ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [431]  Katame  cha  dhammā  sacchikātabbā  .  cha  abhiññā idhāvuso
bhikkhu    anekavihitaṃ    iddhividhaṃ   paccanubhoti   ekopi   hutvā   bahudhā
@Footnote: 1 Yu. vighāte. 2 Ma. Yu. asamanupassato. 3 Yu. yadidamasmīti mānasamugghāto.
@4 Ma. Yu. casaddo na dissati.

--------------------------------------------------------------------------------------------- page308.

Hoti bahudhāpi hutvā eko hoti āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse paṭhaviyāpi ummujjanimmujjaṃ karoti seyyathāpi udake udakepi abhijjamāne gacchati seyyathāpi paṭhaviyā ākāsepi pallaṅkena caṅkamati seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti. {431.1} Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Parasattānaṃ parapuggalānaṃ cetasā ceto paricca jānāti 1- sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti @Footnote: 1 Ma. Yu. pajānāti.

--------------------------------------------------------------------------------------------- page309.

Pajānāti vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti. [1]- {431.2} Anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekaṃpi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsaṃpi jātiyo tiṃsaṃpi jātiyo cattāḷīsaṃpi jātiyo paññāsaṃpi jātiyo sataṃpi jātiyo sahassaṃpi jātiyo satasahassaṃpi jātiyo anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. {431.3} Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā @Footnote: 1 Ma. so.

--------------------------------------------------------------------------------------------- page310.

Ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannāti . Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. {431.4} Āsavānaṃ khayā anāsavañcetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . Ime cha dhammā sacchikātabbā . iti ime saṭṭhi dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.


             The Pali Tipitaka in Roman Character Volume 11 page 307-310. https://84000.org/tipitaka/read/roman_item.php?book=11&item=431&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=431&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=431&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=431&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=431              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]