ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
                       Pāsādikasuttaṃ
     [94]   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  sakyesu  viharati
vedhaññā   nāma  sakyā  tesaṃ  ambavane  pāsāde  .  tena  kho  pana
samayena   nigaṇṭho  nāṭaputto  1-  pāvāyaṃ  adhunā  kālakato  hoti .
Tassa    kālakiriyāya    bhinnā    nigaṇṭhā   dvedhikajātā   bhaṇḍanajātā
kalahajātā   vivādāpannā   aññamaññaṃ   mukhasattīhi  vitudantā  viharanti  na
tvaṃ   imaṃ   dhammavinayaṃ   ājānāsi   ahaṃ  imaṃ  dhammavinayaṃ  ājānāmi  kiṃ
tvaṃ   imaṃ   dhammavinayaṃ   ājānissasi   micchāpaṭipanno   tvamasi   ahamasmi
sammāpaṭipanno   sahitamme   asahitante   pure   vacanīyaṃ   pacchā   avaca
pacchā    vacanīyaṃ   pure   avaca   adhiciṇṇante   viparāvattaṃ   āropito
te   vādo  niggahitosi  paravādappamokkhāya  2-  nibbeṭhehi  vā  sace
pahosīti   .   vadhoyeva   ko   3-   maññe   nigaṇṭhesu  nāṭaputtiyesu
anuvattati   .  yepi  nigaṇṭhassa  nāṭaputtassa  sāvakā  gihī  odātavasanā
tepi   nigaṇṭhesu   nāṭaputtiyesu   nibbinnarūpā   virattarūpā  paṭivānarūpā
yathā   taṃ   durākkhāte   4-   dhammavinaye   duppavedite   aniyyānike
anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe.
     [95]   Athakho   cundo  samaṇuddeso  pāvāyaṃ  vassaṃ  vuttho  yena
sāmagāmo     yenāyasmā    ānando    tenupasaṅkami    upasaṅkamitvā
āyasmantaṃ   ānandaṃ   abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ
@Footnote: 1 Ma. Yu. nāthaputto. 2 Ma. niggahito tvamasi cara vādappamokkhāya.
@Yu. niggahītosi cara vādappamokkhāya .  3 Ma. Yu. kho. 4 Ma. Yu. durakkhāte.
Nisinno   kho   cundo   samaṇuddeso   āyasmantaṃ   ānandaṃ  etadavoca
nigaṇṭho    bhante    nāṭaputto    pāvāyaṃ   adhunā   kālakato   tassa
kālakiriyāya    bhinnā    nigaṇṭhā    dvedhikajātā    .pe.   bhinnathūpe
appaṭisaraṇeti.
     {95.1}  Evaṃ vutte āyasmā ānando cundaṃ samaṇuddesaṃ etadavoca
atthi  kho  idaṃ  āvuso  cunda  kathāpābhataṃ bhagavantaṃ dassanāya āyāmāvuso
cunda   yena  bhagavā  tenupasaṅkamissāma  upasaṅkamitvā  etamatthaṃ  bhagavato
āroceyyāmāti  1-  .  evaṃ bhanteti kho cundo samaṇuddeso āyasmato
ānandassa paccassosi.
     {95.2}  Athakho  āyasmā  ca  ānando  cundo  ca  samaṇuddeso
yena    bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinno   kho  āyasmā  ānando
bhagavantaṃ    etadavoca   ayaṃ   bhante   cundo   samaṇuddeso   evamāha
nigaṇṭho   bhante   2-   nāṭaputto   pāvāyaṃ   adhunā  kālakato  tassa
kālakiriyāya bhinnā nigaṇṭhā .pe. Bhinnathūpe appaṭisaraṇeti.
     [96]  Evañhetaṃ  cunda  hoti  durākkhāte  dhammavinaye duppavedite
aniyyānike    anupasamasaṃvattanike    asammāsambuddhappavedite    .   idha
cunda   satthā   ca   hoti   asammāsambuddho   dhammo   ca  durākkhāto
duppavedito    aniyyāniko   anupasamasaṃvattaniko   asammāsambuddhappavedito
sāvako    ca   tasmiṃ   dhamme   na   dhammānudhammapaṭipanno   viharati   na
sāmīcipaṭipanno   na   anudhammacārī   vokkamma  ca  tamhā  dhammā  vattati
@Footnote: 1 Ma. Yu. ārocessāmāti .  2 Yu. ayaṃ na hissati.
