ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [168]  Aṭṭha  kho  imā  sārīputta parisā katamā aṭṭha khattiyaparisā
brāhmaṇaparisā     gahapatiparisā     samaṇaparisā     cātummahārājikaparisā
tāvatiṃsaparisā   māraparisā   brahmaparisā   imā   kho   sārīputta  aṭṭha
parisā   .   imehi   kho   sārīputta  catūhi  vesārajjehi  samannāgato
tathāgato   imā   aṭṭha  parisā  upasaṅkamati  ajjhogāhati  .  abhijānāmi
kho   panāhaṃ   sārīputta   anekasataṃ   khattiyaparisaṃ   upasaṅkamitā  tatrāpi
mayā      sannisinnapubbañceva      sallapitapubbañca     sākacchā     ca
samāpajjitapubbā   tatra   vata  maṃ  bhayaṃ  vā  sārajjaṃ  vā  okkamissatīti
nimittametaṃ   sārīputta   na   samanupassāmi   etamahaṃ   sārīputta   nimittaṃ
asamanupassanto .pe. Viharāmi.
     {168.1}    Abhijānāmi    kho    panāhaṃ   sārīputta   anekasataṃ
brāhmaṇaparisaṃ       gahapatiparisaṃ      samaṇaparisaṃ      cātummahārājikaparisaṃ
tāvatiṃsaparisaṃ    māraparisaṃ    brahmaparisaṃ    upasaṅkamitā   tatrāpi   mayā
sannisinnapubbañceva         sallapitapubbañca        sākacchā        ca
samāpajjitapubbā   tatra   vata  maṃ  bhayaṃ  vā  sārajjaṃ  vā  okkamissatīti
nimittametaṃ   sārīputta   na   samanupassāmi   etamahaṃ   sārīputta   nimittaṃ
asamanupassanto khemappatto .pe. Viharāmi.
     {168.2}  Yo  kho  maṃ  sārīputta  evaṃ  jānantaṃ  evaṃ  passantaṃ
evaṃ         vadeyya        natthi        samaṇassa        gotamassa
Uttari      manussadhammā      alamariyañāṇadassanaviseso     takkapariyāhataṃ
samaṇo   gotamo   dhammaṃ   deseti   vīmaṃsānucaritaṃ   sayaṃ   paṭibhānanti  taṃ
sārīputta    vācaṃ    appahāya    taṃ    cittaṃ    appahāya   taṃ   diṭṭhiṃ
appaṭinissajjitvā   yathābhataṃ   nikkhitto   evaṃ   niraye   .  seyyathāpi
sārīputta   bhikkhu   sīlasampanno   samādhisampanno  paññāsampanno  diṭṭheva
dhamme   aññaṃ   ārādheyya   evaṃ   sampadamidaṃ   sārīputta   vadāmi .
Taṃ   vācaṃ   appahāya   taṃ  cittaṃ  appahāya  taṃ  diṭṭhiṃ  appaṭinissajjitvā
yathābhataṃ nikkhitto evaṃ niraye.



             The Pali Tipitaka in Roman Character Volume 12 page 146-147. https://84000.org/tipitaka/read/roman_item.php?book=12&item=168&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=168&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=168&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=168&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=168              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]