ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [169]   Catasso  kho  imā  sārīputta  yoniyo  katamā  catasso
aṇḍajā   yoni  jalābujā  yoni  saṃsedajā  yoni  opapātikā  yoni .
Katamā   ca   sārīputta  aṇḍajā  yoni  ye  kho  te  sārīputta  sattā
aṇḍakosaṃ    abhinibbhijja    jāyanti   ayaṃ   vuccati   sārīputta   aṇḍajā
yoni  .  katamā  ca  sārīputta  jalābujā  yoni  ye  kho  te sārīputta
sattā    vatthikosaṃ    abhinibbhijja    jāyanti   ayaṃ   vuccati   sārīputta
jalābujā  yoni  .  katamā  ca  sārīputta  saṃsedajā  yoni  ye  kho te
sārīputta   sattā   pūtimacche  vā  jāyanti  pūtikuṇape  vā  pūtikummāse
vā   candanikāya   vā  oḷigalle  vā  jāyanti  ayaṃ  vuccati  sārīputta
saṃsedajā   yoni   .   katamā  ca  sārīputta  opapātikā  yoni  devā
nerayikā   ekacce  ca  manussā  ekacce  ca  vinipātikā  ayaṃ  vuccati
sārīputta opapātikā yoni. Imā kho sārīputta catasso yoniyo.

--------------------------------------------------------------------------------------------- page148.

{169.1} Yo kho maṃ sārīputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃ paṭibhānanti taṃ sārīputta vācaṃ appahāya taṃ cittaṃ appahāya taṃ daṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye . seyyathāpi sārīputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya evaṃ sampadamidaṃ sārīputta vadāmi . taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye.


             The Pali Tipitaka in Roman Character Volume 12 page 147-148. https://84000.org/tipitaka/read/roman_item.php?book=12&item=169&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=169&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=169&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=169&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=169              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]