So   evamassa  vacanīyo  tassa  te  āvuso  lābhā  tassa  te  suladdhaṃ
satthā   ca   te  asammāsambuddho  dhammo  ca  durākkhāto  duppavedito
aniyyāniko         anupasamasaṃvattaniko         asammāsambuddhappavedito
tvañca    tasmiṃ    dhamme    na    dhammānudhammapaṭipanno    viharasi    na
sāmīcipaṭipanno    na    anudhammacārī    vokkamma   ca   tamhā   dhammā
vattasīti   .   iti   kho   cunda   satthāpi   tattha   gārayho  dhammopi
tattha   gārayho  sāvako  ca  tattha  evaṃ  pāsaṃso  .  yo  kho  cunda
evarūpaṃ   sāvakaṃ   evaṃ   vadeyya   etāyasmā  tathā  paṭipajjatu  yathā
te   satthārā   dhammo   desito   paññattoti  .  yo  ca  samādapeti
yañca   samādapeti   yo   ca   samādapito   tathattāya  paṭipajjati  sabbe
te  bahuṃ  apuññaṃ  pasavanti  .  taṃ  kissa  hetu  .  evañhetaṃ cunda hoti
durākkhāte   dhammavinaye   duppavedite   aniyyānike   anupasamasaṃvattanike
asammāsambuddhappavedite.
     [97]  Idha  pana  cunda  satthā  ca  hoti  asammāsambuddho  dhammo
ca     durākkhāto     duppavedito    aniyyāniko    anupasamasaṃvattaniko
asammāsambuddhappavedito   sāvako  ca  tasmiṃ  dhamme  dhammānudhammapaṭipanno
viharati   sāmīcipaṭipanno   anudhammacārī  samādāya  taṃ  dhammaṃ  pavattati  1-
so  evamassa  vacanīyo  tassa  te  āvuso  alābhā  tassa  te dulladdhaṃ
satthā   ca   te  asammāsambuddho  dhammo  ca  durākkhāto  duppavedito
aniyyāniko         anupasamasaṃvattaniko         asammāsambuddhappavedito
@Footnote: 1 Ma. Yu. vattati.
Tvañca    tasmiṃ   dhamme   dhammānudhammapaṭipanno   viharasi   sāmīcipaṭipanno
anudhammacārī   samādāya   taṃ   dhammaṃ   vattasīti   .   iti   kho   cunda
satthāpi   tattha   gārayho   dhammopi   tattha  gārayho  sāvakopi  tattha
evaṃ   gārayho   .   yo  kho  cunda  evarūpaṃ  sāvakaṃ  evaṃ  vadeyya
addhāyasmā    ñāyapaṭipanno    ñāyaṃ    ārādhessatīti   .   yo   ca
pasaṃsati   yañca   pasaṃsati   yo   ca   pasaṃsito   1-   bhiyyoso  mattāya
viriyaṃ  ārabhati  sabbe  te  bahuṃ  apuññaṃ  pasavanti  .  taṃ  kissa  hetu.
Evaṃ  hetaṃ  cunda  hoti  durākkhāte  dhammavinaye duppavedite aniyyānike
anupasamasaṃvattanike asammāsambuddhappavedite.
     [98]   Idha   pana  cunda  satthā  ca  hoti  sammāsambuddho  dhammo
ca     svākkhāto     suppavedito     niyyāniko     upasamasaṃvattaniko
sammāsambuddhappavedito     sāvako     ca     tasmiṃ     dhamme     na
dhammānudhammapaṭipanno    viharati    na   sāmīcipaṭipanno   na   anudhammacārī
vokkamma   ca   tamhā   dhammā   vattati  so  evamassa  vacanīyo  tassa
te  āvuso  alābhā  tassa  te  dulladdhaṃ  satthā  ca te sammāsambuddho
dhammo    ca   svākkhāto   suppavedito   niyyāniko   upasamasaṃvattaniko
sammāsambuddhappavedito   tvañca   tasmiṃ   dhamme  na  dhammānudhammapaṭipanno
viharasi   na   sāmīcipaṭipanno   na   anudhammacārī   vokkamma   ca  tamhā
dhammā   vattasīti   .  iti  kho  cunda  satthāpi  tattha  pāsaṃso  dhammopi
tattha   pāsaṃso  sāvako  ca  tattha  evaṃ  gārayho  .  yo  kho  cunda
@Footnote: 1 Yu. pasattho.
Evarūpaṃ   sāvakaṃ   evaṃ   vadeyya   etāyasmā  tathā  paṭipajjatu  yathā
te   satthārā   dhammo   desito   paññattoti  .  yo  ca  samādapeti
yañca   samādapeti   yo   ca   samādapito   tathattāya  paṭipajjati  sabbe
te  bahuṃ  puññaṃ  pasavanti  .  taṃ  kissa  hetu  .  evañhetaṃ  cunda hoti
svākkhāte    dhammavinaye    suppavedite   niyyānike   upasamasaṃvattanike
sammāsamabuddhappavedite.
