ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [356]     Nava     anupubbanirodhā     paṭhamajjhānaṃ    samāpannassa
kāmasaññā    niruddhā   hoti   dutiyajjhānaṃ   samāpannassa   vitakkavicārā
niruddhā    honti    tatiyajjhānaṃ    samāpannassa   pīti   niruddhā   hoti
catutthajjhānaṃ     samāpannassa     assāsapassāsā     niruddhā    honti
Ākāsānañcāyatanaṃ     samāpannassa     rūpasaññā     niruddhā     hoti
viññāṇañcāyatanaṃ          samāpannassa         ākāsānañcāyatanasaññā
niruddhā    hoti    ākiñcaññāyatanaṃ    samāpannassa    viññāṇañcāyatana-
saññā     niruddhā     hoti    nevasaññānāsaññāyatanaṃ    samāpannassa
ākiñcaññāyatanasaññā       niruddhā      hoti      saññāvedayitanirodhaṃ
samāpannassa   saññā   ca   vedanā  ca  niruddhā  honti  .  ime  kho
āvuso   tena   bhagavatā   jānatā   passatā  arahatā  sammāsambuddhena
nava   dhammā   sammadakkhātā   tattha   sabbeheva   saṅgāyitabbaṃ   .pe.
Atthāya hitāya sukhāya devamanussānaṃ. Navakānaṃ peyyālo ca.
                   Saṅgītiyanavakaṃ niṭṭhitaṃ 1-



             The Pali Tipitaka in Roman Character Volume 11 page 280-281. https://84000.org/tipitaka/read/roman_item.php?book=11&item=356&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=356&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=356&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=356&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=356              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]