ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [417]   Katame  pañca  dhammā  duppaṭivijjhā  .  pañca  nissāraṇīyā
dhātuyo  idhāvuso  bhikkhuno  kāme  1-  manasikaroto  kāmesu  cittaṃ  na
pakkhandati   na  pasīdati  na  santiṭṭhati  na  vimuccati  nekkhammaṃ  kho  panassa
manasikaroto     nekkhamme    cittaṃ    pakkhandati    pasīdati    santiṭṭhati
vimuccati  tassa  2-  cittaṃ  sugataṃ  subhāvitaṃ  suvuṭṭhitaṃ  suvimuttaṃ visaṃyuttaṃ
kāmehi   ye   ca   kāmapaccayā   uppajjanti   āsavā  vighātapariḷāhā
mutto so tehi na so taṃ vedanaṃ vedeti idaṃ akkhātaṃ kāmānaṃ nissaraṇaṃ.
     {417.1}   Puna   caparaṃ  āvuso  bhikkhuno  byāpādaṃ  manasikaroto
byāpāde   cittaṃ   na  pakkhandati  na  pasīdati  na  santiṭṭhati  na  vimuccati
abyāpādaṃ   kho   panassa   manasikaroto   abyāpāde   cittaṃ  pakkhandati
pasīdati   santiṭṭhati   vimuccati   tassa   cittaṃ   sugataṃ   subhāvitaṃ   suvuṭṭhitaṃ
suvimuttaṃ     visaṃyuttaṃ     byāpādena     ye    ca    byāpādapaccayā
uppajjanti     āsavā     vighātapariḷāhā     mutto     so    tehi
@Footnote: 1 Yu. kāmaṃ .  2 Ma. tassa taṃ. sabbavāresu īdisameva.
Na so taṃ vedanaṃ vedeti idamakkhātaṃ byāpādassa nissaraṇaṃ.
     {417.2}   Puna   caparaṃ   āvuso   bhikkhuno  vihesaṃ  manasikaroto
vihesāya   cittaṃ   na   pakkhandati  na  pasīdati  na  santiṭṭhati  na  vimuccati
avihesaṃ   kho   panassa  manasikaroto  avihesāya  cittaṃ  pakkhandati  pasīdati
santiṭṭhati   vimuccati   tassa   cittaṃ  sugataṃ  subhāvitaṃ  suvuṭṭhitaṃ  suvimuttaṃ
visaṃyuttaṃ    vihesāya    ye   ca   vihesapaccayā   uppajjanti   āsavā
vighātapariḷāhā  mutto  so  tehi  na  so  taṃ  vedanaṃ vedeti idamakkhātaṃ
vihesāya nissaraṇaṃ.
     {417.3}   Puna   caparaṃ   āvuso   bhikkhuno   rūpe  manasikaroto
rūpesu   cittaṃ   na   pakkhandati   na   pasīdati  na  santiṭṭhati  na  vimuccati
arūpaṃ   kho   panassa   manasikaroto   arūpe   cittaṃ   pakkhandati   pasīdati
santiṭṭhati    vimuccati    tassa    taṃ   cittaṃ   sugataṃ   subhāvitaṃ   suvuṭṭhitaṃ
suvimuttaṃ   visaṃyuttaṃ   rūpehi   ye   ca   rūpapaccayā  uppajjanti  āsavā
vighātapariḷāhā   mutto   so   tehi   na   so   taṃ   vedanaṃ  vedeti
idamakkhātaṃ rūpānaṃ nissaraṇaṃ.
     {417.4}   Puna   caparaṃ   āvuso  bhikkhuno  sakkāyaṃ  manasikaroto
sakkāye   cittaṃ   na   pakkhandati  na  pasīdati  na  santiṭṭhati  na  vimuccati
sakkāyanirodhaṃ    kho    panassa    manasikaroto    sakkāyanirodhe   cittaṃ
pakkhandati   pasīdati   santiṭṭhati   vimuccati   tassa   cittaṃ   sugataṃ  subhāvitaṃ
suvuṭṭhitaṃ    suvimuttaṃ    visaṃyuttaṃ   sakkāyena   ye   ca   sakkāyapaccayā
uppajjanti   āsavā   vighātapariḷāhā   mutto   so  tehi  na  so  taṃ
vedanaṃ   vedeti   idamakkhātaṃ   sakkāyassa   nissaraṇaṃ   .   ime  pañca
Dhammā duppaṭivijjhā.



             The Pali Tipitaka in Roman Character Volume 11 page 297-299. https://84000.org/tipitaka/read/roman_item.php?book=11&item=417&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=417&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=417&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=417&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=417              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]