     [99]   Idha   pana  cunda  satthā  ca  hoti  sammāsambuddho  dhammo
ca     svākkhāto     suppavedito     niyyāniko     upasamasaṃvattaniko
sammāsambuddhappavedito   sāvako   ca  tasmiṃ  dhamme  dhammānudhammapaṭipanno
viharati    sāmīcipaṭipanno   anudhammacārī   samādāya   taṃ   dhammaṃ   vattati
so   evamassa   vacanīyo  tassa  te  āvuso  sulābhā  1-  tassa  te
suladdhaṃ  satthā  ca  te  arahaṃ  2-  sammāsambuddho  dhammo ca svākkhāto
suppavedito     niyyāniko    upasamasaṃvattaniko    sammāsambuddhappavedito
tvañca    tasmiṃ   dhamme   dhammānudhammapaṭipanno   viharasi   sāmīcipaṭipanno
anudhammacārī samādāya taṃ dhammaṃ vattasīti.
     {99.1}  Iti  kho cunda satthāpi tattha pāsaṃso dhammopi tattha pāsaṃso
sāvakopi  tattha  evaṃ  pāsaṃso  .  yo  kho  cunda  evarūpaṃ sāvakaṃ evaṃ
vadeyya   addhāyasmā   ñāyapaṭipanno  ñāyaṃ  ārādhessatīti  .  yo  ca
pasaṃsati  yañca  pasaṃsati  yo  ca  pasattho 3- bhiyyoso mattāya viriyaṃ ārabhati
sabbe  te  bahuṃ  puññaṃ  pasavanti . Taṃ kissa hetu. Evañhetaṃ cunda hoti
@Footnote: 1 Ma. Yu. lābhā .  2 Ma. ayaṃ pāṭho natthi .  3 Ma. pasaṃsito.
Svākkhāte    dhammavinaye    suppavedite   niyyānike   upasamasaṃvattanike
sammāsambuddhappavedite.
     [100]   Idha   [1]-   cunda   satthā  ca  loke  udapādi  arahaṃ
sammāsambuddho    dhammo    ca   svākkhāto   suppavedito   niyyāniko
upasamasaṃvattaniko     sammāsambuddhappavedito     aviññāpitatthā     cassa
honti   sāvakā   saddhamme  nesaṃ  satthu  ca  nesaṃ  2-  kevalaṃ  paripūraṃ
brahmacariyaṃ      āvikataṃ     hoti     uttānīkataṃ     sabbasaṅgāhapadakataṃ
sappāṭihirakataṃ    3-    yāva   devamanussehi   suppakāsitaṃ   atha   nesaṃ
satthuno   antaradhānaṃ   hoti   .  evarūpo  kho  cunda  satthā  ca  4-
sāvakānaṃ   kālakato   5-   anutappo   hoti   .  taṃ  kissa  hetu .
Satthā   hi   6-   loke   udapādi   arahaṃ  sammāsambuddho  dhammo  ca
svākkhāto       suppavedito       niyyāniko       upasamasaṃvattaniko
sammāsambuddhappavedito        aviññāpitatthā        camhā       7-
saddhamme   na   ca   no   kevalañca   8-  paripūraṃ  brahmacariyaṃ  āvikataṃ
hoti      uttānīkataṃ     sabbasaṅgāhapadakataṃ     sappāṭihirakataṃ     yāva
devamanussehi   suppakāsitaṃ  atha  no  satthuno  antaradhānaṃ  hoti  9- .
Evarūpo kho cunda satthā ca 8- sāvakānaṃ kālakato anutappo hoti.
     [101]   Idha   pana   cunda   satthā   ca   loke  udapādi  arahaṃ
sammāsambuddho    dhammo    ca   svākkhāto   suppavedito   niyyāniko
upasamasaṃvattaniko      sammāsambuddhappavedito     viññāpitatthā     cassa
@Footnote: 1 Ma. Yu. pana. 2 Ma. na ca nesaṃ. Yu. na ca tesaṃ. 3 Ma. Yu. sappāṭihīrakataṃ.
@4-8 Ma. Yu. casaddo na dissati. 5 Ma. kālaṃ kato. 6 Ma. ca. Yu. ca no.
@7 Ma. Yu. camha. 9 Ma. Yu. hotīti.
Honti    sāvakā    saddhamme   kevalañca   tesaṃ   paripūraṃ   brahmacariyaṃ
āvikataṃ    hoti   uttānīkataṃ   sabbasaṅgāhapadakataṃ   sappāṭihirakataṃ   yāva
devamanussehi   suppakāsitaṃ   atha   nesaṃ   satthuno  antaradhānaṃ  hoti .
Evarūpo  kho  cunda  satthā  sāvakānaṃ  kālakato anānutappo 1- hoti.
Taṃ  kissa  hetu  .  satthāpi  loke  2-  udapādi  arahaṃ  sammāsambuddho
dhammo    ca   svākkhāto   suppavedito   niyyāniko   upasamasaṃvattaniko
sammāsambuddhappavedito     viññāpitatthā     camhā    3-    saddhamme
kevalañca    no    paripūraṃ    brahmacariyaṃ   āvikataṃ   hoti   uttānīkataṃ
sabbasaṅgāhapadakataṃ    sappāṭihirakataṃ    yāva    devamanussehi   suppakāsitaṃ
athakho  satthuno  antaradhānaṃ  hoti  4-  .  evarūpo  kho  cunda  satthā
sāvakānaṃ kālakato anānutappo 1- hotīti 5-.
