ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [79]  Aparaṃ  pana  bhante  etadānuttariyaṃ  yathā bhagavā dhammaṃ deseti
dassanasamāpattīsu   .   catasso   imā   bhante   dassanasamāpattiyo  .
Idha   bhante   ekacco   samaṇo   vā  brāhmaṇo  vā  ātappamanvāya
padhānamanvāya    anuyogamanvāya   appamādamanvāya   sammāmanasikāramanvāya
tathārūpaṃ   cetosamādhiṃ  phusati  yathāsamāhite  citte  imameva  kāyaṃ  uddhaṃ
@Footnote: 1 Ma. Yu. apica kho .  2 Yu. avitakkaṃ avicāraṃ samādhiṃ .  3 Yu. amuṃ.
@4 Ma. Yu. ayaṃ na dissati.
Pādatalā   adho   kesamatthakā   tacapariyantaṃ  pūrannānappakārassa  asucino
paccavekkhati   atthi   imasmiṃ  kāye  kesā  lomā  nakhā  dantā  taco
maṃsaṃ   nahārū   aṭṭhī   aṭṭhimiñjaṃ  1-  vakkaṃ  hadayaṃ  yakanaṃ  kilomakaṃ  pihakaṃ
papphāsaṃ    antaṃ    antaguṇaṃ    udariyaṃ   karīsaṃ   pittaṃ   semhaṃ   pubbo
lohitaṃ   sedo  medo  assu  vasā  kheḷo  siṅghānikā  lasikā  muttanti
ayaṃ paṭhamā dassanasamāpatti.
     {79.1}  Puna  caparaṃ  bhante  idhekacco  samaṇo vā brāhmaṇo vā
ātappamanvāya  .pe.  tathārūpaṃ  cetosamādhiṃ  phusati  yathāsamāhite  citte
imameva    kāyaṃ    uddhaṃ   pādatalā   adho   kesamatthakā   tacapariyantaṃ
pūrannānappakārassa    asucino    paccavekkhati    atthi   imasmiṃ   kāye
kesā  lomā  .pe.  lasikā  muttaṃ  2- atikkamma ca purisassa chavimaṃsalohitaṃ
aṭṭhiṃ paccavekkhati ayaṃ dutiyā dassanasamāpatti.
     {79.2}   Puna  caparaṃ  bhante  idhekacco  samaṇo  vā  brāhmaṇo
vā   ātappamanvāya   .pe.  tathārūpaṃ  cetosamādhiṃ  phusati  yathāsamāhite
citte   imameva   kāyaṃ  uddhaṃ  pādatalā  adho  kesamatthakā  tacapariyantaṃ
pūrannānappakārassa    asucino    paccavekkhati    atthi   imasmiṃ   kāye
kesā   lomā   .pe.   lasikā   muttaṃ   2-   atikkamma  ca  purisassa
chavimaṃsalohitaṃ   aṭṭhiṃ   paccavekkhati   purisassa   ca  viññāṇasotaṃ  pajānāti
ubhayato    abbocchinnaṃ   idhaloke   patiṭṭhitañca   paraloke   patiṭṭhitañca
ayaṃ tatiyā dassanasamāpatti.
     {79.3}   Puna  caparaṃ  bhante  idhekacco  samaṇo  vā  brāhmaṇo
vā    ātappamanvāya    .pe.   lasikā   muttaṃ   2-   atikkamma   ca
@Footnote: 1 Yu. aṭṭhimiñjā .  2 Ma. muttanti.
Purisassa   chavimaṃsalohitaṃ   aṭṭhiṃ   paccavekkhati   purisassa   ca  viññāṇasotaṃ
pajānāti   ubhayato   abbocchinnaṃ   idhaloke   appatiṭṭhitañca   paraloke
appatiṭṭhitañca    ayaṃ    catutthā    dassanasamāpatti   .   etadānuttariyaṃ
bhante dassanasamāpattīsu.



             The Pali Tipitaka in Roman Character Volume 11 page 113-115. https://84000.org/tipitaka/read/roman_item.php?book=11&item=79&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=79&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=79&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=79&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=79              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]