ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [171]  Idhāhaṃ  sārīputta  ekaccaṃ  puggalaṃ  evaṃ  cetasā  ceto
paricca  jānāmi  1-  tathāyaṃ  puggalo  paṭipanno  tathā  ca  iriyati  tañca
maggaṃ   samārūḷho   yathā   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ    nirayaṃ   upapajjissatīti   tamenaṃ   passāmi   aparena   samayena
dibbena    cakkhunā    visuddhena   atikkantamānusakena   kāyassa   bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapannaṃ   ekantadukkhā
tippā  2-  kaṭukā  vedanā vediyamānaṃ. Seyyathāpi sārīputta aṅgārakāsu
sādhikaporisā   pūrā   aṅgārānaṃ   vītaccikānaṃ   vītadhūmānaṃ   atha  puriso
āgaccheyya   ghammābhitatto   ghammapareto   kilanto   tasito   pipāsito
ekāyanena   maggena   tameva   aṅgārakāsuṃ   paṇidhāya  tamenaṃ  cakkhumā
puriso   disvā   evaṃ   vadeyya   tathāyaṃ  bhavaṃ  puriso  paṭipanno  tathā
@Footnote: 1 Ma. Yu. pajānāmi. ito paraṃ evameva. 2 Ma. tibbā. ito paraṃ evameva.

--------------------------------------------------------------------------------------------- page150.

Ca iriyati tañca maggaṃ samārūḷho yathā imaṃyeva aṅgārakāsuṃ āgamissatīti tamenaṃ passeyya aparena samayena tassā aṅgārakāsuyā patitaṃ ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ evameva kho ahaṃ sārīputta idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca jānāmi tathāyaṃ puggalo paṭipanno tathā ca iriyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatīti tamenaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ.


             The Pali Tipitaka in Roman Character Volume 12 page 149-150. https://84000.org/tipitaka/read/roman_item.php?book=12&item=171&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=171&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=171&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=171&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=171              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]