     [102]   Etehi   cepi   cunda   aṅgeha  samannāgataṃ  brahmacariyaṃ
hoti   no   ca   kho   satthā   hoti   thero   rattaññū  cirapabbajito
addhagato    vayo   anuppatto   evantaṃ   brahmacariyaṃ   aparipūraṃ   hoti
tenaṅgena  .  yato  kho  6-  cunda etehi cepi 7- aṅgehi samannāgataṃ
brahmacariyaṃ   hoti   satthā   ca   hoti   thero   rattaññū  cirapabbajito
addhagato    vayo    anuppatto   evantaṃ   brahmacariyaṃ   paripūraṃ   hoti
tenaṅgena.
     [103]   Etehi   cepi   cunda   aṅgehi  samannāgataṃ  brahmacariyaṃ
hoti   satthā   ca   hoti   thero   rattaññū   cirapabbajito   addhagato
@Footnote: 1 Ma. Yu. ananutappo. 2 Ma. Yu. satthā ca no loke. 3 Ma. Yu. camha.
@4 Ma. Yu. hotīti. 5 Ma. Yu. itisaddo na dissati. 6 Ma. Yu. yato ca kho.
@7 Ma. Yu. ceva.
Vayo  anuppatto  no  ca  khvassa  therā bhikkhū sāvakā honti viyattā 1-
vinītā   visāradā   pattayogakkhemā   alaṃ   samakkhātuṃ   saddhammassa  alaṃ
uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ  niggahetvā  sappāṭihāriyaṃ
dhammaṃ   desetuṃ   evantaṃ   brahmacariyaṃ   aparipūraṃ   hoti  tenaṅgena .
Yato   ca   kho   cunda  etehi  cepi  aṅgehi  samannāgataṃ  brahmacariyaṃ
hoti   satthā   ca   hoti   thero   rattaññū   cirapabbajito   addhagato
vayo   anuppatto   therā   cassa   bhikkhū   sāvakā   honti   viyattā
vinītā   visāradā   pattayogakkhemā   alaṃ   samakkhātuṃ   saddhammassa  alaṃ
uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ  niggahetvā  sappāṭihāriyaṃ
dhammaṃ desetuṃ evantaṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.
     [104]  Etehi  cepi  cunda  aṅgehi  samannāgataṃ  brahmacariyaṃ hoti
satthā   ca   hoti   thero   rattaññū   cirapabbajito   addhagato   vayo
anuppatto   therā   cassa   bhikkhū   sāvakā   honti   viyattā  vinītā
visāradā   .pe.   alaṃ   uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ
niggahetvā   sappāṭihāriyaṃ   dhammaṃ   desetuṃ   no  ca  khvassa  majjhimā
bhikkhū sāvakā honti. Majjhimā ca 2- bhikkhū sāvakā honti.
     {104.1}  No  ca  khvassa  navā  bhikkhū  sāvakā  honti . Navā
cassa   bhikkhuniyo  sāvikā  honti  .  no  ca  khvassa  therā  bhikkhuniyo
sāvikā  honti  .  therā  cassa bhikkhuniyo sāvikā honti. No ca khvassa
majjhimā  bhikkhuniyo  sāvikā  honti  .  majjhimā  cassa  bhikkhuniyo sāvikā
@Footnote: 1 Yu. vyattā .  2 Ma. cassa. majjhimāssa.
Honti   .  no  ca  khvassa  navā  bhikkhuniyo  sāvikā  honti  .  navā
cassa  bhikkhuniyo  sāvikā  honti  .  no  ca  khvassa  upāsakā  sāvakā
honti   gihī   odātavasanā  brahmacārino  .  upāsakā  cassa  sāvakā
honti   gihī  odātavasanā  brahmacārino  .  no  ca  khvassa  upāsakā
sāvakā   honti   gihī   odātavasanā  kāmabhogino  .  upāsakā  cassa
sāvakā   honti   gihī   odātavasanā  kāmabhogino  .  no  ca  khvassa
upāsikā   sāvikā   honti   gihinī   odātavasanā   brahmacāriniyo .
Upāsikā cassa sāvikā honti gihinī odātavasanā brahmacāriniyo.
