati   .   atthāvuso
samādhibhāvanā    bhāvitā    bahulīkatā    satisampajaññāya    saṃvattati  .
Atthāvuso    samādhibhāvanā    bhāvitā    bahulīkatā   āsavānaṃ   khayāya
saṃvattati.
     {233.1}   Katamā   cāvuso   samādhibhāvanā   bhāvitā  bahulīkatā
diṭṭhadhammasukhavihārāya   saṃvattati   .   idhāvuso  bhikkhu  vivicceva  kāmehi
vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ   .pe.   catutthajjhānaṃ
upasampajja   viharati   ayaṃ   āvuso   samādhibhāvanā   bhāvitā  bahulīkatā
diṭṭhadhammasukhavihārāya saṃvattati.
     {233.2}   Katamā   cāvuso   samādhibhāvanā   bhāvitā  bahulīkatā
ñāṇadassanapaṭilābhāya    saṃvattati    .    idhāvuso   bhikkhu   ālokasaññaṃ
manasikaroti   divāsaññaṃ   adhiṭṭhāti  yathā  divā  tathā  rattiṃ  yathā  rattiṃ
tathā   divā   iti   vivaṭena   cetasā  apariyonaddhena  sappabhāsaṃ  cittaṃ
bhāveti     ayaṃ     āvuso     samādhibhāvanā    bhāvitā    bahulīkatā
ñāṇadassanapaṭilābhāya saṃvattati.
     {233.3}   Katamā   cāvuso   samādhibhāvanā   bhāvitā  bahulīkatā
satisampajaññāya    saṃvattati   .   idhāvuso   bhikkhuno   viditā   vedanā
uppajjanti    viditā   upaṭṭhahanti   viditā   abbhatthaṃ   gacchanti   viditā
saññā    uppajjanti   viditā   upaṭṭhahanti   viditā   abbhatthaṃ   gacchanti
viditā    vitakkā   uppajjanti   viditā   upaṭṭhahanti   viditā   abbhatthaṃ
gacchanti     ayaṃ     āvuso     samādhibhāvanā    bhāvitā    bahulīkatā
satisampajaññāya saṃvattati.
     {233.4}   Katamā   cāvuso   samādhibhāvanā   bhāvitā  bahulīkatā
āsavānaṃ  khayāya  saṃvattati  .  idhāvuso bhikkhu pañcasu upādānakkhandhesu 1-
udayabbayānupassī   viharati   iti   rūpaṃ  iti  rūpassa  samudayo  iti  rūpassa
atthaṅgamo  .  iti  vedanā . Iti saññā. Iti saṅkhārā. Iti viññāṇaṃ
iti   viññāṇassa   samudayo   iti   viññāṇassa   atthaṅgamo   2-   ayaṃ
āvuso samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.



             The Pali Tipitaka in Roman Character Volume 11 page 233-235. https://84000.org/tipitaka/read/roman_item.php?book=11&item=233&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=233&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=233&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=233&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=233              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]