ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [432]   Satta  dhammā  bahukārā  satta  dhammā  bhāvetabbā  satta
dhammā    pariññeyyā    satta    dhammā    pahātabbā   satta   dhammā
hānabhāgiyā   satta   dhammā   visesabhāgiyā   satta  dhammā  duppaṭivijjhā
satta    dhammā    uppādetabbā   satta   dhammā   abhiññeyyā   satta
dhammā sacchikātabbā.
     [433]  Katame  satta  dhammā  bahukārā  .  satta  ariyadhanāni  1-
saddhādhanaṃ   sīladhanaṃ   hiridhanaṃ   ottappadhanaṃ  sutadhanaṃ  cāgadhanaṃ  paññādhanaṃ .
Ime satta dhammā bahukārā.
     [434]  Katame  satta  dhammā  bhāvetabbā. Satta sambojjhaṅgā 2-
satisambojjhaṅgo         dhammavicayasambojjhaṅgo        viriyasambojjhaṅgo
pītisambojjhaṅgo         passaddhisambojjhaṅgo        samādhisambojjhaṅgo
@Footnote: 1 Yu. dhanāni .  2 Yu. bojjhaṅgā.
Upekkhāsambojjhaṅgo. Ime satta dhammā bhāvetabbā.
     [435]  Katame  satta  dhammā  pariññeyyā  .  satta viññāṇaṭṭhitiyo
santāvuso     sattā     nānattakāyā    nānattasaññino    seyyathāpi
manussā   ekacce   ca   devā  ekacce  ca  vinipātikā  ayaṃ  paṭhamā
viññāṇaṭṭhiti    .   santāvuso   sattā   nānattakāyā   ekattasaññino
seyyathāpi    devā    brahmakāyikā    paṭhamābhinibbattā   ayaṃ   dutiyā
viññāṇaṭṭhiti    .   santāvuso   sattā   ekattakāyā   nānattasaññino
seyyathāpi   devā  ābhassarā  ayaṃ  tatiyā  viññāṇaṭṭhiti  .  santāvuso
sattā   ekattakāyā   ekattasaññino   seyyathāpi   devā   subhakiṇhā
ayaṃ   catutthā   1-   viññāṇaṭṭhiti   .   santāvuso   sattā   sabbaso
rūpasaññānaṃ    samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ
amanasikārā     ananto    ākāsoti    ākāsānañcāyatanūpagā    ayaṃ
pañcamī   viññāṇaṭṭhiti  .  santāvuso  sattā  sabbaso  ākāsānañcāyatanaṃ
samatikkamma      anantaṃ     viññāṇanti     viññāṇañcāyatanūpagā     ayaṃ
chaṭṭhī   viññāṇaṭṭhiti   .   santāvuso   sattā  sabbaso  viññāṇañcāyatanaṃ
samatikkamma     natthi    kiñcīti    ākiñcaññāyatanūpagā    ayaṃ    sattamī
viññāṇaṭṭhiti. Ime satta dhammā pariññeyyā.
     [436]  Katame  satta  dhammā  pahātabbā  .  satta  anusayā kāma-
rāgānusayo   paṭighānusayo   diṭṭhānusayo   vicikicchānusayo   mānānusayo
@Footnote: 1 Ma. catutthī.
Bhavarāgānusayo avijjānusayo. Ime satta dhammā pahātabbā.
     [437]   Katame   satta  dhammā  hānabhāgiyā  .  satta  asaddhammā
idhāvuso   bhikkhu   assaddho   hoti   ahiriko   hoti  anottappī  hoti
appassuto    hoti    kusīto    hoti    muṭṭhassati    hoti   duppañño
hoti. Ime satta dhammā hānabhāgiyā.
     [438]   Katame  satta  dhammā  visesabhāgiyā  .  satta  saddhammā
idhāvuso   bhikkhu   saddho   hoti   hiriko   1-  hoti  ottappī  hoti
bahussuto   hoti   āraddhaviriyo   hoti   upaṭṭhitassati   hoti   paññavā
hoti. Ime satta dhammā visesabhāgiyā.
     [439]  Katame  satta  dhammā  duppaṭivijjhā  .  satta  sappurisadhammā
idhāvuso    bhikkhu    dhammaññū    hoti    atthaññū    attaññū   mattaññū
kālaññū   parisaññū   puggalaparoparaññū   2-   .   ime   satta   dhammā
duppaṭivijjhā.
     [440]   Katame   satta   dhammā  uppādetabbā  .  satta  saññā
aniccasaññā    anattasaññā    asubhasaññā    ādīnavasaññā   pahānasaññā
virāgasaññā nirodhasaññā. Ime satta dhammā uppādetabbā.
     [441]   Katame  satta  dhammā  abhiññeyyā  .  satta  niddasavatthūni
idhāvuso    bhikkhu    sikkhāsamādāne    tibbacchando   hoti   āyatiñca
sikkhāsamādāne    avigatapemo    dhammanisantiyā    tibbacchando    hoti
@Footnote: 1 Ma. Yu. hirimā. 2 Ma. Yu. dhamamññū ca hoti ... puggalaññū ca iccevaṃ ca saddo
@dissati.