     {104.2}  No ca khvassa upāsikā sāvikā honti gihinī odātavasanā
kāmabhoginiyo   .  upāsikā  cassa  sāvikā  honti  gihinī  odātavasanā
kāmabhoginiyo   .  no  ca  khvassa  brahmacariyaṃ  hoti  iddhañceva  [1]-
phītañca   vitthārikaṃ  bahujaññaṃ  2-  puthubhūtaṃ  yāva  devamanussehi  suppakāsitaṃ
brahmacariyañcassa   hoti   iddhañca   phītañca   vitthārikaṃ   bahujaññaṃ  puthubhūtaṃ
yāva   devamanussehi   suppakāsitaṃ   no   ca   kho   lābhaggayasaggappattaṃ
evantaṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.
     {104.3}  Yato  ca  kho  cunda  etehi  ceva aṅgehi samannāgataṃ
brahmacariyaṃ  hoti  satthā  ca  hoti  thero  rattaññū cirapabbajito addhagato
vayo  anuppatto  therā  cassa  bhikkhū  sāvakā  honti  viyattā   vinītā
visāradā  .pe.  sappāṭihāriyaṃ  dhammaṃ  desetuṃ  .  majjhimā  cassa  bhikkhū
sāvakā  honti . Navā cassa bhikkhū sāvakā honti. Therā cassa bhikkhuniyo
@Footnote: 1 Yu. hoti .  2 Ma. Yu. bāhujaññaṃ.
Sāvikā   honti   .   majjhimā   cassa   bhikkhuniyo  sāvikā  honti .
Navā   cassa   bhikkhuniyo   sāvikā  honti  .  upāsakā  cassa  sāvakā
honti   gihī   odātavasanā  brahmacārino  .  upāsakā  cassa  sāvakā
honti   gihī   odātavasanā   kāmabhogino  .  upāsikā  cassa  sāvikā
honti  gihinī  odātavasanā  brahmacāriniyo  .  upāsikā  cassa  sāvikā
honti   gihinī   odātavasanā   kāmabhoginiyo  .  brahmacariyañcassa  hoti
iddhañceva   phītañca   vitthārikaṃ   bahujaññaṃ   puthubhūtaṃ   yāva  devamanussehi
suppakāsitaṃ     lābhaggayasaggappattañca    evantaṃ    brahmacariyaṃ    paripūraṃ
hoti tenaṅgena.
     [105]  Ahaṃ  kho  pana  cunda  etarahi  satthā loke uppanno arahaṃ
sammāsambuddho    dhammo    ca   svākkhāto   suppavedito   niyyāniko
upasamasaṃvattaniko          sammāsambuddhappavedito         viññāpitatthā
ca   me   sāvakā   saddhamme   kevalañca   tesaṃ   paripūraṃ   brahmacariyaṃ
āvikataṃ    hoti    1-   uttānīkataṃ   sabbasaṅgāhapadakataṃ   sappāṭihirakataṃ
yāva  devamanussehi  suppakāsitaṃ  .  ahaṃ  kho  pana  cunda  etarahi satthā
thero rattaññū cirapabbajito addhagato vayo anuppatto.
     [106]  Santi  kho  pana  me  cunda  etarahi  therā  bhikkhū sāvakā
honti   viyattā   vinītā   visāradā   pattayogakkhemā   alaṃ  samakkhātuṃ
saddhammassa     alaṃ    uppannaṃ    parappavādaṃ    sahadhammena    suniggahitaṃ
niggahetvā   sappāṭihāriyaṃ   dhammaṃ   desetuṃ   .  santi  kho  pana  me
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.
Cunda  etarahi  1-  majjhimā  bhikkhū  sāvakā  .  santi  kho pana me cunda
etarahi   navā  bhikkhū  sāvakā  .  santi  kho  pana  me  cunda  etarahi
therā  bhikkhuniyo  sāvikā  .  santi  kho  pana  me cunda etarahi majjhimā
bhikkhuniyo   sāvikā   .   santi   kho   pana  me  cunda  etarahi  navā
bhikkhuniyo   sāvikā   .  santi  kho  pana  me  cunda  etarahi  upāsakā
sāvakā  gihī  odātavasanā  brahmacārino  .  santi  kho  pana  me cunda
etarahi  upāsakā  sāvakā  gihī  odātavasanā  kāmabhogino  .pe. Santi
kho   pana   me  cunda  etarahi  upāsikā  sāvikā  gihinī  odātavasanā
kāmabhoginiyo   .   etarahi   pana   me   cunda  brahmacariyaṃ  iddhañceva
phītañca vitthārikaṃ bahujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ.
     [107]  Yāvatā  kho  cunda  etarahi  satthāro  loke uppannā.
Nāhaṃ    cunda    aññaṃ   ekaṃ   satthāraṃpi   samanupassāmi   evaṃlābhagga-
yasaggappattaṃ  yatharivāhaṃ  .  yāvatā  kho pana me 2- cunda etarahi saṅgho
vā  gaṇo  vā  loke  uppanno  3-  .  nāhaṃ  cunda aññaṃ ekaṃ saṅghaṃpi
samanupassāmi evaṃlābhaggayasaggappattaṃ yathariva 4- cunda bhikkhusaṅgho.
