ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [464]  Katame  nava  dhammā  sacchikātabbā  .  nava  anupubbanirodhā
paṭhamaṃ   jhānaṃ   samāpannassa   kāmasaññā   niruddhā   hoti   dutiyaṃ  jhānaṃ
samāpannassa   vitakkavicārā   niruddhā   honti  tatiyaṃ  jhānaṃ  samāpannassa
pīti    niruddhā   hoti   catutthaṃ   jhānaṃ   samāpannassa   assāsapassāsā
niruddhā     honti     ākāsānañcāyatanaṃ     samāpannassa    rūpasaññā
niruddhā    hoti    viññāṇañcāyatanaṃ   samāpannassa   ākāsānañcāyatana-
saññā      niruddhā      hoti      ākiñcaññāyatanaṃ     samāpannassa
Viññāṇañcāyatanasaññā      niruddhā     hoti     nevasaññānāsaññāyatanaṃ
samāpannassa    ākiñcaññāyatanasaññā    niruddhā   hoti   saññāvedayita-
nirodhaṃ  samāpannassa  saññā  ca  vedanā  ca  niruddhā honti. Ime nava
dhammā   sacchikātabbā  .  iti  ime  navuti  dhammā  bhūtā  tacchā  tathā
avitathā anaññathā sammā tathāgatena abhisambuddhā.



             The Pali Tipitaka in Roman Character Volume 11 page 333-334. https://84000.org/tipitaka/read/roman_item.php?book=11&item=464&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=464&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=464&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=464&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=464              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]