Āyatiñca    dhammanisantiyā    avigatapemo    icchāvinaye    tibbacchando
hoti   āyatiñca   icchāvinaye   avigatapemo   paṭisallāne  tibbacchando
hoti   āyatiñca   paṭisallāne   avigatapemo   viriyārambhe  tibbacchando
hoti   āyatiñca   viriyārambhe   avigatapemo   satinepakke  tibbacchando
hoti   āyatiñca   satinepakke   avigatapemo  diṭṭhipaṭivedhe  tibbacchando
hoti   āyatiñca   diṭṭhipaṭivedhe   avigatapemo   .  ime  satta  dhammā
abhiññeyyā.
     [442]  Katame  satta  dhammā  sacchikātabbā  .  satta khīṇāsavabalāni
idhāvuso   khīṇāsavassa   bhikkhuno   aniccato   sabbe  saṅkhārā  yathābhūtaṃ
sammappaññāya    sudiṭṭhā    honti    yaṃpāvuso    khīṇāsavassa   bhikkhuno
aniccato    sabbe    saṅkhārā    yathābhūtaṃ    sammappaññāya    sudiṭṭhā
honti   idaṃ   1-   khīṇāsavassa   bhikkhuno  balaṃ  hoti  yaṃ  balaṃ  āgamma
khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
     {442.1}  Puna  caparaṃ  āvuso  khīṇāsavassa bhikkhuno aṅgārakāsūpamā
kāmā   yathābhūtaṃ   sammappaññāya   sudiṭṭhā  honti  yaṃpāvuso  khīṇāsavassa
bhikkhuno    aṅgārakāsūpamā   kāmā   yathābhūtaṃ   sammappaññāya   sudiṭṭhā
honti  idaṃ  khīṇāsavassa  bhikkhuno  balaṃ  hoti  yaṃ  balaṃ  āgamma  khīṇāsavo
bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
     {442.2} Puna caparaṃ āvuso khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti
vivekapoṇaṃ   vivekapabbhāraṃ   vivekaṭṭhaṃ  nekkhammābhirataṃ  byantībhūtaṃ  sabbaso
@Footnote: 1 Ma. Yu. idampi.
Āsavaṭṭhāniyehi   dhammehi   yaṃpāvuso   khīṇāsavassa   bhikkhuno  vivekaninnaṃ
cittaṃ    hoti    vivekapoṇaṃ   vivekapabbhāraṃ   vivekaṭṭhaṃ   nekkhammābhirataṃ
byantībhūtaṃ    sabbaso    āsavaṭṭhāniyehi    dhammehi   idaṃpi   khīṇāsavassa
bhikkhuno   balaṃ   hoti  yaṃ  balaṃ  āgamma  khīṇāsavo  bhikkhu  āsavānaṃ  khayaṃ
paṭijānāti khīṇā me āsavāti.
     {442.3}   Puna   caparaṃ   āvuso  khīṇāsavassa  bhikkhuno  cattāro
satipaṭṭhānā    bhāvitā    honti    subhāvitā    yaṃpāvuso   khīṇāsavassa
bhikkhuno   cattāro   satipaṭṭhānā   bhāvitā   honti   subhāvitā   idaṃpi
khīṇāsavassa   bhikkhuno   balaṃ   hoti   yaṃ   balaṃ  āgamma  khīṇāsavo  bhikkhu
āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
     {442.4}  Puna  caparaṃ  āvuso  khīṇāsavassa  bhikkhuno  pañcindriyāni
bhāvitāni    honti    subhāvitāni    yaṃpāvuso    khīṇāsavassa    bhikkhuno
pañcindriyāni    bhāvitāni    honti    subhāvitāni    idaṃpi   khīṇāsavassa
bhikkhuno   balaṃ   hoti  yaṃ  balaṃ  āgamma  khīṇāsavo  bhikkhu  āsavānaṃ  khayaṃ
paṭijānāti khīṇā me āsavāti.
     {442.5}  Puna  caparaṃ  āvuso  khīṇāsavassa bhikkhuno satta bojjhaṅgā
bhāvitā    honti   subhāvitā   yaṃpāvuso   khīṇāsavassa   bhikkhuno   satta
bojjhaṅgā   bhāvitā   honti   subhāvitā   idaṃpi   khīṇāsavassa   bhikkhuno
balaṃ  hoti  yaṃ  balaṃ  āgamma  khīṇāsavo  bhikkhu  āsavānaṃ  khayaṃ  paṭijānāti
khīṇā me āsavāti.
     {442.6}  Puna  caparaṃ  āvuso khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko
maggo   bhāvito  hoti  subhāvito  yaṃpāvuso  khīṇāsavassa  bhikkhuno  ariyo
Aṭṭhaṅgiko    maggo    bhāvito   hoti   subhāvito   idaṃpi   khīṇāsavassa
bhikkhuno   balaṃ   hoti   yaṃ   balaṃ   āgamma   khīṇāsavo  bhikkhu  āsavānaṃ
khayaṃ   paṭijānāti   khīṇā   me   āsavāti   .   ime   satta   dhammā
sacchikātabbā   .   iti   ime   sattati   dhammā   bhūtā  tacchā  tathā
avitathā anaññathā sammā tathāgatena abhisambuddhā.
                    Paṭhamabhāṇavāraṃ 1-.



             The Pali Tipitaka in Roman Character Volume 11 page 310-315. https://84000.org/tipitaka/read/roman_item.php?book=11&item=432&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=432&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=432&items=11              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=432&items=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=432              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]