     {107.1}  Yaṃ kho taṃ cunda sammā vadamāno vadeyya sabbākārasampannaṃ
sabbakāraparipūraṃ    anūnaṃ   anadhikaṃ   svākkhātaṃ   kevalaparipūraṃ   brahmacariyaṃ
suppakāsitanti  .  idameva  taṃ  sammā  vadamāno vadeyya sabbākārasampannaṃ
sabbākāraparipūraṃ     .pe.     suppakāsitanti     .    uddako    5-
sudaṃ   cunda   rāmaputto   evaṃ   vācaṃ   bhāsati  passaṃ  na  passatīti .
@Footnote: 1-2 Ma. Yu. ayaṃ na dissati .  3 Yu. saṅghā vā gaṇā loke uppannā.
@4 Ma. yatharivāyaṃ .  5 Ma. udako.
Kiñca   passaṃ   na   passatīti   .   khurassa  sādhunisitassa  talamassa  passati
dhārañca   khurassa   1-   na   passati   .  idaṃ  vuccati  cunda  passaṃ  na
passatīti   .  taṃ  2-  kho  panetaṃ  cunda  uddakena  rāmaputtena  bhāsitaṃ
hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasañhitaṃ khurameva sandhāya.
     {107.2}   Yañcetaṃ  3-  cunda  sammā  vadamāno  vadeyya  passaṃ
na   passatīti   .   idameva   taṃ   sammā  vadamāno  vadeyya  passaṃ  na
passatīti   .   kiñca   passaṃ   na   passatīti  .  evaṃ  sabbākārasampannaṃ
sabbākāraparipūraṃ   anūnaṃ   anadhikaṃ   svākkhātaṃ   kevalaparipūraṃ   brahmacariyaṃ
suppakāsitanti   iti   hetaṃ  na  4-  passatīti  idamettha  apakaḍḍheyya .
Evantaṃ   parisuddhataraṃ   assāti   iti  hetaṃ  na  passatīti  5-  idamettha
upakaḍḍheyya  .  evantaṃ  parisuddhataraṃ  6-  assāti  iti hetaṃ na passati.
Idaṃ  vuccati  passaṃ  na  passatīti . Yaṃ kho taṃ cunda sammā vadamāno vadeyya
sabbākārasampannaṃ   .pe.   brahmacariyaṃ   suppakāsitanti  .  idametaṃ  7-
sammā     vadamāno    vadeyya    sabbākārasampannaṃ    sabbākāraparipūraṃ
anūnaṃ anadhikaṃ svākkhātaṃ kevalaparipūraṃ brahmacariyaṃ suppakāsitanti.
     [108]  Tasmātiha  cunda  ye  te  8- mayā dhammā abhiññā desitā
tattha    sabbeheva   saṅgamma   samāgamma   atthena   atthaṃ   byañjanena
byañjanaṃ   saṅgāyitabbaṃ   vicaritabbaṃ   9-   yathayidaṃ   brahmacariyaṃ   addhaniyaṃ
assa   ciraṭṭhitikaṃ   tadasseva   bahujanahitāya   bahujanasukhāya  lokānukampāya
atthāya    hitāya    sukhāya    devamanussānaṃ    .   katame   ca   te
@Footnote: 1 Ma. khvassa. Yu. kho tassa. 2 Ma. yaṃ. 3 Ma. Yu. yañca taṃ.
@4 Ma. Yu. nasaddo na dissati. 5 Ma. Yu. passati. 6 Ma. Yu. paripūraṃ.
@7 Ma. idameva taṃ. 8 Ma. Yu. vo. 9 Ma. Yu. na vivaditabbaṃ.
Cunda   dhammā   mayā   abhiññā  desitā  .  yattha  sabbeheva  saṅgamma
samāgamma     atthena    atthaṃ    byañjanena    byañjanaṃ    saṅgāyitabbaṃ
vicaritabbaṃ   1-   yathayidaṃ  brahmacariyaṃ  addhaniyaṃ  assa  ciraṭṭhitikaṃ  tadasseva
bahujanahitāya    bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya
devamanussānaṃ   .   seyyathīdaṃ   .   cattāro   satipaṭṭhānā   cattāro
sammappadhānā    cattāro    iddhipādā   pañcindriyāni   pañca   balāni
satta sambojjhaṅgā 2- ariyo aṭṭhaṅgiko maggo.
     {108.1}  Ime  kho  te  cunda  dhammā  mayā  abhiññā  desitā
yattha    sabbeheva   saṅgamma   samāgamma   atthena   atthaṃ   byañjanena
byañjanaṃ    saṅgāyitabbaṃ    vicaritabbaṃ    yathayidaṃ    brahmacariyaṃ    addhaniyaṃ
assa   ciraṭṭhitikaṃ   tadasseva   bahujanahitāya   bahujanasukhāya  lokānukampāya
atthāya hitāya sukhāya devamanussānaṃ.
     [109]   Tesañca   kho   3-   cunda   samaggānaṃ   sammodamānānaṃ
avivadamānānaṃ   sikkhitabbaṃ   4-   .  aññataro  sabrahmacārī  saṅgho  5-
dhammaṃ   bhāseyya  tatra  ce  tumhākaṃ  evamassa  ayaṃ  kho  āvuso  6-
āyasmā    atthañceva    micchā    gaṇhāti   byañjanāni   ca   micchā
ropetīti    .    tassa    neva    abhinanditabbaṃ   nappaṭikkositabbaṃ  .
Anabhinanditvā    appaṭikkositvā    so    evamassa   vacanīyo   imassa
nu    kho   āvuso   atthassa   imāni   [7]-   byañjanāni   etāni
vā    byañjanāni    katamāni    opāyikatarāni    imesaṃ    vā   8-
byañjanānaṃ    ayaṃ    vā    attho    eso    vā   attho   katamo
@Footnote: 1 Ma. Yu. na vivaditabbaṃ. 2 Ma. Yu. bojjhaṅgā. 3 Ma. Yu. vo. 4 Ma. sikkhataṃ.
@5 Ma. Yu. saṅghe .  6 Ma. Yu. ayaṃ pāṭho na dissati .  7 Ma. Yu. vā.
@8 Ma. imesañca.
Opāyikataroti   .   so   ce   evaṃ   vadeyya  imassa  kho  āvuso
atthassa     imāneva    byañjanāni    opāyikatarāni    yāni    ceva
etāni    imesaṃ   1-   byañjanānaṃ   ayameva   attho   opāyikataro
yo  ceva  esoti  .  so  neva  ussādetabbo  na  apasādetabbo.
Anussādetvā     anapasādetvā    sveva    sādhukaṃ    saññāpetabbo
tassa ca atthassa tesañca byañjanānaṃ nisantiyā.
     [110]  Aparopi  ce  cunda  sabrahmacārī  saṅgho 2- dhammaṃ bhāseyya
tatra  ce  tumhākaṃ  evamassa  ayaṃ  kho  āyasmā  atthañhi  kho  micchā
gaṇhāti   byañjanāni   sammā   ropetīti   .  tassa  neva  abhinanditabbaṃ
nappaṭikkositabbaṃ      .     anabhinanditvā     appaṭikkositvā     so
evamassa  vacanīyo  imesaṃ  nu  kho  āvuso  byañjanānaṃ  ayaṃ  vā attho
eso  vā  attho  katamo  opāyikataroti  .  so  ce  evaṃ  vadeyya
imesaṃ   nu   kho   āvuso   byañjanānaṃ  ayameva  attho  opāyikataro
yo  ceva  esoti  .  so  neva  ussādetabbo  na  apasādetabbo.
Anussādetvā     anapasādetvā    sveva    sādhukaṃ    saññāpetabbo
tassa ca 3- atthassa nisantiyā.
     [111]  Aparopi  ce  cunda  sabrahmacārī  saṅgho 2- dhammaṃ bhāseyya
tatra   ce  tumhākaṃ  evamassa  ayaṃ  kho  āyasmā  atthaṃ  hi  kho  4-
sammā    gaṇhāti   byañjanāni   micchā   ropetīti   .   tassa   neva
abhinanditabbaṃ    nappaṭikkositabbaṃ    .    anabhinanditvā   appaṭikkositvā
@Footnote: 1 Ma. imesañca. 2 Ma. Yu. saṅghe. 3 Ma. Yu. tasseva. 4 Ma. atthañceva.
So  evamassa  vacanīyo  imassa  nu  kho  āvuso  atthassa  imāneva 1-
byañjanāni   etāni   vā   byañjanāni   katamāni   opāyikatarānīti .
So   ce   evaṃ   vadeyya   imassa   nu  khvāvuso  atthassa  imāneva
byañjanāni   opāyikatarāni   yāni   ceva   etānīti   .   so  neva
ussādetabbo   na   apasādetabbo   .  anussādetvā  anapasādetvā
sveva sādhukaṃ saññāpetabbo tesaṃyeva byañjanānaṃ nisantiyā.
     [112]  Aparopi  ce  cunda  sabrahmacārī  saṅgho 2- dhammaṃ bhāseyya
tatra   ce   tumhākaṃ  evamassa  ayaṃ  kho  āyasmā  atthaññeva  sammā
gaṇhāti   byañjanāni   [3]-   sammā   ropetīti   .   tassa   sādhūti
bhāsitaṃ    abhinanditabbaṃ    anumoditabbaṃ    .    tassa    sādhūti   bhāsitaṃ
abhinanditvā    anumoditvā    so   evamassa   vacanīyo   lābhā   no
āvuso    suladdhaṃ    no    āvuso   ye   mayaṃ   āyasmantaṃ   tādisaṃ
sabrahmacāriṃ sarissāma 4- evaṃ atthupetaṃ byañjanupetanti.
     [113]   Na  vo  ahaṃ  cunda  diṭṭhadhammikānaṃyeva  āsavānaṃ  saṃvarāya
dhammaṃ    desemi    na    panāhaṃ   cunda   samparāyikānaṃyeva   āsavānaṃ
paṭighātāya   dhammaṃ   desemi   diṭṭhadhammikānaṃ   cevāhaṃ   cunda  āsavānaṃ
saṃvarāya   dhammaṃ   desemi   samparāyikānaṃ   ca  āsavānaṃ  paṭighātāya .
Tasmātiha  cunda  yaṃ  vo  mayā  cīvaraṃ  anuññātaṃ  alaṃ  vo  taṃ  yāvadeva
sītassa     paṭighātāya     uṇhassa     paṭighātāya     ḍaṃsamakasavātātapa-
siriṃsapasamphassānaṃ     paṭighātāya     yāvadeva     hirikopinapaṭicchādanatthaṃ
@Footnote: 1 Ma. imāni vā. Yu. imāni ca. 2 Ma. Yu. saṅghe. 3 Ma. ca. 4 Ma. Yu. passāma.
@5 Ma. ... sarī ....
Yo  vo  mayā  piṇḍapāto  anuññāto  alaṃ  vo  so  yāvadeva  imassa
kāyassa     ṭhitiyā     yāpanāya    vihiṃsuparatiyā    brahmacariyānuggahāya
iti   purāṇañca   vedanaṃ   paṭihaṅkhāmi  navañca  vedanaṃ  na  uppādessāmi
yātrā   ca   me  bhavissati  anavajjatā  ca  phāsuvihāro  cāti  1-  yaṃ
vo   mayā   senāsanaṃ   anuññātaṃ   alaṃ   vo   taṃ   yāvadeva  sītassa
paṭighātāya     uṇhassa     paṭighātāya    ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ
paṭighātāya    yāvadeva    utuparissayavinodanaṃ    paṭisallānārāmatthaṃ   yo
vo   mayā   gilānapaccayabhesajjaparikkhāro   anuññāto   alaṃ   vo  so
yāvadeva     uppannānaṃ     veyyābādhikānaṃ    vedanānaṃ    paṭighātāya
abyāpajjhaparamatāyāti 2-.
     [114]   Ṭhānaṃ   kho   panetaṃ   cunda   vijjati   yaṃ   aññatitthiyā
paribbājakā     evaṃ     vadeyyuṃ     sukhallikānuyogamanuyuttā    samaṇā
sakyaputtiyā   viharantīti   .   evaṃ   vadamānā  3-  cunda  aññatitthiyā
paribbājakā   evamassu   vacanīyā  katamo  so  āvuso  sukhallikānuyogo
sukhallikānuyogāpi hi bahū anekavihitā nānappakārakāti.
     {114.1}   Cattārome   cunda   sukhallikānuyogā   hīnā  gammā
pothujjanikā    anariyā   anatthasañhitā   na   nibbidāya   na   virāgāya
na  nirodhāya  na  upasamāya  na  abhiññāya  na  sambodhāya  na  nibbānāya
saṃvattanti. Katame cattāro.
     {114.2}  Idha  cunda  ekacco  bālo pāṇe vadhitvā 4- attānaṃ
sukheti   piṇeti   ayaṃ   paṭhamo   sukhallikānuyogo   .  puna  caparaṃ  cunda
@Footnote: 1 Ma. ca. 2 Ma. itisaddo na dissati. 3 Ma. Yu. vādino. 4 Ma. āmeṇḍitaṃ.
Idhekacco  adinnaṃ  ādiyitvā  1-  attānaṃ  sukheti  piṇeti  ayaṃ  dutiyo
sukhallikānuyogo   .   puna  caparaṃ  cunda  idhekacco  musā  bhaṇitvā  2-
attānaṃ    sukheti   piṇeti   ayaṃ   tatiyo   sukhallikānuyogo   .   puna
caparaṃ   cunda   idhekacco   pañcahi   kāmaguṇehi   samappito   samaṅgibhūto
paricāreti   3-   ayaṃ   catuttho  sukhallikānuyogo  .  ime  kho  cunda
cattāro    sukhallikānuyogā    hīnā    gammā   pothujjanikā   anariyā
anatthasañhitā  na  nibbidāya  na  virāgāya  na  nirodhāya  na  upasamāya na
abhiññāya na sambodhāya na nibbānāya saṃvattanti.



             The Pali Tipitaka in Roman Character Volume 11 page 128-144. https://84000.org/tipitaka/read/roman_item.php?book=11&item=94&items=21              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=94&items=21&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=94&items=21              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=94&items=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=94              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]